UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2740
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me / (1.2)
Par.?
vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ / (1.3)
Par.?
tam atrir gantum ārebhe vittārtham iti naḥ śrutam // (1.4)
Par.?
bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt / (2.1)
Par.?
saṃcintya sa mahātejā vanam evānvarocayat / (2.2)
Par.?
dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha // (2.3)
Par.?
prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam / (3.1)
Par.?
araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam // (3.2)
Par.?
taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī / (4.1)
Par.?
vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu / (4.2)
Par.?
sa te dāsyati rājarṣir yajamāno 'rthine dhanam // (4.3)
Par.?
tata ādāya viprarṣe pratigṛhya dhanaṃ bahu / (5.1)
Par.?
bhṛtyān sutān saṃvibhajya tato vraja yathepsitam / (5.2)
Par.?
eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ // (5.3)
Par.?
atrir uvāca / (6.1)
Par.?
kathito me mahābhāge gautamena mahātmanā / (6.2)
Par.?
vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ // (6.3)
Par.?
kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ / (7.1)
Par.?
yathā me gautamaḥ prāha tato na vyavasāmyaham // (7.2)
Par.?
tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām / (8.1)
Par.?
mayoktām anyathā brūyustatas te vai nirarthakām // (8.2)
Par.?
gamiṣyāmi mahāprājñe rocate me vacas tava / (9.1)
Par.?
gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam // (9.2)
Par.?
mārkaṇḍeya uvāca / (10.1)
Par.?
evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ / (10.2)
Par.?
gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam // (10.3)
Par.?
rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ / (11.1)
Par.?
stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit // (11.2)
Par.?
tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ / (12.1)
Par.?
maivam atre punar brūyā na te prajñā samāhitā / (12.2)
Par.?
atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ // (12.3)
Par.?
athātrir api rājendra gautamaṃ pratyabhāṣata / (13.1)
Par.?
ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ / (13.2)
Par.?
tvam eva muhyase mohān na prajñānaṃ tavāsti ha // (13.3)
Par.?
gautama uvāca / (14.1)
Par.?
jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase / (14.2)
Par.?
stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt // (14.3)
Par.?
na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam / (15.1)
Par.?
bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā // (15.2)
Par.?
mārkaṇḍeya uvāca / (16.1)
Par.?
vivadantau tathā tau tu munīnāṃ darśane sthitau / (16.2)
Par.?
ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau // (16.3)
Par.?
praveśaḥ kena datto 'yam anayor vainyasaṃsadi / (17.1)
Par.?
uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau // (17.2)
Par.?
tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit / (18.1)
Par.?
vivādināvanuprāptau tāvubhau pratyavedayat // (18.2) Par.?
athābravīt sadasyāṃs tu gautamo munisattamān / (19.1)
Par.?
āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ / (19.2)
Par.?
vainyo vidhātetyāhātrir atra naḥ saṃśayo mahān // (19.3)
Par.?
śrutvaiva tu mahātmāno munayo 'bhyadravan drutam / (20.1)
Par.?
sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai // (20.2)
Par.?
sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ / (21.1)
Par.?
pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ // (21.2)
Par.?
sanatkumāra uvāca / (22.1)
Par.?
brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha / (22.2)
Par.?
rājā vai prathamo dharmaḥ prajānāṃ patir eva ca / (22.3)
Par.?
sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ // (22.4)
Par.?
prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ / (23.1)
Par.?
ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati // (23.2)
Par.?
purāyonir yudhājicca abhiyā mudito bhavaḥ / (24.1)
Par.?
svarṇetā sahajid babhrur iti rājābhidhīyate // (24.2)
Par.?
satyamanyur yudhājīvaḥ satyadharmapravartakaḥ / (25.1)
Par.?
adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan // (25.2)
Par.?
ādityo divi deveṣu tamo nudati tejasā / (26.1)
Par.?
tathaiva nṛpatir bhūmāvadharmaṃ nudate bhṛśam // (26.2)
Par.?
ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt / (27.1)
Par.?
uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam // (27.2)
Par.?
mārkaṇḍeya uvāca / (28.1)
Par.?
tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ / (28.2)
Par.?
tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ // (28.3)
Par.?
yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ / (29.1)
Par.?
sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca / (29.2)
Par.?
tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca // (29.3)
Par.?
dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam / (30.1)
Par.?
daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa / (30.2)
Par.?
etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ // (30.3)
Par.?
tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ / (31.1)
Par.?
pratyājagāma tejasvī gṛhān eva mahātapāḥ // (31.2)
Par.?
pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān / (32.1)
Par.?
tapaḥ samabhisaṃdhāya vanam evānvapadyata // (32.2)
Par.?
Duration=0.17880082130432 secs.