Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
nivartamānena mayā mahad dṛṣṭaṃ tato 'param / (1.2) Par.?
puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham // (1.3) Par.?
drumai ratnamayaiścaitrair bhāsvaraiś ca patatribhiḥ / (2.1) Par.?
paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam // (2.2) Par.?
gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam / (3.1) Par.?
sarvaratnamayaṃ divyam adbhutopamadarśanam / (3.2) Par.?
drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam // (3.3) Par.?
tathā patatribhir divyair upetaṃ sumanoharaiḥ / (4.1) Par.?
asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ / (4.2) Par.?
cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam // (4.3) Par.?
tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam / (5.1) Par.?
apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai // (5.2) Par.?
mātalir uvāca / (6.1) Par.?
pulomā nāma daiteyī kālakā ca mahāsurī / (6.2) Par.?
divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ / (6.3) Par.?
tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam // (6.4) Par.?
agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām / (7.1) Par.?
avadhyatāṃ ca rājendra surarākṣasapannagaiḥ // (7.2) Par.?
ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham / (8.1) Par.?
sarvaratnaiḥ samuditaṃ durdharṣam amarair api / (8.2) Par.?
sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ // (8.3) Par.?
sarvakāmaguṇopetaṃ vītaśokam anāmayam / (9.1) Par.?
brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam // (9.2) Par.?
tad etat khacaraṃ divyaṃ caratyamaravarjitam / (10.1) Par.?
paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ // (10.2) Par.?
hiraṇyapuram ityetat khyāyate nagaraṃ mahat / (11.1) Par.?
rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ // (11.2) Par.?
ta ete muditā nityam avadhyāḥ sarvadaivataiḥ / (12.1) Par.?
nivasantyatra rājendra gatodvegā nirutsukāḥ / (12.2) Par.?
mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā // (12.3) Par.?
arjuna uvāca / (13.1) Par.?
surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho / (13.2) Par.?
abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā // (13.3) Par.?
tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham / (14.1) Par.?
na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ // (14.2) Par.?
uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt / (15.1) Par.?
rathena tena divyena hariyuktena mātaliḥ // (15.2) Par.?
te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ / (16.1) Par.?
samutpetur mahāvegā rathān āsthāya daṃśitāḥ // (16.2) Par.?
tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ / (17.1) Par.?
abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ // (17.2) Par.?
tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam / (18.1) Par.?
śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ // (18.2) Par.?
vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe / (19.1) Par.?
te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ // (19.2) Par.?
teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām / (20.1) Par.?
śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ // (20.2) Par.?
te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ / (21.1) Par.?
kham utpetuḥ sanagarā māyām āsthāya dānavīm // (21.2) Par.?
tato 'haṃ śaravarṣeṇa mahatā pratyavārayam / (22.1) Par.?
mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam // (22.2) Par.?
tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam / (23.1) Par.?
daiteyair varadānena dhāryate sma yathāsukham // (23.2) Par.?
antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate / (24.1) Par.?
punas tiryak prayātyāśu punar apsu nimajjati // (24.2) Par.?
amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat / (25.1) Par.?
aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa // (25.2) Par.?
tato 'haṃ śarajālena divyāstramuditena ca / (26.1) Par.?
nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha // (26.2) Par.?
vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ / (27.1) Par.?
mahīm abhyapatad rājan prabhagnaṃ puram āsuram // (27.2) Par.?
te vadhyamānā madbāṇair vajravegair ayasmayaiḥ / (28.1) Par.?
paryabhramanta vai rājann asurāḥ kālacoditāḥ // (28.2) Par.?
tato mātalir apyāśu purastān nipatann iva / (29.1) Par.?
mahīm avātarat kṣipraṃ rathenādityavarcasā // (29.2) Par.?
tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām / (30.1) Par.?
yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata // (30.2) Par.?
tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ / (31.1) Par.?
te yuddhe saṃnyavartanta samudrasya yathormayaḥ // (31.2) Par.?
neme śakyā mānuṣeṇa yuddheneti pracintya vai / (32.1) Par.?
tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam // (32.2) Par.?
tatas tāni sahasrāṇi rathānāṃ citrayodhinām / (33.1) Par.?
astrāṇi mama divyāni pratyaghnañśanakair iva // (33.2) Par.?
rathamārgān vicitrāṃs te vicaranto mahārathāḥ / (34.1) Par.?
pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ // (34.2) Par.?
vicitramukuṭāpīḍā vicitrakavacadhvajāḥ / (35.1) Par.?
