Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ / (1.2) Par.?
cintayāmāsa sarpasya vīryam atyadbhutaṃ mahat // (1.3) Par.?
uvāca ca mahāsarpaṃ kāmayā brūhi pannaga / (2.1) Par.?
kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi // (2.2) Par.?
pāṇḍavo bhīmaseno 'haṃ dharmarājād anantaraḥ / (3.1) Par.?
nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam // (3.2) Par.?
siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā / (4.1) Par.?
samāgatāśca bahuśo nihatāśca mayā mṛdhe // (4.2) Par.?
dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ / (5.1) Par.?
bhujavegam aśaktā me soḍhuṃ pannagasattama // (5.2) Par.?
kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava / (6.1) Par.?
udyogam api kurvāṇo vaśago 'smi kṛtas tvayā // (6.2) Par.?
asatyo vikramo nṝṇām iti me niścitā matiḥ / (7.1) Par.?
yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat // (7.2) Par.?
ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam / (8.1) Par.?
bhogena mahatā sarpaḥ samantāt paryaveṣṭayat // (8.2) Par.?
nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā / (9.1) Par.?
vimucyāsya bhujau pīnāvidaṃ vacanam abravīt // (9.2) Par.?
diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja / (10.1) Par.?
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām // (10.2) Par.?
yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama / (11.1) Par.?
tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama // (11.2) Par.?
imām avasthāṃ samprāpto hyahaṃ kopānmanīṣiṇām / (12.1) Par.?
śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat // (12.2) Par.?
nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ / (13.1) Par.?
tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ // (13.2) Par.?
so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca / (14.1) Par.?
imām avasthām āpannaḥ paśya daivam idaṃ mama // (14.2) Par.?
tvāṃ ced avadhyam āyāntam atīva priyadarśanam / (15.1) Par.?
aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam // (15.2) Par.?
na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ / (16.1) Par.?
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama // (16.2) Par.?
nāsi kevalasarpeṇa tiryagyoniṣu vartatā / (17.1) Par.?
gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama // (17.2) Par.?
patatā hi vimānāgrān mayā śakrāsanād drutam / (18.1) Par.?
kuru śāpāntam ityukto bhagavān munisattamaḥ // (18.2) Par.?
sa mām uvāca tejasvī kṛpayābhipariplutaḥ / (19.1) Par.?
mokṣas te bhavitā rājan kasmāccit kālaparyayāt // (19.2) Par.?
tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ / (20.1) Par.?
smārtam asti purāṇaṃ me yathaivādhigataṃ tathā // (20.2) Par.?
yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit / (21.1) Par.?
sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ // (21.2) Par.?
gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ / (22.1) Par.?
sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati // (22.2) Par.?
iti cāpyaham aśrauṣaṃ vacas teṣāṃ dayāvatām / (23.1) Par.?
mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ // (23.2) Par.?
so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau / (24.1) Par.?
sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute // (24.2) Par.?
tam uvāca mahābāhur bhīmaseno bhujaṃgamam / (25.1) Par.?
na te kupye mahāsarpa na cātmānaṃ vigarhaye // (25.2) Par.?
yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ / (26.1) Par.?
āgame yadi vāpāye na tatra glapayen manaḥ // (26.2) Par.?
daivaṃ puruṣakāreṇa ko nivartitum arhati / (27.1) Par.?
daivam eva paraṃ manye puruṣārtho nirarthakaḥ // (27.2) Par.?
paśya daivopaghātāddhi bhujavīryavyapāśrayam / (28.1) Par.?
imām avasthāṃ samprāptam animittam ihādya mām // (28.2) Par.?
kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam / (29.1) Par.?
yathā tu vipine nyastān bhrātṝn rājyaparicyutān // (29.2) Par.?
himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ / (30.1) Par.?
māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ // (30.2) Par.?
vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ / (31.1) Par.?
dharmaśīlā mayā te hi bādhyante rājyagṛddhinā // (31.2) Par.?
atha vā nārjuno dhīmān viṣādam upayāsyati / (32.1) Par.?
sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ // (32.2) Par.?
samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ / (33.1) Par.?
devarājam api sthānāt pracyāvayitum ojasā // (33.2) Par.?
kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam / (34.1) Par.?
vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam // (34.2) Par.?
mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm / (35.1) Par.?
yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ // (35.2) Par.?
kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama / (36.1) Par.?
aphalās te bhaviṣyanti mayi sarve manorathāḥ // (36.2) Par.?
nakulaḥ sahadevaś ca yamajau guruvartinau / (37.1) Par.?
madbāhubalasaṃstabdhau nityaṃ puruṣamāninau // (37.2) Par.?
nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau / (38.1) Par.?
madvināśāt paridyūnāviti me vartate matiḥ // (38.2) Par.?
evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ / (39.1) Par.?
bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum // (39.2) Par.?
yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ / (40.1) Par.?
aniṣṭadarśanān ghorān utpātān paricintayan // (40.2) Par.?
dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā / (41.1) Par.?
dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha // (41.2) Par.?
ekapakṣākṣicaraṇā vartikā ghoradarśanā / (42.1) Par.?
rudhiraṃ vamantī dadṛśe pratyādityam apasvarā // (42.2) Par.?
pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ / (43.1) Par.?
apasavyāni sarvāṇi mṛgapakṣirutāni ca // (43.2) Par.?
pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati / (44.1) Par.?
muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā // (44.2) Par.?
hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate / (45.1) Par.?
savyasyākṣṇo vikāraś cāpyaniṣṭaḥ samapadyata // (45.2) Par.?
sa dharmarājo medhāvī śaṅkamāno mahad bhayam / (46.1) Par.?
draupadīṃ paripapraccha kva bhīma iti bhārata // (46.2) Par.?
śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram / (47.1) Par.?
sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ // (47.2) Par.?
draupadyā rakṣaṇaṃ kāryam ityuvāca dhanaṃjayam / (48.1) Par.?
nakulaṃ sahadevaṃ ca vyādideśa dvijān prati // (48.2) Par.?
sa tasya padam unnīya tasmād evāśramāt prabhuḥ / (49.1) Par.?
dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām // (49.2) Par.?
dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ / (50.1) Par.?
ūruvātavinirbhagnān drumān vyāvarjitān pathi // (50.2) Par.?
sa gatvā tais tadā cihnair dadarśa girigahvare / (51.1) Par.?
gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā // (51.2) Par.?
Duration=0.21447682380676 secs.