UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2749
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām / (1.2)
Par.?
vājimedhe mahāyajñe vidhivat kalpayiṣyati // (1.3)
Par.?
sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ / (2.1)
Par.?
vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati // (2.2)
Par.?
tacchīlam anuvartsyante manuṣyā lokavāsinaḥ / (3.1)
Par.?
vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati // (3.2)
Par.?
kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca / (4.1)
Par.?
sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca // (4.2)
Par.?
saṃstūyamāno viprendrair mānayāno dvijottamān / (5.1)
Par.?
kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ // (5.2)
Par.?
hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ / (6.1)
Par.?
vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam // (6.2)
Par.?
tato 'dharmavināśo vai dharmavṛddhiśca bhārata / (7.1) Par.?
bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā // (7.2)
Par.?
ārāmāś caiva caityāś ca taṭākānyavaṭās tathā / (8.1)
Par.?
yajñakriyāśca vividhā bhaviṣyanti kṛte yuge // (8.2)
Par.?
brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ / (9.1)
Par.?
āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ // (9.2)
Par.?
jāsyanti sarvabījāni upyamānāni caiva ha / (10.1)
Par.?
sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati // (10.2)
Par.?
narā dāneṣu niratā vrateṣu niyameṣu ca / (11.1)
Par.?
japayajñaparā viprā dharmakāmā mudā yutāḥ / (11.2)
Par.?
pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām // (11.3)
Par.?
vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge / (12.1)
Par.?
ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ // (12.2)
Par.?
śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca / (13.1)
Par.?
eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā / (13.2)
Par.?
paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ // (13.3)
Par.?
sarvalokasya viditā yugasaṃkhyā ca pāṇḍava / (14.1)
Par.?
etat te sarvam ākhyātam atītānāgataṃ mayā / (14.2)
Par.?
vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam // (14.3)
Par.?
evaṃ saṃsāramārgā me bahuśaś cirajīvinā / (15.1)
Par.?
dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham // (15.2)
Par.?
idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta / (16.1)
Par.?
dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama // (16.2)
Par.?
dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara / (17.1)
Par.?
dharmātmā hi sukhaṃ rājā pretya ceha ca nandati // (17.2)
Par.?
nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha / (18.1)
Par.?
na brāhmaṇe paribhavaḥ kartavyas te kadācana / (18.2)
Par.?
brāhmaṇo ruṣito hanyād api lokān pratijñayā // (18.3)
Par.?
vaiśampāyana uvāca / (19.1)
Par.?
mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ / (19.2)
Par.?
uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ // (19.3)
Par.?
kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune / (20.1)
Par.?
kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ // (20.2)
Par.?
mārkaṇḍeya uvāca / (21.1)
Par.?
dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ / (21.2)
Par.?
apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ / (21.3)
Par.?
cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya // (21.4)
Par.?
pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya / (22.1)
Par.?
alaṃ te mānam āśritya satataṃ paravān bhava // (22.2)
Par.?
vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava / (23.1)
Par.?
eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ // (23.2)
Par.?
na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi / (24.1)
Par.?
tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ // (24.2)
Par.?
eṣa kālo mahābāho api sarvadivaukasām / (25.1)
Par.?
muhyanti hi prajās tāta kālenābhipracoditāḥ // (25.2)
Par.?
mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha / (26.1)
Par.?
atiśaṅkya vaco hyetad dharmalopo bhavet tava // (26.2)
Par.?
jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha / (27.1)
Par.?
karmaṇā manasā vācā sarvam etat samācara // (27.2)
Par.?
yudhiṣṭhira uvāca / (28.1)
Par.?
yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam / (28.2)
Par.?
tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho // (28.3)
Par.?
na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ / (29.1)
Par.?
kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho // (29.2)
Par.?
vaiśampāyana uvāca / (30.1)
Par.?
śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ / (30.2)
Par.?
prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā // (30.3)
Par.?
tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ / (31.1)
Par.?
vismitāḥ samapadyanta purāṇasya nivedanāt // (31.2)
Par.?
Duration=0.17927193641663 secs.