UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2689
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
nihate rākṣase tasmin punar nārāyaṇāśramam / (1.2)
Par.?
abhyetya rājā kaunteyo nivāsam akarot prabhuḥ // (1.3)
Par.?
sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ / (2.1)
Par.?
draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam // (2.2)
Par.?
samāś catasro 'bhigatāḥ śivena caratāṃ vane / (3.1)
Par.?
kṛtoddeśaśca bībhatsuḥ pañcamīm abhitaḥ samām // (3.2)
Par.?
prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam / (4.1)
Par.?
tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ // (4.2)
Par.?
kṛtaśca samayas tena pārthenāmitatejasā / (5.1)
Par.?
pañca varṣāṇi vatsyāmi vidyārthīti purā mayi // (5.2)
Par.?
tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam / (6.1)
Par.?
devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam // (6.2)
Par.?
ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ / (7.1)
Par.?
kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām // (7.2)
Par.?
tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam / (8.1)
Par.?
brāhmaṇās te 'nvamodanta śivena kuśalena ca // (8.2)
Par.?
sukhodarkam imaṃ kleśam acirād bharatarṣabha / (9.1)
Par.?
kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi // (9.2)
Par.?
tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām / (10.1)
Par.?
pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ // (10.2)
Par.?
draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā / (11.1)
Par.?
rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ // (11.2)
Par.?
kvacij jagāma padbhyāṃ tu rākṣasair uhyate kvacit / (12.1)
Par.?
tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ // (12.2)
Par.?
tato yudhiṣṭhiro rājā bahūn kleśān vicintayan / (13.1)
Par.?
siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam // (13.2)
Par.?
avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam / (14.1)
Par.?
gandhamādanapādāṃś ca meruṃ cāpi śiloccayam // (14.2)
Par.?
uparyupari śailasya bahvīś ca saritaḥ śivāḥ / (15.1)
Par.?
prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani // (15.2)
Par.?
dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt / (16.1)
Par.?
pṛṣṭhe himavataḥ puṇye nānādrumalatāyute // (16.2)
Par.?
salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ / (17.1)
Par.?
samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ // (17.2)
Par.?
tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ / (18.1)
Par.?
pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ // (18.2)
Par.?
abhyanandat sa rājarṣiḥ putravad bharatarṣabhān / (19.1)
Par.?
pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ // (19.2)
Par.?
aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam / (20.1)
Par.?
āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan // (20.2)
Par.?
ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe / (21.1)
Par.?
nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān // (21.2)
Par.?
tatas te varavastrāṇi śubhānyābharaṇāni ca / (22.1)
Par.?
nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ // (22.2)
Par.?
atītānāgate vidvān kuśalaḥ sarvadharmavit / (23.1)
Par.?
anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān // (23.2)
Par.?
te 'nujñātā mahātmānaḥ prayayur diśam uttarām / (24.1)
Par.?
kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ / (24.2)
Par.?
tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ // (24.3)
Par.?
upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā / (25.1)
Par.?
anusaṃsādhya kaunteyān āśīrbhir abhinandya ca / (25.2)
Par.?
vṛṣaparvā nivavṛte panthānam upadiśya ca // (25.3)
Par.?
nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ / (26.1)
Par.?
padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ // (26.2)
Par.?
nānādrumanirodheṣu vasantaḥ śailasānuṣu / (27.1)
Par.?
parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ // (27.2)
Par.?
mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham / (28.1)
Par.?
maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam // (28.2)
Par.?
te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā / (29.1)
Par.?
anusasrur yathoddeśaṃ paśyanto vividhān nagān // (29.2)
Par.?
uparyupari śailasya guhāḥ paramadurgamāḥ / (30.1)
Par.?
sudurgamāṃs te subahūn sukhenaivābhicakramuḥ // (30.2)
Par.?
dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ / (31.1)
Par.?
agaman sahitās tatra na kaścid avahīyate // (31.2)
Par.?
te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam / (32.1)
Par.?
śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam // (32.2)
Par.?
puṇyaṃ padmasaropetaṃ sapalvalamahāvanam / (33.1)
Par.?
upatasthur mahāvīryā mālyavantaṃ mahāgirim // (33.2)
Par.?
tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam / (34.1)
Par.?
dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam // (34.2)
Par.?
vidyādharānucaritaṃ kiṃnarībhis tathaiva ca / (35.1)
Par.?
gajasiṃhasamākīrṇam udīrṇaśarabhāyutam // (35.2)
Par.?
upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ / (36.1)
Par.?
te gandhamādanavanaṃ tan nandanavanopamam // (36.2)
Par.?
muditāḥ pāṇḍutanayā manohṛdayanandanam / (37.1)
Par.?
viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam // (37.2)
Par.?
draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ / (38.1)
Par.?
śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān / (38.2)
Par.?
śrotraramyān sumadhurāñśabdān khagamukheritān // (38.3)
Par.?
sarvartuphalabhārāḍhyān sarvartukusumojjvalān / (39.1)
Par.?
paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān // (39.2)
Par.?
āmrān āmrātakān phullān nārikelān satindukān / (40.1)
Par.?
ajātakāṃs tathā jīrān dāḍimān bījapūrakān // (40.2)
Par.?
panasāṃllikucān mocān kharjūrān āmravetasān / (41.1)
Par.?
pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān // (41.2)
Par.?
bilvān kapitthāñ jambūṃśca kāśmarīr badarīs tathā / (42.1)
Par.?
plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā / (42.2)
Par.?
bhallātakān āmalakān harītakavibhītakān // (42.3)
Par.?
iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān / (43.1)
Par.?
etān anyāṃś ca vividhān gandhamādanasānuṣu // (43.2)
Par.?
phalair amṛtakalpais tān ācitān svādubhis tarūn / (44.1)
Par.?
tathaiva campakāśokān ketakān bakulāṃs tathā // (44.2)
Par.?
puṃnāgān saptaparṇāṃś ca karṇikārān saketakān / (45.1)
Par.?
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā // (45.2)
Par.?
pārijātān kovidārān devadārutarūṃs tathā / (46.1)
Par.?
śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā / (46.2)
Par.?
śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā // (46.3)
Par.?
cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ / (47.1)
Par.?
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // (47.2)
Par.?
priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ / (48.1)
Par.?
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān // (48.2)
Par.?
sarāṃsi ca vicitrāṇi prasannasalilāni ca / (49.1)
Par.?
kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ / (49.2)
Par.?
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ // (49.3)
Par.?
kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ / (50.1)
Par.?
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca / (50.2)
Par.?
etaiś cānyaiś ca kīrṇāni samantājjalacāribhiḥ // (50.3)
Par.?
hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ / (51.1)
Par.?
padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ // (51.2)
Par.?
madhurasvarair madhukarair virutān kamalākarān / (52.1)
Par.?
paśyantas te manoramyān gandhamādanasānuṣu // (52.2)
Par.?
tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ / (53.1)
Par.?
śikhaṇḍinībhiḥ sahitāṃllatāmaṇḍapakeṣu ca / (53.2)
Par.?
meghatūryaravoddāmamadanākulitān bhṛśam // (53.3)
Par.?
kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram / (54.1)
Par.?
citrān kalāpān vistīrya savilāsān madālasān / (54.2)
Par.?
mayūrān dadṛśuś citrān nṛtyato vanalāsakān // (54.3)
Par.?
kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham / (55.1)
Par.?
vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā // (55.2)
Par.?
kāṃścicchakunajātāṃś ca viṭapeṣūtkaṭān api / (56.1)
Par.?
kalāparacitāṭopān vicitramukuṭān iva / (56.2)
Par.?
vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te // (56.3)
Par.?
sindhuvārān athoddāmān manmathasyeva tomarān / (57.1)
Par.?
suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca // (57.2)
Par.?
karṇikārān viracitān karṇapūrān ivottamān / (58.1)
Par.?
athāpaśyan kurabakān vanarājiṣu puṣpitān / (58.2)
Par.?
