Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ / (1.2) Par.?
bhayam āhārayattīvraṃ tasmād ajagarān mune // (1.3) Par.?
paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ / (2.1) Par.?
nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām // (2.2) Par.?
taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam / (3.1) Par.?
etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me // (3.2) Par.?
vaiśampāyana uvāca / (4.1) Par.?
bahvāścarye vane teṣāṃ vasatām ugradhanvinām / (4.2) Par.?
prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ // (4.3) Par.?
yadṛcchayā dhanuṣpāṇir baddhakhaḍgo vṛkodaraḥ / (5.1) Par.?
dadarśa tad vanaṃ ramyaṃ devagandharvasevitam // (5.2) Par.?
sa dadarśa śubhān deśān girer himavatas tadā / (6.1) Par.?
devarṣisiddhacaritān apsarogaṇasevitān // (6.2) Par.?
cakoraiś cakravākaiśca pakṣibhir jīvajīvakaiḥ / (7.1) Par.?
kokilair bhṛṅgarājaiśca tatra tatra vināditān // (7.2) Par.?
nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ / (8.1) Par.?
upetān bahulacchāyair manonayananandanaiḥ // (8.2) Par.?
sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ / (9.1) Par.?
salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ // (9.2) Par.?
vanāni devadārūṇāṃ meghānām iva vāgurāḥ / (10.1) Par.?
haricandanamiśrāṇi tuṅgakālīyakānyapi // (10.2) Par.?
mṛgayāṃ paridhāvan sa sameṣu marudhanvasu / (11.1) Par.?
vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ // (11.2) Par.?
sa dadarśa mahākāyaṃ bhujaṃgaṃ lomaharṣaṇam / (12.1) Par.?
giridurge samāpannaṃ kāyenāvṛtya kandaram // (12.2) Par.?
parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ / (13.1) Par.?
citrāṅgam ajinaiś citrair haridrāsadṛśacchavim // (13.2) Par.?
guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā / (14.1) Par.?
dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ // (14.2) Par.?
trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam / (15.1) Par.?
niḥśvāsakṣveḍanādena bhartsayantam iva sthitam // (15.2) Par.?
sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam / (16.1) Par.?
jagrāhājagaro grāho bhujayor ubhayor balāt // (16.2) Par.?
tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā / (17.1) Par.?
saṃjñā mumoha sahasā varadānena tasya ha // (17.2) Par.?
daśa nāgasahasrāṇi dhārayanti hi yad balam / (18.1) Par.?
tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ // (18.2) Par.?
sa tejasvī tathā tena bhujagena vaśīkṛtaḥ / (19.1) Par.?
visphurañśanakair bhīmo na śaśāka viceṣṭitum // (19.2) Par.?
nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ / (20.1) Par.?
gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ // (20.2) Par.?
sa hi prayatnam akarot tīvram ātmavimokṣaṇe / (21.1) Par.?
na cainam aśakad vīraḥ kathaṃcit pratibādhitum // (21.2) Par.?
Duration=0.12924718856812 secs.