Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ / (1.2) Par.?
kiyantaṃ kālam avasan parvate gandhamādane // (1.3) Par.?
kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām / (2.1) Par.?
vasatāṃ lokavīrāṇām āsaṃstad brūhi sattama // (2.2) Par.?
vistareṇa ca me śaṃsa bhīmasenaparākramam / (3.1) Par.?
yad yaccakre mahābāhus tasmin haimavate girau / (3.2) Par.?
na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama // (3.3) Par.?
kaccit samāgamas teṣām āsīd vaiśravaṇena ca / (4.1) Par.?
tatra hyāyāti dhanada ārṣṭiṣeṇo yathābravīt // (4.2) Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana / (5.1) Par.?
na hi me śṛṇvatas tṛptirasti teṣāṃ viceṣṭitam // (5.2) Par.?
vaiśampāyana uvāca / (6.1) Par.?
etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ / (6.2) Par.?
śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ // (6.3) Par.?
bhuñjānā munibhojyāni rasavanti phalāni ca / (7.1) Par.?
śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitānyapi // (7.2) Par.?
medhyāni himavatpṛṣṭhe madhūni vividhāni ca / (8.1) Par.?
evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ // (8.2) Par.?
tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt / (9.1) Par.?
śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca // (9.2) Par.?
kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ / (10.1) Par.?
rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho // (10.2) Par.?
ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām / (11.1) Par.?
agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam // (11.2) Par.?
tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ / (12.1) Par.?
prītimanto mahābhāgā munayaś cāraṇās tathā // (12.2) Par.?
ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ / (13.1) Par.?
tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ // (13.2) Par.?
tataḥ katipayāhasya mahāhradanivāsinam / (14.1) Par.?
ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat // (14.2) Par.?
prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ / (15.1) Par.?
dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam // (15.2) Par.?
tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ / (16.1) Par.?
avahat sarvamālyāni gandhavanti śubhāni ca // (16.2) Par.?
tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ / (17.1) Par.?
dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī // (17.2) Par.?
bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt / (18.1) Par.?
vivikte parvatoddeśe sukhāsīnaṃ mahābhujam // (18.2) Par.?
suparṇānilavegena śvasanena mahābalāt / (19.1) Par.?
pañcavarṇāni pātyante puṣpāṇi bharatarṣabha / (19.2) Par.?
pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati // (19.3) Par.?
khāṇḍave satyasaṃdhena bhrātrā tava nareśvara / (20.1) Par.?
gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ / (20.2) Par.?
hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam // (20.3) Par.?
tavāpi sumahat tejo mahad bāhubalaṃ ca te / (21.1) Par.?
aviṣahyam anādhṛṣyaṃ śatakratubalopamam // (21.2) Par.?
tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ / (22.1) Par.?
hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa // (22.2) Par.?
tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam / (23.1) Par.?
vyapetabhayasammohāḥ paśyantu suhṛdas tava // (23.2) Par.?
evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ / (24.1) Par.?
draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā // (24.2) Par.?
tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ / (25.1) Par.?
nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ // (25.2) Par.?
siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ / (26.1) Par.?
manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ // (26.2) Par.?
lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / (27.1) Par.?
siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ // (27.2) Par.?
mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ / (28.1) Par.?
rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat // (28.2) Par.?
kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ / (29.1) Par.?
vyapetabhayasammohaḥ śailam abhyapatad balī // (29.2) Par.?
taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam / (30.1) Par.?
dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam // (30.2) Par.?
draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ / (31.1) Par.?
vyapetabhayasammohaḥ śailarājaṃ samāviśat // (31.2) Par.?
na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ / (32.1) Par.?
kadācij juṣate pārtham ātmajaṃ mātariśvanaḥ // (32.2) Par.?
tad ekāyanam āsādya viṣamaṃ bhīmadarśanam / (33.1) Par.?
bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ // (33.2) Par.?
sa kiṃnaramahānāgamunigandharvarākṣasān / (34.1) Par.?
harṣayan parvatasyāgram āsasāda mahābalaḥ // (34.2) Par.?
tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ / (35.1) Par.?
kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam // (35.2) Par.?
