Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśravaṇa uvāca / (1.1) Par.?
yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ / (1.2) Par.?
lokatantravidhānānām eṣa pañcavidho vidhiḥ // (1.3) Par.?
dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata / (2.1) Par.?
parākramavidhānajñā narāḥ kṛtayuge 'bhavan // (2.2) Par.?
dhṛtimān deśakālajñaḥ sarvadharmavidhānavit / (3.1) Par.?
kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai // (3.2) Par.?
ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu / (4.1) Par.?
sa loke labhate vīra yaśaḥ pretya ca sadgatim // (4.2) Par.?
deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam / (5.1) Par.?
samprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha // (5.2) Par.?
pāpātmā pāpabuddhir yaḥ pāpam evānuvartate / (6.1) Par.?
karmaṇām avibhāgajñaḥ pretya ceha ca naśyati // (6.2) Par.?
akālajñaḥ sudurmedhaḥ kāryāṇām aviśeṣavit / (7.1) Par.?
vṛthācārasamārambhaḥ pretya ceha ca naśyati // (7.2) Par.?
sāhase vartamānānāṃ nikṛtīnāṃ durātmanām / (8.1) Par.?
sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ // (8.2) Par.?
adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ / (9.1) Par.?
nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha // (9.2) Par.?
ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam / (10.1) Par.?
tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa // (10.2) Par.?
alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ / (11.1) Par.?
manniyuktā manuṣyendra sarve ca girivāsinaḥ / (11.2) Par.?
rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ // (11.3) Par.?
sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ / (12.1) Par.?
vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara // (12.2) Par.?
itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ / (13.1) Par.?
upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ // (13.2) Par.?
tathaiva cānnapānāni svādūni ca bahūni ca / (14.1) Par.?
upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha // (14.2) Par.?
yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ / (15.1) Par.?
dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ // (15.2) Par.?
ātmajāvātmasampannau yamau cobhau yathāśvinoḥ / (16.1) Par.?
rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira // (16.2) Par.?
arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit / (17.1) Par.?
bhīmasenād avarajaḥ phalgunaḥ kuśalī divi // (17.2) Par.?
yāḥ kāścana matā lokeṣvagryāḥ paramasampadaḥ / (18.1) Par.?
janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye // (18.2) Par.?
damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam / (19.1) Par.?
etānyapi mahāsattve sthitānyamitatejasi // (19.2) Par.?
na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam / (20.1) Par.?
na pārthasya mṛṣoktāni kathayanti narā nṛṣu // (20.2) Par.?
sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ / (21.1) Par.?
mānitaḥ kurute 'strāṇi śakrasadmani bhārata // (21.2) Par.?
yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat / (22.1) Par.?
sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ / (22.2) Par.?
prīyate pārtha pārthena divi gāṇḍīvadhanvanā // (22.3) Par.?
samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ / (23.1) Par.?
pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ / (23.2) Par.?
sapta mukhyān mahāmedhān āharad yamunāṃ prati // (23.3) Par.?
adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ / (24.1) Par.?
svargajicchakralokasthaḥ kuśalaṃ paripṛcchati // (24.2) Par.?
vaiśampāyana uvāca / (25.1) Par.?
tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha / (25.2) Par.?
prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ // (25.3) Par.?
tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam / (26.1) Par.?
mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ // (26.2) Par.?
sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ / (27.1) Par.?
kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ // (27.2) Par.?
śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ / (28.1) Par.?
sākṣān maghavatā sṛṣṭaḥ samprāpsyati dhanaṃjayaḥ // (28.2) Par.?
evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram / (29.1) Par.?
astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ // (29.2) Par.?
taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ / (30.1) Par.?
yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ // (30.2) Par.?
pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati / (31.1) Par.?
babhūva paramāśvānām airāvatapathe yatām // (31.2) Par.?
te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ / (32.1) Par.?
prakarṣanta ivābhrāṇi pibanta iva mārutam // (32.2) Par.?
tatas tāni śarīrāṇi gatasattvāni rakṣasām / (33.1) Par.?
apākṛṣyanta śailāgrād dhanādhipatiśāsanāt // (33.2) Par.?
teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā / (34.1) Par.?
samare nihatās tasmāt sarve maṇimatā saha // (34.2) Par.?
pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām / (35.1) Par.?
sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ // (35.2) Par.?
Duration=0.19466400146484 secs.