Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
tatas tām avasaṃ prīto rajanīṃ tatra bhārata / (1.2) Par.?
prasādād devadevasya tryambakasya mahātmanaḥ // (1.3) Par.?
vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām / (2.1) Par.?
apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā // (2.2) Par.?
tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam / (3.1) Par.?
bhagavantaṃ mahādevaṃ sameto 'smīti bhārata // (3.2) Par.?
sa mām uvāca rājendra prīyamāṇo dvijottamaḥ / (4.1) Par.?
dṛṣṭas tvayā mahādevo yathā nānyena kenacit // (4.2) Par.?
sametya lokapālais tu sarvair vaivasvatādibhiḥ / (5.1) Par.?
draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati // (5.2) Par.?
evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ / (6.1) Par.?
agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ // (6.2) Par.?
athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ / (7.1) Par.?
punar navam imaṃ lokaṃ kurvann iva sapatnahan // (7.2) Par.?
divyāni caiva mālyāni sugandhīni navāni ca / (8.1) Par.?
śaiśirasya gireḥ pāde prādurāsan samīpataḥ // (8.2) Par.?
vāditrāṇi ca divyāni sughoṣāṇi samantataḥ / (9.1) Par.?
stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ // (9.2) Par.?
gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca / (10.1) Par.?
purastād devadevasya jagur gītāni sarvaśaḥ // (10.2) Par.?
marutāṃ ca gaṇās tatra devayānair upāgaman / (11.1) Par.?
mahendrānucarā ye ca devasadmanivāsinaḥ // (11.2) Par.?
tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ / (12.1) Par.?
śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ // (12.2) Par.?
etasminn eva kāle tu kubero naravāhanaḥ / (13.1) Par.?
darśayāmāsa māṃ rājaṃllakṣmyā paramayā yutaḥ // (13.2) Par.?
dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam / (14.1) Par.?
varuṇaṃ devarājaṃ ca yathāsthānam avasthitam // (14.2) Par.?
te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ / (15.1) Par.?
savyasācin samīkṣasva lokapālān avasthitān // (15.2) Par.?
surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram / (16.1) Par.?
asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ // (16.2) Par.?
tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān / (17.1) Par.?
pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho // (17.2) Par.?
gṛhītāstras tato devair anujñāto 'smi bhārata / (18.1) Par.?
atha devā yayuḥ sarve yathāgatam ariṃdama // (18.2) Par.?
maghavān api deveśo ratham āruhya suprabham / (19.1) Par.?
uvāca bhagavān vākyaṃ smayann iva surārihā // (19.2) Par.?
puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya / (20.1) Par.?
ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha // (20.2) Par.?
tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt / (21.1) Par.?
tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava // (21.2) Par.?
bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam / (22.1) Par.?
uvāca bhagavān sarvaṃ tapasaścopapādanam // (22.2) Par.?
mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati / (23.1) Par.?
viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām // (23.2) Par.?
tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama / (24.1) Par.?
ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara // (24.2) Par.?
indra uvāca / (25.1) Par.?
krūraṃ karmāstravit tāta kariṣyasi paraṃtapa / (25.2) Par.?
yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi // (25.3) Par.?
arjuna uvāca / (26.1) Par.?
tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan / (26.2) Par.?
mānuṣeṣu prayokṣyāmi vināstrapratighātanam // (26.3) Par.?
tāni divyāni me 'strāṇi prayaccha vibudhādhipa / (27.1) Par.?
lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava // (27.2) Par.?
indra uvāca / (28.1) Par.?
parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya / (28.2) Par.?
mamātmajasya vacanaṃ sūpapannam idaṃ tava // (28.3) Par.?
śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata / (29.1) Par.?
vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt // (29.2) Par.?
sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām / (30.1) Par.?
vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca / (30.2) Par.?
madgatāni ca yānīha sarvāstrāṇi kurūdvaha // (30.3) Par.?
arjuna uvāca / (31.1) Par.?
evam uktvā tu māṃ śakras tatraivāntaradhīyata / (31.2) Par.?
athāpaśyaṃ hariyujaṃ ratham aindram upasthitam / (31.3) Par.?
divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa // (31.4) Par.?
lokapāleṣu yāteṣu mām uvācātha mātaliḥ / (32.1) Par.?
draṣṭum icchati śakras tvāṃ devarājo mahādyute // (32.2) Par.?
saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam / (33.1) Par.?
paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja // (33.2) Par.?
ityukto 'haṃ mātalinā girim āmantrya śaiśiram / (34.1) Par.?
pradakṣiṇam upāvṛtya samārohaṃ rathottamam // (34.2) Par.?
codayāmāsa sa hayān manomārutaraṃhasaḥ / (35.1) Par.?
mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ // (35.2) Par.?
avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ / (36.1) Par.?
tathā bhrānte rathe rājan vismitaś cedam abravīt // (36.2) Par.?
atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām / (37.1) Par.?
yad āsthito rathaṃ divyaṃ padā na calito bhavān // (37.2) Par.?
devarājo 'pi hi mayā nityam atropalakṣitaḥ / (38.1) Par.?
vicalan prathamotpāte hayānāṃ bharatarṣabha // (38.2) Par.?
tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha / (39.1) Par.?
atiśakram idaṃ sattvaṃ taveti pratibhāti me // (39.2) Par.?
ityuktvākāśam āviśya mātalir vibudhālayān / (40.1) Par.?
darśayāmāsa me rājan vimānāni ca bhārata // (40.2) Par.?
nandanādīni devānāṃ vanāni bahulānyuta / (41.1) Par.?
darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ // (41.2) Par.?
tataḥ śakrasya bhavanam apaśyam amarāvatīm / (42.1) Par.?
divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām // (42.2) Par.?
na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ / (43.1) Par.?
rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa // (43.2) Par.?
na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate / (44.1) Par.?
divaukasāṃ mahārāja na ca glānir ariṃdama // (44.2) Par.?
na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate / (45.1) Par.?
nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani // (45.2) Par.?
nityapuṣpaphalās tatra pādapā haritacchadāḥ / (46.1) Par.?
puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ // (46.2) Par.?
śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ / (47.1) Par.?
sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā // (47.2) Par.?
mṛgadvijāś ca bahavo rucirā madhurasvarāḥ / (48.1) Par.?
vimānayāyinaścātra dṛśyante bahavo 'marāḥ // (48.2) Par.?
tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān / (49.1) Par.?
ādityān aśvinau caiva tān sarvān pratyapūjayam // (49.2) Par.?
te māṃ vīryeṇa yaśasā tejasā ca balena ca / (50.1) Par.?
astraiścāpyanvajānanta saṃgrāmavijayena ca // (50.2) Par.?
praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām / (51.1) Par.?
devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ // (51.2) Par.?
dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ / (52.1) Par.?
bahumānācca gātrāṇi pasparśa mama vāsavaḥ // (52.2) Par.?
tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa / (53.1) Par.?
astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata // (53.2) Par.?
viśvāvasoś ca me putraś citraseno 'bhavat sakhā / (54.1) Par.?
sa ca gāndharvam akhilaṃ grāhayāmāsa māṃ nṛpa // (54.2) Par.?
tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ / (55.1) Par.?
sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ // (55.2) Par.?
śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam / (56.1) Par.?
paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa // (56.2) Par.?
tat sarvam anavajñāya tathyaṃ vijñāya bhārata / (57.1) Par.?
atyarthaṃ pratigṛhyāham astreṣveva vyavasthitaḥ // (57.2) Par.?
tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ / (58.1) Par.?
evaṃ me vasato rājann eṣa kālo 'tyagād divi // (58.2) Par.?
Duration=0.31354594230652 secs.