Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ / (1.2) Par.?
kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā // (1.3) Par.?
tatas tān pariviśvastān vasataḥ pāṇḍunandanān / (2.1) Par.?
brāhmaṇā bahavas tatra samantāt paryavārayan // (2.2) Par.?
athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā / (3.1) Par.?
eṣyatīha mahābāhur vaśī śaurir udāradhīḥ // (3.2) Par.?
viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ / (4.1) Par.?
sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ // (4.2) Par.?
bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ / (5.1) Par.?
svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati // (5.2) Par.?
tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ / (6.1) Par.?
sainyasugrīvayuktena rathena rathināṃ varaḥ // (6.2) Par.?
maghavān iva paulomyā sahitaḥ satyabhāmayā / (7.1) Par.?
upāyād devakīputro didṛkṣuḥ kurusattamān // (7.2) Par.?
avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi / (8.1) Par.?
vavande mudito dhīmān bhīmaṃ ca balināṃ varam // (8.2) Par.?
pūjayāmāsa dhaumyaṃ ca yamābhyām abhivāditaḥ / (9.1) Par.?
pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat // (9.2) Par.?
sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam / (10.1) Par.?
paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam // (10.2) Par.?
tathaiva satyabhāmāpi draupadīṃ pariṣasvaje / (11.1) Par.?
pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā // (11.2) Par.?
tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ / (12.1) Par.?
ānarcuḥ puṇḍarīkākṣaṃ parivavruśca sarvaśaḥ // (12.2) Par.?
kṛṣṇas tu pārthena sametya vidvān dhanaṃjayenāsuratarjanena / (13.1) Par.?
babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena // (13.2) Par.?
tataḥ samastāni kirīṭamālī vaneṣu vṛttāni gadāgrajāya / (14.1) Par.?
uktvā yathāvat punar anvapṛcchat kathaṃ subhadrā ca tathābhimanyuḥ // (14.2) Par.?
sa pūjayitvā madhuhā yathāvat pārthāṃśca kṛṣṇāṃ ca purohitaṃ ca / (15.1) Par.?
uvāca rājānam abhipraśaṃsan yudhiṣṭhiraṃ tatra sahopaviśya // (15.2) Par.?
dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan / (16.1) Par.?
satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ // (16.2) Par.?
adhītam agre caratā vratāni samyag dhanurvedam avāpya kṛtsnam / (17.1) Par.?
kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ // (17.2) Par.?
na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra / (18.1) Par.?
na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ // (18.2) Par.?
dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca / (19.1) Par.?
avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te // (19.2) Par.?
yadā janaughaḥ kurujāṅgalānāṃ kṛṣṇāṃ sabhāyām avaśām apaśyat / (20.1) Par.?
apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ // (20.2) Par.?
asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak / (21.1) Par.?
ime vayaṃ nigrahaṇe kurūṇāṃ yadi pratijñā bhavataḥ samāptā // (21.2) Par.?
dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca yamau ca bhīmaṃ ca daśārhasiṃhaḥ / (22.1) Par.?
uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ // (22.2) Par.?
provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ / (23.1) Par.?
kṛṣṇe dhanurvedaratipradhānāḥ satyavratās te śiśavaḥ suśīlāḥ / (23.2) Par.?
sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni // (23.3) Par.?
rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca / (24.1) Par.?
na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti // (24.2) Par.?
ānartam evābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ / (25.1) Par.?
tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe // (25.2) Par.?
yathā tvam evārhasi teṣu vṛttiṃ prayoktum āryā ca yathaiva kuntī / (26.1) Par.?
teṣvapramādena sadā karoti tathā ca bhūyaś ca tathā subhadrā // (26.2) Par.?
yathāniruddhasya yathābhimanyor yathā sunīthasya yathaiva bhānoḥ / (27.1) Par.?
tathā vinetā ca gatiś ca kṛṣṇe tavātmajānām api raukmiṇeyaḥ // (27.2) Par.?
gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne / (28.1) Par.?
samyag vinetā vinayaty atandrīs tāṃś cābhimanyuḥ satataṃ kumāraḥ // (28.2) Par.?
sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya / (29.1) Par.?
tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ // (29.2) Par.?
yadā vihāraṃ prasamīkṣamāṇāḥ prayānti putrās tava yājñaseni / (30.1) Par.?
ekaikam eṣām anuyānti tatra rathāśca yānāni ca dantinaś ca // (30.2) Par.?
athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca / (31.1) Par.?
ete nideśaṃ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan // (31.2) Par.?
āvartatāṃ kārmukavegavātā halāyudhapragrahaṇā madhūnām / (32.1) Par.?
senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā // (32.2) Par.?
prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ / (33.1) Par.?
sa sānubandhaḥ sasuhṛdgaṇaś ca saubhasya saubhādhipateś ca mārgam // (33.2) Par.?
kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām / (34.1) Par.?
dāśārhayodhais tu sasādiyodhaṃ pratīkṣatāṃ nāgapuraṃ bhavantam // (34.2) Par.?
vyapetamanyur vyapanītapāpmā vihṛtya yatrecchasi tatra kāmam / (35.1) Par.?
tataḥ samṛddhaṃ prathamaṃ viśokaḥ prapatsyase nāgapuraṃ sarāṣṭram // (35.2) Par.?
tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena / (36.1) Par.?
praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca // (36.2) Par.?
asaṃśayaṃ keśava pāṇḍavānāṃ bhavān gatis tvaccharaṇā hi pārthāḥ / (37.1) Par.?
kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti // (37.2) Par.?
yathāpratijñaṃ vihṛtaś ca kālaḥ sarvāḥ samā dvādaśa nirjaneṣu / (38.1) Par.?
ajñātacaryāṃ vidhivat samāpya bhavadgatāḥ keśava pāṇḍaveyāḥ // (38.2) Par.?
vaiśampāyana uvāca / (39.1) Par.?
tathā vadati vārṣṇeye dharmarāje ca bhārata / (39.2) Par.?
atha paścāt tapovṛddho bahuvarṣasahasradhṛk / (39.3) Par.?
pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ // (39.4) Par.?
tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam / (40.1) Par.?
ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ // (40.2) Par.?
tam arcitaṃ suviśvastam āsīnam ṛṣisattamam / (41.1) Par.?
brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ // (41.2) Par.?
śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ / (42.1) Par.?
draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ // (42.2) Par.?
purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ / (43.1) Par.?
rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ // (43.2) Par.?
teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ / (44.1) Par.?
ājagāma viśuddhātmā pāṇḍavān avalokakaḥ // (44.2) Par.?
tam apyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ / (45.1) Par.?
pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam // (45.2) Par.?
nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān / (46.1) Par.?
mārkaṇḍeyasya vadatas tāṃ kathām anvamodata // (46.2) Par.?
uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ / (47.1) Par.?
brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam // (47.2) Par.?
evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ / (48.1) Par.?
kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati // (48.2) Par.?
evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ / (49.1) Par.?
madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim // (49.2) Par.?
Duration=0.2938380241394 secs.