Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā / (1.2) Par.?
māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām // (1.3) Par.?
evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ / (2.1) Par.?
uvāca sumahātejāḥ sarvaśāstraviśāradaḥ // (2.2) Par.?
haihayānāṃ kulakaro rājā parapuraṃjayaḥ / (3.1) Par.?
kumāro rūpasampanno mṛgayām acarad balī // (3.2) Par.?
caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte / (4.1) Par.?
kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike / (4.2) Par.?
sa tena nihato 'raṇye manyamānena vai mṛgam // (4.3) Par.?
vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ / (5.1) Par.?
jagāma haihayānāṃ vai sakāśaṃ prathitātmanām // (5.2) Par.?
rājñāṃ rājīvanetro 'sau kumāraḥ pṛthivīpate / (6.1) Par.?
teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā // (6.2) Par.?
taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam / (7.1) Par.?
śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ // (7.2) Par.?
kasyāyam iti te sarve mārgamāṇās tatas tataḥ / (8.1) Par.?
jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā // (8.2) Par.?
te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam / (9.1) Par.?
tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat // (9.2) Par.?
te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune / (10.1) Par.?
tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ // (10.2) Par.?
tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ / (11.1) Par.?
kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam // (11.2) Par.?
te tu tat sarvam akhilam ākhyāyāsmai yathātatham / (12.1) Par.?
nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ / (12.2) Par.?
anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ // (12.3) Par.?
tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ / (13.1) Par.?
syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ / (13.2) Par.?
putro hyayaṃ mama nṛpās tapobalasamanvitaḥ // (13.3) Par.?
te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ / (14.1) Par.?
mahad āścaryam iti vai vibruvāṇā mahīpate // (14.2) Par.?
mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān / (15.1) Par.?
kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ / (15.2) Par.?
śrotum icchāma viprarṣe yadi śrotavyam ityuta // (15.3) Par.?
sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ / (16.1) Par.?
kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ // (16.2) Par.?
satyam evābhijānīmo nānṛte kurmahe manaḥ / (17.1) Par.?
svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ // (17.2) Par.?
yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe / (18.1) Par.?
naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ // (18.2) Par.?
atithīn annapānena bhṛtyān atyaśanena ca / (19.1) Par.?
tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ // (19.2) Par.?
etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ / (20.1) Par.?
gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ // (20.2) Par.?
evam astviti te sarve pratipūjya mahāmunim / (21.1) Par.?
svadeśam agaman hṛṣṭā rājāno bharatarṣabha // (21.2) Par.?
Duration=0.14901804924011 secs.