Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
tato nivātakavacāḥ sarve vegena bhārata / (1.2) Par.?
abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe // (1.3) Par.?
ācchidya rathapanthānam utkrośanto mahārathāḥ / (2.1) Par.?
āvṛtya sarvatas te māṃ śaravarṣair avākiran // (2.2) Par.?
tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ / (3.1) Par.?
śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi // (3.2) Par.?
tacchūlavarṣaṃ sumahad gadāśaktisamākulam / (4.1) Par.?
aniśaṃ sṛjyamānaṃ tair apatanmadrathopari // (4.2) Par.?
anye mām abhyadhāvanta nivātakavacā yudhi / (5.1) Par.?
śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ // (5.2) Par.?
tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ / (6.1) Par.?
gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe / (6.2) Par.?
te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ // (6.3) Par.?
tato mātalinā tūrṇaṃ hayās te sampracoditāḥ / (7.1) Par.?
rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ / (7.2) Par.?
susaṃyatā mātalinā prāmathnanta diteḥ sutān // (7.3) Par.?
śataṃ śatās te harayas tasmin yuktā mahārathe / (8.1) Par.?
tadā mātalinā yattā vyacarann alpakā iva // (8.2) Par.?
teṣāṃ caraṇapātena rathanemisvanena ca / (9.1) Par.?
mama bāṇanipātaiś ca hatās te śataśo 'surāḥ // (9.2) Par.?
gatāsavastathā cānye pragṛhītaśarāsanāḥ / (10.1) Par.?
hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ // (10.2) Par.?
te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ / (11.1) Par.?
nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ // (11.2) Par.?
tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam / (12.1) Par.?
aśvāṃstathā vegavato yad ayatnād adhārayat // (12.2) Par.?
tato 'haṃ laghubhiś citrair astrais tān asurān raṇe / (13.1) Par.?
sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ // (13.2) Par.?
evaṃ me caratas tatra sarvayatnena śatruhan / (14.1) Par.?
prītimān abhavad vīro mātaliḥ śakrasārathiḥ // (14.2) Par.?
vadhyamānāstataste tu hayais tena rathena ca / (15.1) Par.?
agaman prakṣayaṃ kecin nyavartanta tathāpare // (15.2) Par.?
spardhamānā ivāsmābhir nivātakavacā raṇe / (16.1) Par.?
śaravarṣair mahadbhir māṃ samantāt pratyavārayan // (16.2) Par.?
tato 'haṃ laghubhiścitrair brahmāstraparimantritaiḥ / (17.1) Par.?
vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ // (17.2) Par.?
tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ / (18.1) Par.?
apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ // (18.2) Par.?
tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam / (19.1) Par.?
dayitaṃ devarājasya mādhavaṃ nāma bhārata // (19.2) Par.?
tataḥ khaḍgāṃstriśūlāṃśca tomarāṃśca sahasraśaḥ / (20.1) Par.?
astravīryeṇa śatadhā tair muktān aham achinam // (20.2) Par.?
chittvā praharaṇānyeṣāṃ tatas tān api sarvaśaḥ / (21.1) Par.?
pratyavidhyam ahaṃ roṣād daśabhir daśabhiḥ śaraiḥ // (21.2) Par.?
gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ / (22.1) Par.?
niṣpatanti tathā bāṇās tan mātalir apūjayat // (22.2) Par.?
teṣām api tu bāṇās te bahutvācchalabhā iva / (23.1) Par.?
avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ // (23.2) Par.?
vadhyamānāstatas te tu nivātakavacāḥ punaḥ / (24.1) Par.?
śaravarṣair mahadbhir māṃ samantāt paryavārayan // (24.2) Par.?
śaravegānnihatyāham astraiḥ śaravighātibhiḥ / (25.1) Par.?
jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ // (25.2) Par.?
teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam / (26.1) Par.?
prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām // (26.2) Par.?
indrāśanisamasparśair vegavadbhir ajihmagaiḥ / (27.1) Par.?
madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ // (27.2) Par.?
śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ / (28.1) Par.?
tato nivātakavacā mām ayudhyanta māyayā // (28.2) Par.?
Duration=0.26722502708435 secs.