Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2692
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ / (1.2) Par.?
ajātaśatruḥ kaunteyo mādrīputrāvubhāvapi // (1.3) Par.?
dhaumyaḥ kṛṣṇā ca viprāśca sarve ca suhṛdas tathā / (2.1) Par.?
bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan // (2.2) Par.?
draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ / (3.1) Par.?
sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā // (3.2) Par.?
tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ / (4.1) Par.?
dadṛśus te maheṣvāsā bhīmasenam ariṃdamam // (4.2) Par.?
sphurataśca mahākāyān gatasattvāṃśca rākṣasān / (5.1) Par.?
mahābalān mahāghorān bhīmasenena pātitān // (5.2) Par.?
śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ / (6.1) Par.?
nihatya samare sarvān dānavān maghavān iva // (6.2) Par.?
tatas te samatikramya pariṣvajya vṛkodaram / (7.1) Par.?
tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām // (7.2) Par.?
taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata / (8.1) Par.?
lokapālair mahābhāgair divaṃ devavarair iva // (8.2) Par.?
kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān / (9.1) Par.?
bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam // (9.2) Par.?
sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam / (10.1) Par.?
naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ // (10.2) Par.?
rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ / (11.1) Par.?
tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam // (11.2) Par.?
arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ / (12.1) Par.?
karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam / (12.2) Par.?
punar evaṃ na kartavyaṃ mama ced icchasi priyam // (12.3) Par.?
evam uktvā sa dharmātmā bhrātā bhrātaram acyutam / (13.1) Par.?
arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ / (13.2) Par.?
virarāma mahātejās tam evārthaṃ vicintayan // (13.3) Par.?
tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ / (14.1) Par.?
sahitāḥ pratyapadyanta kuberasadanaṃ prati // (14.2) Par.?
te javena mahāvegāḥ prāpya vaiśravaṇālayam / (15.1) Par.?
bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ // (15.2) Par.?
nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ / (16.1) Par.?
prakīrṇamūrdhajā rājan yakṣādhipatim abruvan // (16.2) Par.?
gadāparighanistriṃśatomaraprāsayodhinaḥ / (17.1) Par.?
rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ // (17.2) Par.?
pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara / (18.1) Par.?
ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ // (18.2) Par.?
pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa / (19.1) Par.?
śerate nihatā deva gatasattvāḥ parāsavaḥ // (19.2) Par.?
labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ / (20.1) Par.?
mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram // (20.2) Par.?
sa tacchrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ / (21.1) Par.?
kopasaṃraktanayanaḥ katham ityabravīd vacaḥ // (21.2) Par.?
dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ / (22.1) Par.?
cukrodha yakṣādhipatir yujyatām iti cābravīt // (22.2) Par.?
athābhraghanasaṃkāśaṃ girikūṭam ivocchritam / (23.1) Par.?
hayaiḥ saṃyojayāmāsur gāndharvair uttamaṃ ratham // (23.2) Par.?
tasya sarvaguṇopetā vimalākṣā hayottamāḥ / (24.1) Par.?
tejobalajavopetā nānāratnavibhūṣitāḥ // (24.2) Par.?
śobhamānā rathe yuktās tariṣyanta ivāśugāḥ / (25.1) Par.?
harṣayāmāsur anyonyam iṅgitair vijayāvahaiḥ // (25.2) Par.?
sa tam āsthāya bhagavān rājarājo mahāratham / (26.1) Par.?
prayayau devagandharvaiḥ stūyamāno mahādyutiḥ // (26.2) Par.?
taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam / (27.1) Par.?
raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ // (27.2) Par.?
sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ / (28.1) Par.?
javena mahatā vīrāḥ parivāryopatasthire // (28.2) Par.?
taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike / (29.1) Par.?
dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam // (29.2) Par.?
kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān / (30.1) Par.?
āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā // (30.2) Par.?
te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ / (31.1) Par.?
tasthus teṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ // (31.2) Par.?
tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata / (32.1) Par.?
samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ // (32.2) Par.?
pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum / (33.1) Par.?
nakulaḥ sahadevaś ca dharmaputraś ca dharmavit // (33.2) Par.?
aparāddham ivātmānaṃ manyamānā mahārathāḥ / (34.1) Par.?
tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram // (34.2) Par.?
śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā / (35.1) Par.?
vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ // (35.2) Par.?
tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ / (36.1) Par.?
upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ // (36.2) Par.?
śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ / (37.1) Par.?
parivāryopatiṣṭhanta yathā devāḥ śatakratum // (37.2) Par.?
kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām / (38.1) Par.?
bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam // (38.2) Par.?
na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ / (39.1) Par.?
āsīt tasyām avasthāyāṃ kuberam api paśyataḥ // (39.2) Par.?
ādadānaṃ śitān bāṇān yoddhukāmam avasthitam / (40.1) Par.?
dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ // (40.2) Par.?
vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam / (41.1) Par.?
nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ // (41.2) Par.?
na ca manyus tvayā kāryo bhīmasenasya pāṇḍava / (42.1) Par.?
kālenaite hatāḥ pūrvaṃ nimittam anujas tava // (42.2) Par.?
vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam / (43.1) Par.?
dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām // (43.2) Par.?
na bhīmasene kopo me prīto 'smi bharatarṣabha / (44.1) Par.?
karmaṇānena bhīmasya mama tuṣṭir abhūt purā // (44.2) Par.?
evam uktvā tu rājānaṃ bhīmasenam abhāṣata / (45.1) Par.?
naitanmanasi me tāta vartate kurusattama / (45.2) Par.?
yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi // (45.3) Par.?
mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām / (46.1) Par.?
svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi / (46.2) Par.?
śāpād asmi vinirmukto ghorād adya vṛkodara // (46.3) Par.?
ahaṃ pūrvam agastyena kruddhena paramarṣiṇā / (47.1) Par.?
śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā // (47.2) Par.?
dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana / (48.1) Par.?
na tavātrāparādho 'sti kathaṃcid api śatruhan // (48.2) Par.?
yudhiṣṭhira uvāca / (49.1) Par.?
kathaṃ śapto 'si bhagavann agastyena mahātmanā / (49.2) Par.?
śrotum icchāmyahaṃ deva tavaitacchāpakāraṇam // (49.3) Par.?
idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ / (50.1) Par.?
tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ // (50.2) Par.?
vaiśravaṇa uvāca / (51.1) Par.?
devatānām abhūn mantraḥ kuśavatyāṃ nareśvara / (51.2) Par.?
vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ / (51.3) Par.?
yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām // (51.4) Par.?
adhvanyaham athāpaśyam agastyam ṛṣisattamam / (52.1) Par.?
ugraṃ tapas tapasyantaṃ yamunātīram āśritam / (52.2) Par.?
nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam // (52.3) Par.?
tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam / (53.1) Par.?
tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam // (53.2) Par.?
rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā / (54.1) Par.?
maurkhyād ajñānabhāvācca darpānmohācca bhārata / (54.2) Par.?
nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani // (54.3) Par.?
sa kopānmām uvācedaṃ diśaḥ sarvā dahann iva / (55.1) Par.?
mām avajñāya duṣṭātmā yasmād eṣa sakhā tava // (55.2) Par.?
dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara / (56.1) Par.?
tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt // (56.2) Par.?
tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate / (57.1) Par.?
tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase // (57.2) Par.?
sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam / (58.1) Par.?
na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati // (58.2) Par.?
eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt / (59.1) Par.?
sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ // (59.2) Par.?
Duration=0.18393588066101 secs.