Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ / (1.2) Par.?
tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata // (1.3) Par.?
chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ / (2.1) Par.?
pravavarṣur divārātram asitāḥ satataṃ tadā // (2.2) Par.?
tapātyayaniketāś ca śataśo 'tha sahasraśaḥ / (3.1) Par.?
apetārkaprabhājālāḥ savidyudvimalaprabhāḥ // (3.2) Par.?
virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā / (4.1) Par.?
babhūva payasā siktā śāntadhūmarajo'ruṇā // (4.2) Par.?
na sma prajñāyate kiṃcid ambhasā samavastṛte / (5.1) Par.?
samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā // (5.2) Par.?
kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ / (6.1) Par.?
sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye // (6.2) Par.?
nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ / (7.1) Par.?
vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām // (7.2) Par.?
stokakāḥ śikhinaścaiva puṃskokilagaṇaiḥ saha / (8.1) Par.?
mattāḥ paripatanti sma dardurāś caiva darpitāḥ // (8.2) Par.?
tathā bahuvidhākārā prāvṛṇ meghānunāditā / (9.1) Par.?
abhyatītā śivā teṣāṃ caratāṃ marudhanvasu // (9.2) Par.?
krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat / (10.1) Par.?
rūḍhakakṣavanaprasthā prasannajalanimnagā // (10.2) Par.?
vimalākāśanakṣatrā śarat teṣāṃ śivābhavat / (11.1) Par.?
mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām // (11.2) Par.?
paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ / (12.1) Par.?
grahanakṣatrasaṃghaiś ca somena ca virājitāḥ // (12.2) Par.?
kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ / (13.1) Par.?
nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ // (13.2) Par.?
ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām / (14.1) Par.?
babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm // (14.2) Par.?
te vai mumudire vīrāḥ prasannasalilāṃ śivām / (15.1) Par.?
paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm // (15.2) Par.?
teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī / (16.1) Par.?
tatraiva vasatām āsīt kārttikī janamejaya // (16.2) Par.?
puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ / (17.1) Par.?
tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam // (17.2) Par.?
tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ / (18.1) Par.?
sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam // (18.2) Par.?
Duration=0.075326919555664 secs.