Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām / (1.2) Par.?
ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya // (1.3) Par.?
tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān / (2.1) Par.?
saṃprīyamāṇā bahavo 'bhijagmur gandharvasaṃghāśca maharṣayaśca // (2.2) Par.?
taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām / (3.1) Par.?
manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām // (3.2) Par.?
mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya / (4.1) Par.?
śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ // (4.2) Par.?
sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ / (5.1) Par.?
kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīr apaśyan // (5.2) Par.?
krīḍāpradeśāṃś ca samṛddharūpān sucitramālyāvṛtajātaśobhān / (6.1) Par.?
maṇipravekān sumanoharāṃś ca yathā bhaveyur dhanadasya rājñaḥ // (6.2) Par.?
anekavarṇaiśca sugandhibhiś ca mahādrumaiḥ saṃtatam abhramālibhiḥ / (7.1) Par.?
tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ // (7.2) Par.?
svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt / (8.1) Par.?
vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra // (8.2) Par.?
yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ / (9.1) Par.?
tasyodayaṃ cāstamayaṃ ca vīrās tatra sthitās te dadṛśur nṛsiṃhāḥ // (9.2) Par.?
raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ / (10.1) Par.?
samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaś ca // (10.2) Par.?
svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca / (11.1) Par.?
satye sthitās tasya mahārathasya satyavratasyāgamanapratīkṣāḥ // (11.2) Par.?
ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena / (12.1) Par.?
iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ // (12.2) Par.?
dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatām abhīkṣṇam / (13.1) Par.?
babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ // (13.2) Par.?
yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ / (14.1) Par.?
tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām // (14.2) Par.?
bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī / (15.1) Par.?
yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ // (15.2) Par.?
tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam / (16.1) Par.?
māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām // (16.2) Par.?
tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam / (17.1) Par.?
vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva // (17.2) Par.?
sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayan mātalisaṃgṛhītaḥ / (18.1) Par.?
babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā // (18.2) Par.?
tam āsthitaḥ saṃdadṛśe kirīṭī sragvī varāṇyābharaṇāni bibhrat / (19.1) Par.?
dhanaṃjayo vajradharaprabhāvaḥ śriyā jvalan parvatam ājagāma // (19.2) Par.?
sa śailam āsādya kirīṭamālī mahendravāhād avaruhya tasmāt / (20.1) Par.?
dhaumyasya pādāvabhivādya pūrvam ajātaśatros tadanantaraṃ ca // (20.2) Par.?
vṛkodarasyāpi vavanda pādau mādrīsutābhyām abhivāditaś ca / (21.1) Par.?
sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ // (21.2) Par.?
babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām / (22.1) Par.?
sa cāpi tān prekṣya kirīṭamālī nananda rājānam abhipraśaṃsan // (22.2) Par.?
yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā / (23.1) Par.?
tam indravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ // (23.2) Par.?
te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam / (24.1) Par.?
sarvaṃ yathāvacca divaukasas tān papracchur enaṃ kururājaputrāḥ // (24.2) Par.?
tān apyasau mātalir abhyanandat piteva putrān anuśiṣya cainān / (25.1) Par.?
yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya // (25.2) Par.?
gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī / (26.1) Par.?
śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti / (26.2) Par.?
divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre // (26.3) Par.?
tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām / (27.1) Par.?
viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva // (27.2) Par.?
evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt / (28.1) Par.?
tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ // (28.2) Par.?
saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam / (29.1) Par.?
mādrīsutābhyāṃ sahitaḥ kirīṭī suṣvāpa tām āvasatiṃ pratītaḥ // (29.2) Par.?
Duration=0.15216112136841 secs.