vicitrābharaṇāścaiva nandayantīva me manaḥ // (35.2) Par.?
ahaṃ tu śaravarṣais tān astrapramuditai raṇe / (36.1) Par.?
nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan // (36.2) Par.?
taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi / (37.1) Par.?
vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama // (37.2) Par.?
tato 'haṃ devadevāya rudrāya praṇato raṇe / (38.1) Par.?
svasti bhūtebhya ityuktvā mahāstraṃ samayojayam / (38.2) Par.?
yat tad raudram iti khyātaṃ sarvāmitravināśanam // (38.3) Par.?
tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam / (39.1) Par.?
trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam / (39.2) Par.?
lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan // (39.3) Par.?
vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam / (40.1) Par.?
dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha // (40.2) Par.?
namaskṛtvā trinetrāya śarvāyāmitatejase / (41.1) Par.?
muktavān dānavendrāṇāṃ parābhāvāya bhārata // (41.2) Par.?
muktamātre tatas tasmin rūpāṇyāsan sahasraśaḥ / (42.1) Par.?
mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate / (42.2) Par.?
ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām // (42.3) Par.?
gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ / (43.1) Par.?
ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca / (43.2) Par.?
śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ // (43.3) Par.?
gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca / (44.1) Par.?
piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām // (44.2) Par.?
guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca / (45.1) Par.?
jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca // (45.2) Par.?
mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām / (46.1) Par.?
tathaiva yātudhānānāṃ gadāmudgaradhāriṇām // (46.2) Par.?
etaiścānyaiśca bahubhir nānārūpadharais tathā / (47.1) Par.?
sarvam āsījjagad vyāptaṃ tasminn astre visarjite // (47.2) Par.?
triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ / (48.1) Par.?
anekarūpasaṃyuktair māṃsamedovasāśibhiḥ / (48.2) Par.?
abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ // (48.3) Par.?
arkajvalanatejobhir vajrāśanisamaprabhaiḥ / (49.1) Par.?
adrisāramayaiś cānyair bāṇair arividāraṇaiḥ / (49.2) Par.?
nyahanaṃ dānavān sarvān muhūrtenaiva bhārata // (49.3) Par.?
gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān / (50.1) Par.?
dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase // (50.2) Par.?
tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān / (51.1) Par.?
niśāmya paramaṃ harṣam agamad devasārathiḥ // (51.2) Par.?
tad asahyaṃ kṛtaṃ karma devair api durāsadam / (52.1) Par.?
dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ // (52.2) Par.?
uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ / (53.1) Par.?
surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā / (53.2) Par.?
na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ // (53.3) Par.?
surāsurair avadhyaṃ hi puram etat khagaṃ mahat / (54.1) Par.?
tvayā vimathitaṃ vīra svavīryāstratapobalāt // (54.2) Par.?
vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca / (55.1) Par.?
vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ // (55.2) Par.?
prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ / (56.1) Par.?
petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale // (56.2) Par.?
rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ / (57.1) Par.?
urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ // (57.2) Par.?
tacchokayuktam aśrīkaṃ duḥkhadainyasamāhatam / (58.1) Par.?
na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram // (58.2) Par.?
gandharvanagarākāraṃ hatanāgam iva hradam / (59.1) Par.?
śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram // (59.2) Par.?
māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat / (60.1) Par.?
devarājasya bhavanaṃ kṛtakarmāṇam āhavāt // (60.2) Par.?
hiraṇyapuram ārujya nihatya ca mahāsurān / (61.1) Par.?
nivātakavacāṃścaiva tato 'haṃ śakram āgamam // (61.2) Par.?
mama karma ca devendraṃ mātalir vistareṇa tat / (62.1) Par.?
sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute // (62.2) Par.?
hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam / (63.1) Par.?
nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām // (63.2) Par.?
tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ / (64.1) Par.?
marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt // (64.2) Par.?
tato māṃ devarājo vai samāśvāsya punaḥ punaḥ / (65.1) Par.?
abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ // (65.2) Par.?
atidevāsuraṃ karma kṛtam etat tvayā raṇe / (66.1) Par.?
gurvarthaśca mahān pārtha kṛtaḥ śatrūn ghnatā mama // (66.2) Par.?
evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya / (67.1) Par.?
asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam // (67.2) Par.?
aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ / (68.1) Par.?
sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ // (68.2) Par.?
vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām / (69.1) Par.?
pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ // (69.2) Par.?
Duration=0.34016418457031 secs.