UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2712
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ / (1.2)
Par.?
bhayam āhārayattīvraṃ tasmād ajagarān mune // (1.3)
Par.?
paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ / (2.1)
Par.?
nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām // (2.2)
Par.?
taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam / (3.1)
Par.?
etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me // (3.2)
Par.?
vaiśampāyana uvāca / (4.1)
Par.?
bahvāścarye vane teṣāṃ vasatām ugradhanvinām / (4.2)
Par.?
prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ // (4.3)
Par.?
yadṛcchayā dhanuṣpāṇir baddhakhaḍgo vṛkodaraḥ / (5.1)
Par.?
dadarśa tad vanaṃ ramyaṃ devagandharvasevitam // (5.2)
Par.?
sa dadarśa śubhān deśān girer himavatas tadā / (6.1)
Par.?
devarṣisiddhacaritān apsarogaṇasevitān // (6.2) Par.?
cakoraiś cakravākaiśca pakṣibhir jīvajīvakaiḥ / (7.1)
Par.?
kokilair bhṛṅgarājaiśca tatra tatra vināditān // (7.2)
Par.?
nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ / (8.1)
Par.?
upetān bahulacchāyair manonayananandanaiḥ // (8.2)
Par.?
sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ / (9.1)
Par.?
salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ // (9.2)
Par.?
vanāni devadārūṇāṃ meghānām iva vāgurāḥ / (10.1)
Par.?
haricandanamiśrāṇi tuṅgakālīyakānyapi // (10.2)
Par.?
mṛgayāṃ paridhāvan sa sameṣu marudhanvasu / (11.1)
Par.?
vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ // (11.2)
Par.?
sa dadarśa mahākāyaṃ bhujaṃgaṃ lomaharṣaṇam / (12.1)
Par.?
giridurge samāpannaṃ kāyenāvṛtya kandaram // (12.2)
Par.?
parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ / (13.1)
Par.?
citrāṅgam ajinaiś citrair haridrāsadṛśacchavim // (13.2)
Par.?
guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā / (14.1)
Par.?
dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ // (14.2)
Par.?
trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam / (15.1)
Par.?
niḥśvāsakṣveḍanādena bhartsayantam iva sthitam // (15.2)
Par.?
sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam / (16.1)
Par.?
jagrāhājagaro grāho bhujayor ubhayor balāt // (16.2)
Par.?
tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā / (17.1)
Par.?
saṃjñā mumoha sahasā varadānena tasya ha // (17.2)
Par.?
daśa nāgasahasrāṇi dhārayanti hi yad balam / (18.1)
Par.?
tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ // (18.2)
Par.?
sa tejasvī tathā tena bhujagena vaśīkṛtaḥ / (19.1)
Par.?
visphurañśanakair bhīmo na śaśāka viceṣṭitum // (19.2)
Par.?
nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ / (20.1)
Par.?
gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ // (20.2)
Par.?
sa hi prayatnam akarot tīvram ātmavimokṣaṇe / (21.1)
Par.?
na cainam aśakad vīraḥ kathaṃcit pratibādhitum // (21.2)
Par.?
Duration=0.2624990940094 secs.