Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhavān etādṛśo loke vedavedāṅgapāragaḥ / (1.2) Par.?
brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā // (1.3) Par.?
sarpa uvāca / (2.1) Par.?
pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata / (2.2) Par.?
ahiṃsānirataḥ svargaṃ gacchediti matir mama // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
dānād vā sarpa satyād vā kim ato guru dṛśyate / (3.2) Par.?
ahiṃsāpriyayoścaiva gurulāghavam ucyatām // (3.3) Par.?
sarpa uvāca / (4.1) Par.?
dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca / (4.2) Par.?
eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam // (4.3) Par.?
kasmāccid dānayogāddhi satyam eva viśiṣyate / (5.1) Par.?
satyavākyācca rājendra kiṃcid dānaṃ viśiṣyate // (5.2) Par.?
evam eva maheṣvāsa priyavākyān mahīpate / (6.1) Par.?
ahiṃsā dṛśyate gurvī tataśca priyam iṣyate // (6.2) Par.?
evam etad bhaved rājan kāryāpekṣam anantaram / (7.1) Par.?
yad abhipretam anyat te brūhi yāvad bravīmyaham // (7.2) Par.?
yudhiṣṭhira uvāca / (8.1) Par.?
kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam / (8.2) Par.?
aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me // (8.3) Par.?
sarpa uvāca / (9.1) Par.?
tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ / (9.2) Par.?
mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā // (9.3) Par.?
tatra vai mānuṣāllokād dānādibhir atandritaḥ / (10.1) Par.?
ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute // (10.2) Par.?
viparītaiś ca rājendra kāraṇair mānuṣo bhavet / (11.1) Par.?
tiryagyonis tathā tāta viśeṣaścātra vakṣyate // (11.2) Par.?
kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ / (12.1) Par.?
manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate // (12.2) Par.?
tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate / (13.1) Par.?
gavādibhyas tathāśvebhyo devatvam api dṛśyate // (13.2) Par.?
so 'yam etā gatīḥ sarvā jantuścarati kāryavān / (14.1) Par.?
nitye mahati cātmānam avasthāpayate nṛpa // (14.2) Par.?
jāto jātaś ca balavān bhuṅkte cātmā sa dehavān / (15.1) Par.?
phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ // (15.2) Par.?
yudhiṣṭhira uvāca / (16.1) Par.?
śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ / (16.2) Par.?
tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham // (16.3) Par.?
kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate / (17.1) Par.?
etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama // (17.2) Par.?
sarpa uvāca / (18.1) Par.?
yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam / (18.2) Par.?
karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi // (18.3) Par.?
jñānaṃ caivātra buddhiśca manaśca bharatarṣabha / (19.1) Par.?
tasya bhogādhikaraṇe karaṇāni nibodha me // (19.2) Par.?
manasā tāta paryeti kramaśo viṣayān imān / (20.1) Par.?
viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ // (20.2) Par.?
atra cāpi naravyāghra mano jantor vidhīyate / (21.1) Par.?
tasmād yugapad asyātra grahaṇaṃ nopapadyate // (21.2) Par.?
sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ / (22.1) Par.?
dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām // (22.2) Par.?
buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ / (23.1) Par.?
eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ // (23.2) Par.?
yudhiṣṭhira uvāca / (24.1) Par.?
manasaścāpi buddheśca brūhi me lakṣaṇaṃ param / (24.2) Par.?
etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate // (24.3) Par.?
sarpa uvāca / (25.1) Par.?
buddhir ātmānugā tāta utpātena vidhīyate / (25.2) Par.?
tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet // (25.3) Par.?
buddher guṇavidhir nāsti manas tu guṇavad bhavet / (26.1) Par.?
buddhir utpadyate kārye manas tūtpannam eva hi // (26.2) Par.?
etad viśeṣaṇaṃ tāta manobuddhyor mayeritam / (27.1) Par.?
tvam apyatrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān // (27.2) Par.?
yudhiṣṭhira uvāca / (28.1) Par.?
aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava / (28.2) Par.?
viditaṃ veditavyaṃ te kasmān mām anupṛcchasi // (28.3) Par.?
sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam / (29.1) Par.?
evam adbhutakarmāṇam iti me saṃśayo mahān // (29.2) Par.?
sarpa uvāca / (30.1) Par.?
suprajñam api cecchūram ṛddhir mohayate naram / (30.2) Par.?
vartamānaḥ sukhe sarvo nāvaitīti matir mama // (30.3) Par.?
so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira / (31.1) Par.?
patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham // (31.2) Par.?
kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa / (32.1) Par.?
kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā // (32.2) Par.?
ahaṃ hi divi divyena vimānena caran purā / (33.1) Par.?
abhimānena mattaḥ san kaṃcin nānyam acintayam // (33.2) Par.?
brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ / (34.1) Par.?
karān mama prayacchanti sarve trailokyavāsinaḥ // (34.2) Par.?
cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate / (35.1) Par.?
tasya tejo harāmyāśu taddhi dṛṣṭibalaṃ mama // (35.2) Par.?
brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama / (36.1) Par.?
sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ // (36.2) Par.?
tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ / (37.1) Par.?
adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā // (37.2) Par.?
tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ / (38.1) Par.?
prapatan bubudha ātmānaṃ vyālībhūtam adhomukham // (38.2) Par.?
ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti / (39.1) Par.?
ajñānāt sampravṛttasya bhagavan kṣantum arhasi // (39.2) Par.?
tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ / (40.1) Par.?
yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati // (40.2) Par.?
abhimānasya ghorasya balasya ca narādhipa / (41.1) Par.?
phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi // (41.2) Par.?
tato me vismayo jātas tad dṛṣṭvā tapaso balam / (42.1) Par.?
brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam // (42.2) Par.?
satyaṃ damas tapo yogam ahiṃsā dānanityatā / (43.1) Par.?
sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa // (43.2) Par.?
ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ / (44.1) Par.?
svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ // (44.2) Par.?
vaiśampāyana uvāca / (45.1) Par.?
ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ / (45.2) Par.?
divyaṃ vapuḥ samāsthāya gatas tridivam eva ha // (45.3) Par.?
yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ / (46.1) Par.?
dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt // (46.2) Par.?
tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham / (47.1) Par.?
kathayāmāsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ // (47.2) Par.?
tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ / (48.1) Par.?
āsan suvrīḍitā rājan draupadī ca yaśasvinī // (48.2) Par.?
te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā / (49.1) Par.?
maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam // (49.2) Par.?
pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam / (50.1) Par.?
harṣam āhārayāṃcakrur vijahruś ca mudā yutāḥ // (50.2) Par.?
Duration=0.26442408561707 secs.