UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2725
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ / (1.2)
Par.?
cintayāmāsa sarpasya vīryam atyadbhutaṃ mahat // (1.3)
Par.?
uvāca ca mahāsarpaṃ kāmayā brūhi pannaga / (2.1)
Par.?
kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi // (2.2)
Par.?
pāṇḍavo bhīmaseno 'haṃ dharmarājād anantaraḥ / (3.1)
Par.?
nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam // (3.2)
Par.?
siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā / (4.1)
Par.?
samāgatāśca bahuśo nihatāśca mayā mṛdhe // (4.2)
Par.?
dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ / (5.1)
Par.?
bhujavegam aśaktā me soḍhuṃ pannagasattama // (5.2)
Par.?
kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava / (6.1)
Par.?
udyogam api kurvāṇo vaśago 'smi kṛtas tvayā // (6.2)
Par.?
asatyo vikramo nṝṇām iti me niścitā matiḥ / (7.1)
Par.?
yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat // (7.2)
Par.?
ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam / (8.1)
Par.?
bhogena mahatā sarpaḥ samantāt paryaveṣṭayat // (8.2)
Par.?
nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā / (9.1)
Par.?
vimucyāsya bhujau pīnāvidaṃ vacanam abravīt // (9.2)
Par.?
diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja / (10.1)
Par.?
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām // (10.2)
Par.?
yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama / (11.1)
Par.?
tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama // (11.2)
Par.?
imām avasthāṃ samprāpto hyahaṃ kopānmanīṣiṇām / (12.1)
Par.?
śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat // (12.2)
Par.?
nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ / (13.1)
Par.?
tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ // (13.2)
Par.?
so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca / (14.1)
Par.?
imām avasthām āpannaḥ paśya daivam idaṃ mama // (14.2)
Par.?
tvāṃ ced avadhyam āyāntam atīva priyadarśanam / (15.1)
Par.?
aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam // (15.2)
Par.?
na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ / (16.1)
Par.?
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama // (16.2)
Par.?
nāsi kevalasarpeṇa tiryagyoniṣu vartatā / (17.1)
Par.?
gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama // (17.2)
Par.?
patatā hi vimānāgrān mayā śakrāsanād drutam / (18.1)
Par.?
kuru śāpāntam ityukto bhagavān munisattamaḥ // (18.2)
Par.?
sa mām uvāca tejasvī kṛpayābhipariplutaḥ / (19.1)
Par.?
mokṣas te bhavitā rājan kasmāccit kālaparyayāt // (19.2)
Par.?
tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ / (20.1)
Par.?
smārtam asti purāṇaṃ me yathaivādhigataṃ tathā // (20.2)
Par.?
yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit / (21.1)
Par.?
sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ // (21.2)
Par.?
gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ / (22.1)
Par.?
sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati // (22.2)
Par.?
iti cāpyaham aśrauṣaṃ vacas teṣāṃ dayāvatām / (23.1)
Par.?
mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ // (23.2)
Par.?
so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau / (24.1)
Par.?
sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute // (24.2)
Par.?
tam uvāca mahābāhur bhīmaseno bhujaṃgamam / (25.1)
Par.?
na te kupye mahāsarpa na cātmānaṃ vigarhaye // (25.2)
Par.?
yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ / (26.1)
Par.?
āgame yadi vāpāye na tatra glapayen manaḥ // (26.2)
Par.?
daivaṃ puruṣakāreṇa ko nivartitum arhati / (27.1)
Par.?
daivam eva paraṃ manye puruṣārtho nirarthakaḥ // (27.2)
Par.?
paśya daivopaghātāddhi bhujavīryavyapāśrayam / (28.1)
Par.?
imām avasthāṃ samprāptam animittam ihādya mām // (28.2)
Par.?
kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam / (29.1)
Par.?
yathā tu vipine nyastān bhrātṝn rājyaparicyutān // (29.2)
Par.?
himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ / (30.1)
Par.?
māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ // (30.2)
Par.?
vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ / (31.1)
Par.?
dharmaśīlā mayā te hi bādhyante rājyagṛddhinā // (31.2)
Par.?
atha vā nārjuno dhīmān viṣādam upayāsyati / (32.1)
Par.?
sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ // (32.2)
Par.?
samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ / (33.1)
Par.?
devarājam api sthānāt pracyāvayitum ojasā // (33.2)
Par.?
kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam / (34.1)
Par.?
vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam // (34.2)
Par.?
mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm / (35.1)
Par.?
yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ // (35.2)
Par.?
kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama / (36.1)
Par.?
aphalās te bhaviṣyanti mayi sarve manorathāḥ // (36.2)
Par.?
nakulaḥ sahadevaś ca yamajau guruvartinau / (37.1)
Par.?
madbāhubalasaṃstabdhau nityaṃ puruṣamāninau // (37.2)
Par.?
nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau / (38.1)
Par.?
madvināśāt paridyūnāviti me vartate matiḥ // (38.2)
Par.?
evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ / (39.1)
Par.?
bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum // (39.2)
Par.?
yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ / (40.1)
Par.?
aniṣṭadarśanān ghorān utpātān paricintayan // (40.2)
Par.?
dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā / (41.1)
Par.?
dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha // (41.2)
Par.?
ekapakṣākṣicaraṇā vartikā ghoradarśanā / (42.1)
Par.?
rudhiraṃ vamantī dadṛśe pratyādityam apasvarā // (42.2)
Par.?
pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ / (43.1)
Par.?
apasavyāni sarvāṇi mṛgapakṣirutāni ca // (43.2)
Par.?
pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati / (44.1)
Par.?
muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā // (44.2)
Par.?
hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate / (45.1)
Par.?
savyasyākṣṇo vikāraś cāpyaniṣṭaḥ samapadyata // (45.2)
Par.?
sa dharmarājo medhāvī śaṅkamāno mahad bhayam / (46.1)
Par.?
draupadīṃ paripapraccha kva bhīma iti bhārata // (46.2) Par.?
śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram / (47.1)
Par.?
sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ // (47.2)
Par.?
draupadyā rakṣaṇaṃ kāryam ityuvāca dhanaṃjayam / (48.1)
Par.?
nakulaṃ sahadevaṃ ca vyādideśa dvijān prati // (48.2)
Par.?
sa tasya padam unnīya tasmād evāśramāt prabhuḥ / (49.1)
Par.?
dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām // (49.2)
Par.?
dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ / (50.1)
Par.?
ūruvātavinirbhagnān drumān vyāvarjitān pathi // (50.2)
Par.?
sa gatvā tais tadā cihnair dadarśa girigahvare / (51.1)
Par.?
gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā // (51.2)
Par.?
Duration=0.20706701278687 secs.