Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
taṃ vivakṣantam ālakṣya kururājo mahāmunim / (1.2) Par.?
kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ // (1.3) Par.?
bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām / (2.1) Par.?
rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ // (2.2) Par.?
sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram / (3.1) Par.?
ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ // (3.2) Par.?
bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam / (4.1) Par.?
dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ // (4.2) Par.?
karmaṇaḥ puruṣaḥ kartā śubhasyāpyaśubhasya ca / (5.1) Par.?
svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ // (5.2) Par.?
athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara / (6.1) Par.?
iha vā kṛtam anveti paradehe 'thavā punaḥ // (6.2) Par.?
dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ / (7.1) Par.?
kathaṃ saṃyujyate pretya iha vā dvijasattama // (7.2) Par.?
aihalaukikam evaitad utāho pāralaukikam / (8.1) Par.?
kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava // (8.2) Par.?
mārkaṇḍeya uvāca / (9.1) Par.?
tvadyukto 'yam anupraśno yathāvad vadatāṃ vara / (9.2) Par.?
viditaṃ veditavyaṃ te sthityartham anupṛcchasi // (9.3) Par.?
atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu / (10.1) Par.?
yathehāmutra ca naraḥ sukhaduḥkham upāśnute // (10.2) Par.?
nirmalāni śarīrāṇi viśuddhāni śarīriṇām / (11.1) Par.?
sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ // (11.2) Par.?
amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ / (12.1) Par.?
brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana // (12.2) Par.?
sarve devaiḥ samāyānti svacchandena nabhastalam / (13.1) Par.?
tataś ca punar āyānti sarve svacchandacāriṇaḥ // (13.2) Par.?
svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ / (14.1) Par.?
alpabādhā nirātaṅkāḥ siddhārthā nirupadravāḥ // (14.2) Par.?
draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām / (15.1) Par.?
pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ // (15.2) Par.?
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ / (16.1) Par.?
tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ // (16.2) Par.?
kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ / (17.1) Par.?
lobhamohābhibhūtāś ca tyaktā devais tato narāḥ // (17.2) Par.?
aśubhaiḥ karmabhiḥ pāpās tiryaṅnarakagāminaḥ / (18.1) Par.?
saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ // (18.2) Par.?
mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ / (19.1) Par.?
sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ / (19.2) Par.?
aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ // (19.3) Par.?
dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ / (20.1) Par.?
bhavantyalpāyuṣaḥ pāpā raudrakarmaphalodayāḥ / (20.2) Par.?
nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ // (20.3) Par.?
jantoḥ pretasya kaunteya gatiḥ svair iha karmabhiḥ / (21.1) Par.?
prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati // (21.2) Par.?
kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat / (22.1) Par.?
iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu // (22.2) Par.?
ayam ādiśarīreṇa devasṛṣṭena mānavaḥ / (23.1) Par.?
śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat // (23.2) Par.?
āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram / (24.1) Par.?
sambhavatyeva yugapad yonau nāstyantarābhavaḥ // (24.2) Par.?
tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā / (25.1) Par.?
phalatyatha sukhārho vā duḥkhārho vāpi jāyate // (25.2) Par.?
kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ / (26.1) Par.?
aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ // (26.2) Par.?
eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira / (27.1) Par.?
ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām // (27.2) Par.?
manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ / (28.1) Par.?
sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ // (28.2) Par.?
suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ / (29.1) Par.?
śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ // (29.2) Par.?
jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ / (30.1) Par.?
alpabādhaparitrāsād bhavanti nirupadravāḥ // (30.2) Par.?
cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ / (31.1) Par.?
svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ / (31.2) Par.?
karmabhūmim imāṃ prāpya punar yānti surālayam // (31.3) Par.?
kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmabhiḥ / (32.1) Par.?
prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā // (32.2) Par.?
imām atropamāṃ cāpi nibodha vadatāṃ vara / (33.1) Par.?
manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira // (33.2) Par.?
iha vaikasya nāmutra amutraikasya no iha / (34.1) Par.?
iha cāmutra caikasya nāmutraikasya no iha // (34.2) Par.?
dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ / (35.1) Par.?
teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām // (35.2) Par.?
ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān / (36.1) Par.?
jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ // (36.2) Par.?
ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle / (37.1) Par.?
dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ // (37.2) Par.?
ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante / (38.1) Par.?
na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti // (38.2) Par.?
sarve bhavantas tvativīryasattvā divyaujasaḥ saṃhananopapannāḥ / (39.1) Par.?
lokād amuṣmād avaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ // (39.2) Par.?
kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ / (40.1) Par.?
devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa // (40.2) Par.?
svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ / (41.1) Par.?
mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha // (41.2) Par.?
Duration=0.27208495140076 secs.