UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2755
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ / (1.2)
Par.?
sa tapo 'tapyata mahan mahāvīryaparākramaḥ // (1.3)
Par.?
atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ / (2.1)
Par.?
tasmai brahmā dadau prīto varaṃ vavre sa ca prabho // (2.2)
Par.?
devadānavayakṣāṇāṃ sarpagandharvarakṣasām / (3.1)
Par.?
avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā // (3.2)
Par.?
evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ / (4.1)
Par.?
sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha // (4.2)
Par.?
sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ / (5.1)
Par.?
anusmaran pitṛvadhaṃ tato viṣṇum upādravat // (5.2)
Par.?
sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ / (6.1)
Par.?
babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam // (6.2)
Par.?
samudro vālukāpūrṇa ujjānaka iti smṛtaḥ / (7.1)
Par.?
āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha / (7.2)
Par.?
bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho // (7.3)
Par.?
antarbhūmigatas tatra vālukāntarhitas tadā / (8.1)
Par.?
madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ // (8.2)
Par.?
śete lokavināśāya tapobalasamāśritaḥ / (9.1)
Par.?
uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ // (9.2)
Par.?
etasminn eva kāle tu sabhṛtyabalavāhanaḥ / (10.1)
Par.?
kuvalāśvo narapatir anvito balaśālinām // (10.2)
Par.?
sahasrair ekaviṃśatyā putrāṇām arimardanaḥ / (11.1)
Par.?
prāyād uttaṅkasahito dhundhos tasya niveśanam // (11.2)
Par.?
tam āviśat tato viṣṇur bhagavāṃstejasā prabhuḥ / (12.1)
Par.?
uttaṅkasya niyogena lokānāṃ hitakāmyayā // (12.2)
Par.?
tasmin prayāte durdharṣe divi śabdo mahān abhūt / (13.1)
Par.?
eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati // (13.2)
Par.?
divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran / (14.1)
Par.?
devadundubhayaścaiva neduḥ svayam udīritāḥ // (14.2)
Par.?
śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ / (15.1)
Par.?
vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ // (15.2)
Par.?
antarikṣe vimānāni devatānāṃ yudhiṣṭhira / (16.1)
Par.?
tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ // (16.2)
Par.?
kuvalāśvasya dhundhośca yuddhakautūhalānvitāḥ / (17.1)
Par.?
devagandharvasahitāḥ samavaikṣan maharṣayaḥ // (17.2)
Par.?
nārāyaṇena kauravya tejasāpyāyitas tadā / (18.1)
Par.?
sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam // (18.2)
Par.?
arṇavaṃ khānayāmāsa kuvalāśvo mahīpatiḥ / (19.1)
Par.?
kuvalāśvasya putrais tu tasmin vai vālukārṇave // (19.2)
Par.?
saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ / (20.1)
Par.?
āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat / (20.2)
Par.?
dīpyamānaṃ yathā sūryas tejasā bharatarṣabha // (20.3)
Par.?
tato dhundhur mahārāja diśam āśritya paścimām / (21.1)
Par.?
supto 'bhūd rājaśārdūla kālānalasamadyutiḥ // (21.2)
Par.?
kuvalāśvasya putrais tu sarvataḥ parivāritaḥ / (22.1)
Par.?
abhidrutaḥ śarais tīkṣṇair gadābhir musalair api / (22.2)
Par.?
paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ // (22.3)
Par.?
sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ / (23.1)
Par.?
kruddhaścābhakṣayat teṣāṃ śastrāṇi vividhāni ca // (23.2)
Par.?
āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā / (24.1)
Par.?
tān sarvān nṛpateḥ putrān adahat svena tejasā // (24.2)
Par.?
mukhajenāgninā kruddho lokān udvartayann iva / (25.1)
Par.?
kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ / (25.2)
Par.?
sagarasyātmajān kruddhas tad adbhutam ivābhavat // (25.3)
Par.?
teṣu krodhāgnidagdheṣu tadā bharatasattama / (26.1)
Par.?
taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam / (26.2)
Par.?
āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ // (26.3)
Par.?
tasya vāri mahārāja susrāva bahu dehataḥ / (27.1)
Par.?
tadāpīyata tat tejo rājā vārimayaṃ nṛpa / (27.2)
Par.?
yogī yogena vahniṃ ca śamayāmāsa vāriṇā // (27.3)
Par.?
brahmāstreṇa tadā rājā daityaṃ krūraparākramam / (28.1)
Par.?
dadāha bharataśreṣṭha sarvalokābhayāya vai // (28.2)
Par.?
so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram / (29.1)
Par.?
suraśatrum amitraghnas trilokeśa ivāparaḥ / (29.2)
Par.?
dhundhumāra iti khyāto nāmnā samabhavat tataḥ // (29.3)
Par.?
prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā / (30.1)
Par.?
varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā / (30.2)
Par.?
atīva mudito rājann idaṃ vacanam abravīt // (30.3)
Par.?
dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ / (31.1) Par.?
sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca / (31.2)
Par.?
dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ // (31.3)
Par.?
tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ / (32.1)
Par.?
ṛṣibhiśca sagandharvair uttaṅkena ca dhīmatā // (32.2)
Par.?
sabhājya cainaṃ vividhair āśīrvādais tato nṛpam / (33.1)
Par.?
devā maharṣayaścaiva svāni sthānāni bhejire // (33.2)
Par.?
tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan / (34.1)
Par.?
dṛḍhāśvaḥ kapilāśvaśca candrāśvaścaiva bhārata / (34.2)
Par.?
tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām // (34.3)
Par.?
evaṃ sa nihatas tena kuvalāśvena sattama / (35.1)
Par.?
dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ // (35.2)
Par.?
kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ / (36.1)
Par.?
nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat // (36.2)
Par.?
etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / (37.1)
Par.?
dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā // (37.2)
Par.?
idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam / (38.1)
Par.?
śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ // (38.2)
Par.?
āyuṣmān dhṛtimāṃścaiva śrutvā bhavati parvasu / (39.1)
Par.?
na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ // (39.2)
Par.?
Duration=0.18822598457336 secs.