UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2731
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ / (1.2)
Par.?
tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata // (1.3)
Par.?
chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ / (2.1)
Par.?
pravavarṣur divārātram asitāḥ satataṃ tadā // (2.2)
Par.?
tapātyayaniketāś ca śataśo 'tha sahasraśaḥ / (3.1)
Par.?
apetārkaprabhājālāḥ savidyudvimalaprabhāḥ // (3.2)
Par.?
virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā / (4.1)
Par.?
babhūva payasā siktā śāntadhūmarajo'ruṇā // (4.2)
Par.?
na sma prajñāyate kiṃcid ambhasā samavastṛte / (5.1)
Par.?
samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā // (5.2)
Par.?
kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ / (6.1)
Par.?
sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye // (6.2) Par.?
nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ / (7.1)
Par.?
vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām // (7.2)
Par.?
stokakāḥ śikhinaścaiva puṃskokilagaṇaiḥ saha / (8.1)
Par.?
mattāḥ paripatanti sma dardurāś caiva darpitāḥ // (8.2)
Par.?
tathā bahuvidhākārā prāvṛṇ meghānunāditā / (9.1)
Par.?
abhyatītā śivā teṣāṃ caratāṃ marudhanvasu // (9.2)
Par.?
krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat / (10.1)
Par.?
rūḍhakakṣavanaprasthā prasannajalanimnagā // (10.2)
Par.?
vimalākāśanakṣatrā śarat teṣāṃ śivābhavat / (11.1)
Par.?
mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām // (11.2)
Par.?
paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ / (12.1)
Par.?
grahanakṣatrasaṃghaiś ca somena ca virājitāḥ // (12.2)
Par.?
kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ / (13.1)
Par.?
nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ // (13.2)
Par.?
ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām / (14.1)
Par.?
babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm // (14.2)
Par.?
te vai mumudire vīrāḥ prasannasalilāṃ śivām / (15.1)
Par.?
paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm // (15.2)
Par.?
teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī / (16.1)
Par.?
tatraiva vasatām āsīt kārttikī janamejaya // (16.2)
Par.?
puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ / (17.1)
Par.?
tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam // (17.2)
Par.?
tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ / (18.1)
Par.?
sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam // (18.2)
Par.?
Duration=0.3246488571167 secs.