Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam / (1.2) Par.?
abhyavādayata prītaḥ śirasā nāma kīrtayan // (1.3) Par.?
tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau / (2.1) Par.?
śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire // (2.2) Par.?
tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ / (3.1) Par.?
yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam // (3.2) Par.?
anvajānāt sa dharmajño munir divyena cakṣuṣā / (4.1) Par.?
pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt // (4.2) Par.?
kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ / (5.1) Par.?
saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam // (5.2) Par.?
nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase / (6.1) Par.?
mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati // (6.2) Par.?
kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ / (7.1) Par.?
kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu // (7.2) Par.?
sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam / (8.1) Par.?
yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase // (8.2) Par.?
yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ / (9.1) Par.?
vaneṣvapi vasan kaccid dharmam evānuvartase // (9.2) Par.?
kaccid dhaumyas tvadācārair na pārtha paritapyate / (10.1) Par.?
dānadharmatapaḥśaucair ārjavena titikṣayā // (10.2) Par.?
pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase / (11.1) Par.?
kaccid rājarṣiyātena pathā gacchasi pāṇḍava // (11.2) Par.?
sve sve kila kule jāte putre naptari vā punaḥ / (12.1) Par.?
pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca // (12.2) Par.?
kiṃ nvasya duṣkṛte 'smābhiḥ samprāptavyaṃ bhaviṣyati / (13.1) Par.?
kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam // (13.2) Par.?
pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ / (14.1) Par.?
yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau // (14.2) Par.?
abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā / (15.1) Par.?
juṣante parvataśreṣṭham ṛṣayaḥ parvasaṃdhiṣu // (15.2) Par.?
kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ / (16.1) Par.?
dṛśyante śailaśṛṅgasthās tathā kimpuruṣā nṛpa // (16.2) Par.?
arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca / (17.1) Par.?
dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ // (17.2) Par.?
vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ / (18.1) Par.?
mahoragagaṇāś caiva suparṇāś coragādayaḥ // (18.2) Par.?
asya copari śailasya śrūyate parvasaṃdhiṣu / (19.1) Par.?
bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ // (19.2) Par.?
ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ / (20.1) Par.?
na kāryā vaḥ kathaṃcit syāt tatrābhisaraṇe matiḥ // (20.2) Par.?
na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ / (21.1) Par.?
vihāro hyatra devānām amānuṣagatis tu sā // (21.2) Par.?
īṣaccapalakarmāṇaṃ manuṣyam iha bhārata / (22.1) Par.?
dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ // (22.2) Par.?
abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira / (23.1) Par.?
gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate // (23.2) Par.?
cāpalād iha gacchantaṃ pārtha yānam ataḥ param / (24.1) Par.?
ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana // (24.2) Par.?
apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ / (25.1) Par.?
iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate // (25.2) Par.?
śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām / (26.1) Par.?
prekṣante sarvabhūtāni bhānumantam ivoditam // (26.2) Par.?
devadānavasiddhānāṃ tathā vaiśravaṇasya ca / (27.1) Par.?
gireḥ śikharam udyānam idaṃ bharatasattama // (27.2) Par.?
upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu / (28.1) Par.?
gītasāmasvanas tāta śrūyate gandhamādane // (28.2) Par.?
etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira / (29.1) Par.?
prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu // (29.2) Par.?
bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca / (30.1) Par.?
vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam // (30.2) Par.?
na tāta capalair bhāvyam iha prāptaiḥ kathaṃcana / (31.1) Par.?
uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca / (31.2) Par.?
tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi // (31.3) Par.?
Duration=0.15230202674866 secs.