kāmavaśyotsukakarān kāmasyeva śarotkarān // (58.3)
Par.?
tathaiva vanarājīnām udārān racitān iva / (59.1)
Par.?
virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva // (59.2)
Par.?
tathānaṅgaśarākārān sahakārān manoramān / (60.1)
Par.?
apaśyan bhramarārāvān mañjarībhir virājitān // (60.2)
Par.?
hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api / (61.1)
Par.?
lohitair añjanābhaiś ca vaiḍūryasadṛśair api // (61.2)
Par.?
tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca / (62.1)
Par.?
mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca // (62.2)
Par.?
evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ / (63.1)
Par.?
gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam // (63.2)
Par.?
śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam / (64.1)
Par.?
sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu // (64.2)
Par.?
pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ / (65.1)
Par.?
nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ / (65.2)
Par.?
snigdhapattraphalā vṛkṣā gandhamādanasānuṣu // (65.3)
Par.?
vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ / (66.1)
Par.?
rājahaṃsair upetāni sārasābhirutāni ca // (66.2)
Par.?
sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu // (67.1)
Par.?
padmotpalavicitrāṇi sukhasparśajalāni ca / (68.1)
Par.?
gandhavanti ca mālyāni rasavanti phalāni ca / (68.2)
Par.?
atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu // (68.3)
Par.?
ete cānye ca bahavas tatra kānanajā drumāḥ / (69.1)
Par.?
latāś ca vividhākārāḥ pattrapuṣpaphaloccayāḥ // (69.2)
Par.?
yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame / (70.1)
Par.?
bhīmasenam idaṃ vākyam abravīn madhurākṣaram // (70.2)
Par.?
paśya bhīma śubhān deśān devākrīḍān samantataḥ / (71.1)
Par.?
amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara // (71.2) Par.?
latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ / (72.1)
Par.?
saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu // (72.2)
Par.?
śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām / (73.1)
Par.?
nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu // (73.2)
Par.?
cakorāḥ śatapattrāś ca mattakokilaśārikāḥ / (74.1)
Par.?
pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān // (74.2)
Par.?
raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ / (75.1)
Par.?
parasparam udīkṣante bahavo jīvajīvakāḥ // (75.2)
Par.?
haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ / (76.1)
Par.?
sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi // (76.2)
Par.?
vadanti madhurā vācaḥ sarvabhūtamanonugāḥ / (77.1)
Par.?
bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca pattriṇaḥ // (77.2)
Par.?
caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ / (78.1)
Par.?
ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ // (78.2)
Par.?
bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ / (79.1)
Par.?
nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ // (79.2)
Par.?
bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ / (80.1)
Par.?
śobhayanti mahāśailaṃ nānārajatadhātavaḥ // (80.2)
Par.?
kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ / (81.1)
Par.?
dhātavo haritālasya kvaciddhiṅgulakasya ca // (81.2)
Par.?
manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ / (82.1)
Par.?
śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ // (82.2)
Par.?
sitāsitābhrapratimā bālasūryasamaprabhāḥ / (83.1)
Par.?
ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ // (83.2)
Par.?
gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā / (84.1)
Par.?
dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha // (84.2)
Par.?
gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ / (85.1)
Par.?
śrūyate bahudhā bhīma sarvabhūtamanoharaḥ // (85.2)
Par.?
mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām / (86.1)
Par.?
kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām // (86.2)
Par.?
dhātubhiś ca saridbhiśca kiṃnarair mṛgapakṣibhiḥ / (87.1)
Par.?
gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ // (87.2)
Par.?
vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ / (88.1)
Par.?
upetaṃ paśya kaunteya śailarājam ariṃdama // (88.2)
Par.?
te prītamanasaḥ śūrāḥ prāptā gatim anuttamām / (89.1)
Par.?
nātṛpyan parvatendrasya darśanena paraṃtapāḥ // (89.2)
Par.?
upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ / (90.1)
Par.?
ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā // (90.2)
Par.?
tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam / (91.1)
Par.?
pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman // (91.2)
Par.?
Duration=0.30822896957397 secs.