Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
utthāyāvaśyakāryāṇi kṛtavān bhrātṛbhiḥ saha // (1.3) Par.?
tataḥ saṃcodayāmāsa so 'rjunaṃ bhrātṛnandanam / (2.1) Par.?
darśayāstrāṇi kaunteya yair jitā dānavāstvayā // (2.2) Par.?
tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ / (3.1) Par.?
astrāṇi tāni divyāni darśayāmāsa bhārata // (3.2) Par.?
yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ / (4.1) Par.?
girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam / (4.2) Par.?
pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ // (4.3) Par.?
tataḥ sudaṃśitastena kavacena suvarcasā / (5.1) Par.?
dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam // (5.2) Par.?
śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ / (6.1) Par.?
astrāṇi tāni divyāni darśanāyopacakrame // (6.2) Par.?
atha prayokṣyamāṇena divyānyastrāṇi tena vai / (7.1) Par.?
samākrāntā mahī padbhyāṃ samakampata sadrumā // (7.2) Par.?
kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ / (8.1) Par.?
śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ // (8.2) Par.?
na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ / (9.1) Par.?
na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana // (9.2) Par.?
antarbhūmigatā ye ca prāṇino janamejaya / (10.1) Par.?
pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan // (10.2) Par.?
vepamānāḥ prāñjalayas te sarve pihitānanāḥ / (11.1) Par.?
dahyamānās tadāstrais tair yācanti sma dhanaṃjayam // (11.2) Par.?
tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ / (12.1) Par.?
jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire // (12.2) Par.?
rājarṣayaśca pravarās tathaiva ca divaukasaḥ / (13.1) Par.?
yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ // (13.2) Par.?
tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ / (14.1) Par.?
bhagavāṃśca mahādevaḥ sagaṇo 'bhyāyayau tadā // (14.2) Par.?
tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ / (15.1) Par.?
abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ // (15.2) Par.?
jaguśca gāthā vividhā gandharvāḥ suracoditāḥ / (16.1) Par.?
nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ // (16.2) Par.?
tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ / (17.1) Par.?
āgamyāha vacaḥ pārthaṃ śravaṇīyam idaṃ nṛpa // (17.2) Par.?
arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata / (18.1) Par.?
naitāni niradhiṣṭhāne prayujyante kadācana // (18.2) Par.?
adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana / (19.1) Par.?
prayoge sumahān doṣo hyastrāṇāṃ kurunandana // (19.2) Par.?
etāni rakṣyamāṇāni dhanaṃjaya yathāgamam / (20.1) Par.?
balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ // (20.2) Par.?
arakṣyamāṇānyetāni trailokyasyāpi pāṇḍava / (21.1) Par.?
bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit // (21.2) Par.?
ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge / (22.1) Par.?
yojyamānāni pārthena dviṣatām avamardane // (22.2) Par.?
nivāryātha tataḥ pārthaṃ sarve devā yathāgatam / (23.1) Par.?
jagmur anye ca ye tatra samājagmur nararṣabha // (23.2) Par.?
teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ / (24.1) Par.?
tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā // (24.2) Par.?
Duration=0.086022138595581 secs.