Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Himālaya, Sūrya, Savitṛ, sun, Time

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama / (1.2) Par.?
ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata // (1.3) Par.?
te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha / (2.1) Par.?
tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan // (2.2) Par.?
tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare / (3.1) Par.?
prācīṃ diśam abhiprekṣya maharṣir idam abravīt // (3.2) Par.?
asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati / (4.1) Par.?
śailarājo mahārāja mandaro 'bhivirājate // (4.2) Par.?
indravaiśravaṇāvetāṃ diśaṃ pāṇḍava rakṣataḥ / (5.1) Par.?
parvataiś ca vanāntaiś ca kānanaiś copaśobhitām // (5.2) Par.?
etad āhur mahendrasya rājño vaiśravaṇasya ca / (6.1) Par.?
ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ // (6.2) Par.?
ataś codyantam ādityam upatiṣṭhanti vai prajāḥ / (7.1) Par.?
ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ // (7.2) Par.?
yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ / (8.1) Par.?
pretasattvagatīm etāṃ dakṣiṇām āśrito diśam // (8.2) Par.?
etat saṃyamanaṃ puṇyam atīvādbhutadarśanam / (9.1) Par.?
pretarājasya bhavanam ṛddhyā paramayā yutam // (9.2) Par.?
yaṃ prāpya savitā rājan satyena pratitiṣṭhati / (10.1) Par.?
astaṃ parvatarājānam etam āhur manīṣiṇaḥ // (10.2) Par.?
etaṃ parvatarājānaṃ samudraṃ ca mahodadhim / (11.1) Par.?
āvasanvaruṇo rājā bhūtāni parirakṣati // (11.2) Par.?
udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān / (12.1) Par.?
mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ // (12.2) Par.?
yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ / (13.1) Par.?
bhūtātmā visṛjan sarvaṃ yat kiṃcijjaṅgamāgamam // (13.2) Par.?
yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān / (14.1) Par.?
teṣām api mahāmeruḥ sthānaṃ śivam anāmayam // (14.2) Par.?
atraiva pratitiṣṭhanti punar atrodayanti ca / (15.1) Par.?
sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā // (15.2) Par.?
deśaṃ virajasaṃ paśya meroḥ śikharam uttamam / (16.1) Par.?
yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ // (16.2) Par.?
yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam / (17.1) Par.?
anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param // (17.2) Par.?
brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate / (18.1) Par.?
devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam // (18.2) Par.?
atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ / (19.1) Par.?
svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ // (19.2) Par.?
tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca / (20.1) Par.?
svayaṃ vibhur adīnātmā tatra hyabhivirājate // (20.2) Par.?
yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim / (21.1) Par.?
pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ // (21.2) Par.?
yogasiddhā mahātmānas tamomohavivarjitāḥ / (22.1) Par.?
tatra gatvā punar nemaṃ lokam āyānti bhārata // (22.2) Par.?
sthānam etan mahābhāga dhruvam akṣayam avyayam / (23.1) Par.?
īśvarasya sadā hyetat praṇamātra yudhiṣṭhira // (23.2) Par.?
etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api / (24.1) Par.?
kurute vitamaskarmā ādityo 'bhipradakṣiṇam // (24.2) Par.?
astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ / (25.1) Par.?
udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ // (25.2) Par.?
sa merum anuvṛttaḥ san punar gacchati pāṇḍava / (26.1) Par.?
prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ // (26.2) Par.?
sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu / (27.1) Par.?
tathaiva bhagavān somo nakṣatraiḥ saha gacchati // (27.2) Par.?
evam eṣa parikramya mahāmerum atandritaḥ / (28.1) Par.?
bhāvayan sarvabhūtāni punar gacchati mandaram // (28.2) Par.?
tathā tamisrahā devo mayūkhair bhāvayañjagat / (29.1) Par.?
mārgam etad asaṃbādham ādityaḥ parivartate // (29.2) Par.?
sisṛkṣuḥ śiśirāṇyeṣa dakṣiṇāṃ bhajate diśam / (30.1) Par.?
tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati // (30.2) Par.?
sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā / (31.1) Par.?
tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ // (31.2) Par.?
tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān / (32.1) Par.?
prāṇibhiḥ satataṃ svapno hyabhīkṣṇaṃ ca niṣevyate // (32.2) Par.?
evam etad anirdeśyaṃ mārgam āvṛtya bhānumān / (33.1) Par.?
punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ // (33.2) Par.?
vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān / (34.1) Par.?
vardhayan sumahātejāḥ punaḥ pratinivartate // (34.2) Par.?
evam eṣa caran pārtha kālacakram atandritaḥ / (35.1) Par.?
prakarṣan sarvabhūtāni savitā parivartate // (35.2) Par.?
saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava / (36.1) Par.?
ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ // (36.2) Par.?
vibhajan sarvabhūtānām āyuḥ karma ca bhārata / (37.1) Par.?
ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ // (37.2) Par.?
Duration=0.12956094741821 secs.