Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam / (1.2) Par.?
devarājo 'nugṛhyedaṃ kāle vacanam abravīt // (1.3) Par.?
divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata / (2.1) Par.?
na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana // (2.2) Par.?
bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ / (3.1) Par.?
saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm // (3.2) Par.?
idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ / (4.1) Par.?
abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm // (4.2) Par.?
devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam / (5.1) Par.?
divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha // (5.2) Par.?
tato divyāni vastrāṇi divyānyābharaṇāni ca / (6.1) Par.?
prādācchakro mamaitāni rucirāṇi bṛhanti ca // (6.2) Par.?
evaṃ sampūjitastatra sukham asmyuṣito nṛpa / (7.1) Par.?
indrasya bhavane puṇye gandharvaśiśubhiḥ saha // (7.2) Par.?
tato mām abravīcchakraḥ prītimān amaraiḥ saha / (8.1) Par.?
samayo 'rjuna gantuṃ te bhrātaro hi smaranti te // (8.2) Par.?
evam indrasya bhavane pañca varṣāṇi bhārata / (9.1) Par.?
uṣitāni mayā rājan smaratā dyūtajaṃ kalim // (9.2) Par.?
tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam / (10.1) Par.?
gandhamādanam āsādya parvatasyāsya mūrdhani // (10.2) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata / (11.2) Par.?
diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ // (11.3) Par.?
diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa / (12.1) Par.?
sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha // (12.2) Par.?
diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha / (13.1) Par.?
diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ // (13.2) Par.?
adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm / (14.1) Par.?
manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān // (14.2) Par.?
tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata / (15.1) Par.?
yais tathā vīryavantas te nivātakavacā hatāḥ // (15.2) Par.?
arjuna uvāca / (16.1) Par.?
śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ / (16.2) Par.?
nivātakavacā ghorā yair mayā vinipātitāḥ // (16.3) Par.?
vaiśampāyana uvāca / (17.1) Par.?
evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ / (17.2) Par.?
bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha // (17.3) Par.?
Duration=0.1010320186615 secs.