Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me / (1.2) Par.?
vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ / (1.3) Par.?
tam atrir gantum ārebhe vittārtham iti naḥ śrutam // (1.4) Par.?
bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt / (2.1) Par.?
saṃcintya sa mahātejā vanam evānvarocayat / (2.2) Par.?
dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha // (2.3) Par.?
prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam / (3.1) Par.?
araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam // (3.2) Par.?
taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī / (4.1) Par.?
vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu / (4.2) Par.?
sa te dāsyati rājarṣir yajamāno 'rthine dhanam // (4.3) Par.?
tata ādāya viprarṣe pratigṛhya dhanaṃ bahu / (5.1) Par.?
bhṛtyān sutān saṃvibhajya tato vraja yathepsitam / (5.2) Par.?
eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ // (5.3) Par.?
atrir uvāca / (6.1) Par.?
kathito me mahābhāge gautamena mahātmanā / (6.2) Par.?
vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ // (6.3) Par.?
kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ / (7.1) Par.?
yathā me gautamaḥ prāha tato na vyavasāmyaham // (7.2) Par.?
tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām / (8.1) Par.?
mayoktām anyathā brūyustatas te vai nirarthakām // (8.2) Par.?
gamiṣyāmi mahāprājñe rocate me vacas tava / (9.1) Par.?
gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam // (9.2) Par.?
mārkaṇḍeya uvāca / (10.1) Par.?
evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ / (10.2) Par.?
gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam // (10.3) Par.?
rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ / (11.1) Par.?
stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit // (11.2) Par.?
tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ / (12.1) Par.?
maivam atre punar brūyā na te prajñā samāhitā / (12.2) Par.?
atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ // (12.3) Par.?
athātrir api rājendra gautamaṃ pratyabhāṣata / (13.1) Par.?
ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ / (13.2) Par.?
tvam eva muhyase mohān na prajñānaṃ tavāsti ha // (13.3) Par.?
gautama uvāca / (14.1) Par.?
jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase / (14.2) Par.?
stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt // (14.3) Par.?
na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam / (15.1) Par.?
bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā // (15.2) Par.?
mārkaṇḍeya uvāca / (16.1) Par.?
vivadantau tathā tau tu munīnāṃ darśane sthitau / (16.2) Par.?
ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau // (16.3) Par.?
praveśaḥ kena datto 'yam anayor vainyasaṃsadi / (17.1) Par.?
uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau // (17.2) Par.?
tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit / (18.1) Par.?
vivādināvanuprāptau tāvubhau pratyavedayat // (18.2) Par.?
athābravīt sadasyāṃs tu gautamo munisattamān / (19.1) Par.?
āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ / (19.2) Par.?
vainyo vidhātetyāhātrir atra naḥ saṃśayo mahān // (19.3) Par.?
śrutvaiva tu mahātmāno munayo 'bhyadravan drutam / (20.1) Par.?
sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai // (20.2) Par.?
sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ / (21.1) Par.?
pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ // (21.2) Par.?
sanatkumāra uvāca / (22.1) Par.?
brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha / (22.2) Par.?
rājā vai prathamo dharmaḥ prajānāṃ patir eva ca / (22.3) Par.?
sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ // (22.4) Par.?
prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ / (23.1) Par.?
ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati // (23.2) Par.?
purāyonir yudhājicca abhiyā mudito bhavaḥ / (24.1) Par.?
svarṇetā sahajid babhrur iti rājābhidhīyate // (24.2) Par.?
satyamanyur yudhājīvaḥ satyadharmapravartakaḥ / (25.1) Par.?
adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan // (25.2) Par.?
ādityo divi deveṣu tamo nudati tejasā / (26.1) Par.?
tathaiva nṛpatir bhūmāvadharmaṃ nudate bhṛśam // (26.2) Par.?
ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt / (27.1) Par.?
uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam // (27.2) Par.?
mārkaṇḍeya uvāca / (28.1) Par.?
tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ / (28.2) Par.?
tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ // (28.3) Par.?
yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ / (29.1) Par.?
sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca / (29.2) Par.?
tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca // (29.3) Par.?
dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam / (30.1) Par.?
daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa / (30.2) Par.?
etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ // (30.3) Par.?
tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ / (31.1) Par.?
pratyājagāma tejasvī gṛhān eva mahātapāḥ // (31.2) Par.?
pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān / (32.1) Par.?
tapaḥ samabhisaṃdhāya vanam evānvapadyata // (32.2) Par.?
Duration=0.23635292053223 secs.