Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
etasminn eva kāle tu sarvavāditranisvanaḥ / (1.2) Par.?
babhūva tumulaḥ śabdas tvantarikṣe divaukasām // (1.3) Par.?
rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata / (2.1) Par.?
pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ // (2.2) Par.?
taṃ samantād anuyayur gandharvāpsarasas tathā / (3.1) Par.?
vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam // (3.2) Par.?
tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam / (4.1) Par.?
meghanādinam āruhya śriyā paramayā jvalan // (4.2) Par.?
pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ / (5.1) Par.?
āgatya ca sahasrākṣo rathād avaruroha vai // (5.2) Par.?
taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ / (6.1) Par.?
bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat // (6.2) Par.?
pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ / (7.1) Par.?
yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā // (7.2) Par.?
dhanaṃjayaśca tejasvī praṇipatya puraṃdaram / (8.1) Par.?
bhṛtyavat praṇatas tasthau devarājasamīpataḥ // (8.2) Par.?
āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ / (9.1) Par.?
dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike // (9.2) Par.?
jaṭilaṃ devarājasya tapoyuktam akalmaṣam / (10.1) Par.?
harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt // (10.2) Par.?
taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam / (11.1) Par.?
uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ // (11.2) Par.?
tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava / (12.1) Par.?
svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam // (12.2) Par.?
astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan / (13.1) Par.?
kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ // (13.2) Par.?
evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram / (14.1) Par.?
jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ // (14.2) Par.?
dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam / (15.1) Par.?
śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ // (15.2) Par.?
saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ / (16.1) Par.?
sa jīveta nirābādhaḥ susukhī śaradāṃ śatam // (16.2) Par.?
Duration=0.11637902259827 secs.