Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
yudhiṣṭhirastam āsādya sarpabhogābhiveṣṭitam / (1.2) Par.?
dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt // (1.3) Par.?
kuntīmātaḥ katham imām āpadaṃ tvam avāptavān / (2.1) Par.?
kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ // (2.2) Par.?
sa dharmarājam ālakṣya bhrātā bhrātaram agrajam / (3.1) Par.?
kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
devo vā yadi vā daitya urago vā bhavān yadi / (4.2) Par.?
satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ // (4.3) Par.?
kim āhṛtya viditvā vā prītis te syād bhujaṃgama / (5.1) Par.?
kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam // (5.2) Par.?
sarpa uvāca / (6.1) Par.?
nahuṣo nāma rājāham āsaṃ pūrvas tavānagha / (6.2) Par.?
prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa // (6.3) Par.?
kratubhis tapasā caiva svādhyāyena damena ca / (7.1) Par.?
trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca // (7.2) Par.?
tad aiśvaryaṃ samāsādya darpo mām agamat tadā / (8.1) Par.?
sahasraṃ hi dvijātīnām uvāha śibikāṃ mama // (8.2) Par.?
aiśvaryamadamatto 'ham avamanya tato dvijān / (9.1) Par.?
imām agastyena daśām ānītaḥ pṛthivīpate // (9.2) Par.?
na tu mām ajahāt prajñā yāvad adyeti pāṇḍava / (10.1) Par.?
tasyaivānugrahād rājann agastyasya mahātmanaḥ // (10.2) Par.?
ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava / (11.1) Par.?
nāham enaṃ vimokṣyāmi na cānyam abhikāmaye // (11.2) Par.?
praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cenmama / (12.1) Par.?
atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ / (13.2) Par.?
api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama // (13.3) Par.?
vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam / (14.1) Par.?
sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ // (14.2) Par.?
sarpa uvāca / (15.1) Par.?
brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira / (15.2) Par.?
bravīhyatimatiṃ tvāṃ hi vākyair anumimīmahe // (15.3) Par.?
yudhiṣṭhira uvāca / (16.1) Par.?
satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā / (16.2) Par.?
dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ // (16.3) Par.?
vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat / (17.1) Par.?
yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam // (17.2) Par.?
sarpa uvāca / (18.1) Par.?
cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha / (18.2) Par.?
śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca / (18.3) Par.?
ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira // (18.4) Par.?
vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa / (19.1) Par.?
tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye // (19.2) Par.?
yudhiṣṭhira uvāca / (20.1) Par.?
śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate / (20.2) Par.?
na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ // (20.3) Par.?
yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ / (21.1) Par.?
yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet // (21.2) Par.?
yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha / (22.1) Par.?
tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api // (22.2) Par.?
evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate / (23.1) Par.?
yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā // (23.2) Par.?
evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kvacit / (24.1) Par.?
eṣā mama matiḥ sarpa yathā vā manyate bhavān // (24.2) Par.?
sarpa uvāca / (25.1) Par.?
yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ / (25.2) Par.?
vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate // (25.3) Par.?
yudhiṣṭhira uvāca / (26.1) Par.?
jātir atra mahāsarpa manuṣyatve mahāmate / (26.2) Par.?
saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ // (26.3) Par.?
sarve sarvāsvapatyāni janayanti yadā narāḥ / (27.1) Par.?
vāṅmaithunam atho janma maraṇaṃ ca samaṃ nṛṇām // (27.2) Par.?
idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi / (28.1) Par.?
tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ // (28.2) Par.?
prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / (29.1) Par.?
tatrāsya mātā sāvitrī pitā tvācārya ucyate // (29.2) Par.?
vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate / (30.1) Par.?
asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt // (30.2) Par.?
kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate / (31.1) Par.?
saṃkaras tatra nāgendra balavān prasamīkṣitaḥ // (31.2) Par.?
yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate / (32.1) Par.?
taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama // (32.2) Par.?
sarpa uvāca / (33.1) Par.?
śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira / (33.2) Par.?
bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram // (33.3) Par.?
Duration=0.11961603164673 secs.