modayan sarvabhūtāni gandhamādanasambhavaḥ / (36.1) Par.?
sarvagandhavahas tatra mārutaḥ susukho vavau // (36.2) Par.?
citrā vividhavarṇābhāś citramañjaridhāriṇaḥ / (37.1) Par.?
acintyā vividhās tatra drumāḥ paramaśobhanāḥ // (37.2) Par.?
ratnajālaparikṣiptaṃ citramālyadharaṃ śivam / (38.1) Par.?
rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ // (38.2) Par.?
gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ / (39.1) Par.?
bhīmaseno mahābāhus tasthau girir ivācalaḥ // (39.2) Par.?
tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam / (40.1) Par.?
jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat // (40.2) Par.?
tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ / (41.1) Par.?
yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ // (41.2) Par.?
gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ / (42.1) Par.?
pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ // (42.2) Par.?
tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata / (43.1) Par.?
taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān / (43.2) Par.?
bhallair bhīmaḥ pracicheda bhīmavegatarais tataḥ // (43.3) Par.?
antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām / (44.1) Par.?
śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ // (44.2) Par.?
sā lohitamahāvṛṣṭir abhyavarṣan mahābalam / (45.1) Par.?
kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ // (45.2) Par.?
bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām / (46.1) Par.?
vinikṛttānyadṛśyanta śarīrāṇi śirāṃsi ca // (46.2) Par.?
pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam / (47.1) Par.?
dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva // (47.2) Par.?
sa raśmibhir ivādityaḥ śarair arinighātibhiḥ / (48.1) Par.?
sarvān ārchan mahābāhur balavān satyavikramaḥ // (48.2) Par.?
abhitarjayamānāśca ruvantaś ca mahāravān / (49.1) Par.?
na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ // (49.2) Par.?
te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ / (50.1) Par.?
bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ // (50.2) Par.?
utsṛjya te gadāśūlān asiśaktiparaśvadhān / (51.1) Par.?
dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā // (51.2) Par.?
tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ / (52.1) Par.?
sakhā vaiśravaṇasyāsīnmaṇimān nāma rākṣasaḥ // (52.2) Par.?
adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ / (53.1) Par.?
sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt // (53.2) Par.?
ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ / (54.1) Par.?
prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram // (54.2) Par.?
evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ / (55.1) Par.?
śaktiśūlagadāpāṇir abhyadhāvacca pāṇḍavam // (55.2) Par.?
tam āpatantaṃ vegena prabhinnam iva vāraṇam / (56.1) Par.?
vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat // (56.2) Par.?
maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām / (57.1) Par.?
prāhiṇod bhīmasenāya parikṣipya mahābalaḥ // (57.2) Par.?
vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām / (58.1) Par.?
śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ // (58.2) Par.?
pratyahanyanta te sarve gadām āsādya sāyakāḥ / (59.1) Par.?
na vegaṃ dhārayāmāsur gadāvegasya vegitāḥ // (59.2) Par.?
gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān / (60.1) Par.?
vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ // (60.2) Par.?
tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm / (61.1) Par.?
tasminn evāntare dhīmān prajahārātha rākṣasaḥ // (61.2) Par.?
sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam / (62.1) Par.?
sāgnijvālā mahāraudrā papāta sahasā bhuvi // (62.2) Par.?
so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ / (63.1) Par.?
gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ // (63.2) Par.?
tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām / (64.1) Par.?
tarasā so 'bhidudrāva maṇimantaṃ mahābalam // (64.2) Par.?
dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api / (65.1) Par.?
prāhiṇod bhīmasenāya vegena mahatā nadan // (65.2) Par.?
bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ / (66.1) Par.?
abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam // (66.2) Par.?
so 'ntarikṣam abhiplutya vidhūya sahasā gadām / (67.1) Par.?
pracikṣepa mahābāhur vinadya raṇamūrdhani // (67.2) Par.?
sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā / (68.1) Par.?
hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha // (68.2) Par.?
taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam / (69.1) Par.?
dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim // (69.2) Par.?
taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ / (70.1) Par.?
bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati // (70.2) Par.?
Duration=0.21477699279785 secs.