Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam / (1.2) Par.?
papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ // (1.3) Par.?
naike yugasahasrāntās tvayā dṛṣṭā mahāmune / (2.1) Par.?
na cāpīha samaḥ kaścid āyuṣā tava vidyate / (2.2) Par.?
varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam // (2.3) Par.?
anantarikṣe loke 'smin devadānavavarjite / (3.1) Par.?
tvam eva pralaye vipra brahmāṇam upatiṣṭhasi // (3.2) Par.?
pralaye cāpi nirvṛtte prabuddhe ca pitāmahe / (4.1) Par.?
tvam eva sṛjyamānāni bhūtānīha prapaśyasi // (4.2) Par.?
caturvidhāni viprarṣe yathāvat parameṣṭhinā / (5.1) Par.?
vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ // (5.2) Par.?
tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ / (6.1) Par.?
ārādhito dvijaśreṣṭha tatpareṇa samādhinā // (6.2) Par.?
tasmāt sarvāntako mṛtyur jarā vā dehanāśinī / (7.1) Par.?
na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ // (7.2) Par.?
yadā naiva ravir nāgnir na vāyur na ca candramāḥ / (8.1) Par.?
naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana // (8.2) Par.?
tasminn ekārṇave loke naṣṭe sthāvarajaṅgame / (9.1) Par.?
naṣṭe devāsuragaṇe samutsannamahorage // (9.2) Par.?
śayānam amitātmānaṃ padme padmaniketanam / (10.1) Par.?
tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi // (10.2) Par.?
etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama / (11.1) Par.?
tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām // (11.2) Par.?
anubhūtaṃ hi bahuśas tvayaikena dvijottama / (12.1) Par.?
na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā // (12.2) Par.?
mārkaṇḍeya uvāca / (13.1) Par.?
hanta te kathayiṣyāmi namaskṛtvā svayambhuve / (13.2) Par.?
puruṣāya purāṇāya śāśvatāyāvyayāya ca // (13.3) Par.?
ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ / (14.1) Par.?
eṣa kartā vikartā ca sarvabhāvanabhūtakṛt // (14.2) Par.?
acintyaṃ mahad āścaryaṃ pavitram api cottamam / (15.1) Par.?
anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam // (15.2) Par.?
eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe / (16.1) Par.?
yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ // (16.2) Par.?
sarvam āścaryam evaitan nirvṛttaṃ rājasattama / (17.1) Par.?
ādito manujavyāghra kṛtsnasya jagataḥ kṣaye // (17.2) Par.?
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / (18.1) Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tataḥ param // (18.2) Par.?
trīṇi varṣasahasrāṇi tretāyugam ihocyate / (19.1) Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tataḥ param // (19.2) Par.?
tathā varṣasahasre dve dvāparaṃ parimāṇataḥ / (20.1) Par.?
tasyāpi dviśatī saṃdhyā saṃdhyāṃśaś ca tataḥ param // (20.2) Par.?
sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam / (21.1) Par.?
tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param / (21.2) Par.?
saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya // (21.3) Par.?
kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam / (22.1) Par.?
eṣā dvādaśasāhasrī yugākhyā parikīrtitā // (22.2) Par.?
etat sahasraparyantam aho brāhmam udāhṛtam / (23.1) Par.?
viśvaṃ hi brahmabhavane sarvaśaḥ parivartate / (23.2) Par.?
lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ // (23.3) Par.?
alpāvaśiṣṭe tu tadā yugānte bharatarṣabha / (24.1) Par.?
sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ // (24.2) Par.?
yajñapratinidhiḥ pārtha dānapratinidhis tathā / (25.1) Par.?
vratapratinidhiścaiva tasmin kāle pravartate // (25.2) Par.?
brāhmaṇāḥ śūdrakarmāṇastathā śūdrā dhanārjakāḥ / (26.1) Par.?
kṣatradharmeṇa vāpyatra vartayanti gate yuge // (26.2) Par.?
nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ / (27.1) Par.?
brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge // (27.2) Par.?
ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ / (28.1) Par.?
viparīte tadā loke pūrvarūpaṃ kṣayasya tat // (28.2) Par.?
bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa / (29.1) Par.?
mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ // (29.2) Par.?
āndhrāḥ śakāḥ pulindāśca yavanāśca narādhipāḥ / (30.1) Par.?
kāmbojā aurṇikāḥ śūdrāstathābhīrā narottama // (30.2) Par.?
na tadā brāhmaṇaḥ kaścit svadharmam upajīvati / (31.1) Par.?
kṣatriyā api vaiśyāś ca vikarmasthā narādhipa // (31.2) Par.?
alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ / (32.1) Par.?
alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ // (32.2) Par.?
bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ / (33.1) Par.?
yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ / (33.2) Par.?
bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ // (33.3) Par.?
yugānte manujavyāghra bhavanti bahujantavaḥ / (34.1) Par.?
na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate / (34.2) Par.?
rasāś ca manujavyāghra na tathā svāduyoginaḥ // (34.3) Par.?
bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ / (35.1) Par.?
mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye // (35.2) Par.?
aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ / (36.1) Par.?
keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye // (36.2) Par.?
alpakṣīrās tathā gāvo bhaviṣyanti janādhipa / (37.1) Par.?
alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ // (37.2) Par.?
brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām / (38.1) Par.?
nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ // (38.2) Par.?
lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ / (39.1) Par.?
bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ // (39.2) Par.?
karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ / (40.1) Par.?
municchadmākṛticchannā vāṇijyam upajīvate // (40.2) Par.?
mithyā ca nakharomāṇi dhārayanti narās tadā / (41.1) Par.?
arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ // (41.2) Par.?
āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ / (42.1) Par.?
aihalaukikam īhante māṃsaśoṇitavardhanam // (42.2) Par.?
bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ / (43.1) Par.?
āśramā manujavyāghra na bhavanti yugakṣaye // (43.2) Par.?
yathartuvarṣī bhagavān na tathā pākaśāsanaḥ / (44.1) Par.?
na tadā sarvabījāni samyag rohanti bhārata / (44.2) Par.?
adharmaphalam atyarthaṃ tadā bhavati cānagha // (44.3) Par.?
tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ / (45.1) Par.?
alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaścana // (45.2) Par.?
bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ / (46.1) Par.?
vaṇijaś ca naravyāghra bahumāyā bhavantyuta // (46.2) Par.?
dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ / (47.1) Par.?
dharmasya balahāniḥ syād adharmaśca balī tathā // (47.2) Par.?
alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā / (48.1) Par.?
dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye // (48.2) Par.?
adharmiṣṭhair upāyaiś ca prajā vyavaharantyuta / (49.1) Par.?
saṃcayenāpi cālpena bhavantyāḍhyā madānvitāḥ // (49.2) Par.?
dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ / (50.1) Par.?
hartuṃ vyavasitā rājan māyācārasamanvitāḥ // (50.2) Par.?
puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā / (51.1) Par.?
nagarāṇāṃ vihāreṣu caityeṣvapi ca śerate // (51.2) Par.?
saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa / (52.1) Par.?
daśadvādaśavarṣāṇāṃ puṃsāṃ putraḥ prajāyate // (52.2) Par.?
bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā / (53.1) Par.?
āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate // (53.2) Par.?
kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ / (54.1) Par.?
taruṇānāṃ ca yacchīlaṃ tad vṛddheṣu prajāyate // (54.2) Par.?
viparītās tadā nāryo vañcayitvā rahaḥ patīn / (55.1) Par.?
vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca // (55.2) Par.?
tasmin yugasahasrānte samprāpte cāyuṣaḥ kṣaye / (56.1) Par.?
anāvṛṣṭir mahārāja jāyate bahuvārṣikī // (56.2) Par.?
tatas tānyalpasārāṇi sattvāni kṣudhitāni ca / (57.1) Par.?
pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate // (57.2) Par.?
tato dinakarair dīptaiḥ saptabhir manujādhipa / (58.1) Par.?
pīyate salilaṃ sarvaṃ samudreṣu saritsu ca // (58.2) Par.?
yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata / (59.1) Par.?
sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha // (59.2) Par.?
tataḥ saṃvartako vahnir vāyunā saha bhārata / (60.1) Par.?
lokam āviśate pūrvam ādityair upaśoṣitam // (60.2) Par.?
tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam / (61.1) Par.?
devadānavayakṣāṇāṃ bhayaṃ janayate mahat // (61.2) Par.?
nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha / (62.1) Par.?
adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt // (62.2) Par.?
tato yojanaviṃśānāṃ sahasrāṇi śatāni ca / (63.1) Par.?
nirdahatyaśivo vāyuḥ sa ca saṃvartako 'nalaḥ // (63.2) Par.?
sadevāsuragandharvaṃ sayakṣoragarākṣasam / (64.1) Par.?
tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ // (64.2) Par.?
tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ / (65.1) Par.?
uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ // (65.2) Par.?
kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ / (66.1) Par.?
kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ // (66.2) Par.?
keciddhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā / (67.1) Par.?
kecit kamalapattrābhāḥ keciddhiṅgulakaprabhāḥ // (67.2) Par.?
kecit puravarākārāḥ kecid gajakulopamāḥ / (68.1) Par.?
kecid añjanasaṃkāśāḥ kecin makarasaṃsthitāḥ / (68.2) Par.?
vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ // (68.3) Par.?
ghorarūpā mahārāja ghorasvananināditāḥ / (69.1) Par.?
tato jaladharāḥ sarve vyāpnuvanti nabhastalam // (69.2) Par.?
tair iyaṃ pṛthivī sarvā saparvatavanākarā / (70.1) Par.?
āpūryate mahārāja salilaughapariplutā // (70.2) Par.?
tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha / (71.1) Par.?
sarvataḥ plāvayantyāśu coditāḥ parameṣṭhinā // (71.2) Par.?
varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām / (72.1) Par.?
sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam // (72.2) Par.?
tato dvādaśa varṣāṇi payodās ta upaplave / (73.1) Par.?
dhārābhiḥ pūrayanto vai codyamānā mahātmanā // (73.2) Par.?
tataḥ samudraḥ svāṃ velām atikrāmati bhārata / (74.1) Par.?
parvatāś ca viśīryante mahī cāpi viśīryate // (74.2) Par.?
sarvataḥ sahasā bhrāntās te payodā nabhastalam / (75.1) Par.?
saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ // (75.2) Par.?
tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa / (76.1) Par.?
ādipadmālayo devaḥ pītvā svapiti bhārata // (76.2) Par.?
tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame / (77.1) Par.?
naṣṭe devāsuragaṇe yakṣarākṣasavarjite // (77.2) Par.?
nirmanuṣye mahīpāla niḥśvāpadamahīruhe / (78.1) Par.?
anantarikṣe loke 'smin bhramāmyeko 'ham ādṛtaḥ // (78.2) Par.?
ekārṇave jale ghore vicaran pārthivottama / (79.1) Par.?
apaśyan sarvabhūtāni vaiklavyam agamaṃ param // (79.2) Par.?
tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa / (80.1) Par.?
śrāntaḥ kvacin na śaraṇaṃ labhāmyaham atandritaḥ // (80.2) Par.?
tataḥ kadācit paśyāmi tasmin salilasamplave / (81.1) Par.?
nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate // (81.2) Par.?
śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa / (82.1) Par.?
paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte // (82.2) Par.?
upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam / (83.1) Par.?
phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata // (83.2) Par.?
tato me pṛthivīpāla vismayaḥ sumahān abhūt / (84.1) Par.?
kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate // (84.2) Par.?
tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye / (85.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca jānann api narādhipa // (85.2) Par.?
atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ / (86.1) Par.?
sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me // (86.2) Par.?
tato mām abravīd bālaḥ sa padmanibhalocanaḥ / (87.1) Par.?
śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham // (87.2) Par.?
jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam / (88.1) Par.?
mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava // (88.2) Par.?
abhyantaraṃ śarīraṃ me praviśya munisattama / (89.1) Par.?
āssva bho vihito vāsaḥ prasādas te kṛto mayā // (89.2) Par.?
tato bālena tenaivam uktasyāsīt tadā mama / (90.1) Par.?
nirvedo jīvite dīrghe manuṣyatve ca bhārata // (90.2) Par.?
tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam / (91.1) Par.?
tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ // (91.2) Par.?
tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa / (92.1) Par.?
sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm // (92.2) Par.?
gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm / (93.1) Par.?
carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm // (93.2) Par.?
sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api / (94.1) Par.?
vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata // (94.2) Par.?
nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām / (95.1) Par.?
suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm / (95.2) Par.?
śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api // (95.3) Par.?
etāścānyāśca nadyo 'haṃ pṛthivyāṃ yā narottama / (96.1) Par.?
parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ // (96.2) Par.?
tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam / (97.1) Par.?
ratnākaram amitraghna nidhānaṃ payaso mahat // (97.2) Par.?
tataḥ paśyāmi gaganaṃ candrasūryavirājitam / (98.1) Par.?
jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ / (98.2) Par.?
paśyāmi ca mahīṃ rājan kānanair upaśobhitām // (98.3) Par.?
yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ / (99.1) Par.?
kṣatriyāśca pravartante sarvavarṇānurañjane // (99.2) Par.?
vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa / (100.1) Par.?
śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā // (100.2) Par.?
tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ / (101.1) Par.?
himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam // (101.2) Par.?
niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam / (102.1) Par.?
paśyāmi ca mahīpāla parvataṃ gandhamādanam // (102.2) Par.?
mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim / (103.1) Par.?
paśyāmi ca mahārāja meruṃ kanakaparvatam // (103.2) Par.?
mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam / (104.1) Par.?
malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam // (104.2) Par.?
ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ / (105.1) Par.?
tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ // (105.2) Par.?
siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa / (106.1) Par.?
pṛthivyāṃ yāni cānyāni sattvāni jagatīpate / (106.2) Par.?
tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā // (106.3) Par.?
kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ / (107.1) Par.?
śakrādīṃścāpi paśyāmi kṛtsnān devagaṇāṃs tathā // (107.2) Par.?
gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate / (108.1) Par.?
daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa / (108.2) Par.?
siṃhikātanayāṃścāpi ye cānye suraśatravaḥ // (108.3) Par.?
yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam / (109.1) Par.?
tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ / (109.2) Par.?
phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā // (109.3) Par.?
antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam / (110.1) Par.?
na ca paśyāmi tasyāham antaṃ dehasya kutracit // (110.2) Par.?
satataṃ dhāvamānaś ca cintayāno viśāṃ pate / (111.1) Par.?
āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ // (111.2) Par.?
tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā / (112.1) Par.?
vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca // (112.2) Par.?
tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ / (113.1) Par.?
mahātmano mukhāt tasya vivṛtāt puruṣottama // (113.2) Par.?
tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate / (114.1) Par.?
āste manujaśārdūla kṛtsnam ādāya vai jagat // (114.2) Par.?
tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam / (115.1) Par.?
āsīnaṃ taṃ naravyāghra paśyāmyamitatejasam // (115.2) Par.?
tato mām abravīd vīra sa bālaḥ prahasann iva / (116.1) Par.?
śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ // (116.2) Par.?
apīdānīṃ śarīre 'smin māmake munisattama / (117.1) Par.?
uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me // (117.2) Par.?
muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā / (118.1) Par.?
yayā nirmuktam ātmānam apaśyaṃ labdhacetasam // (118.2) Par.?
tasya tāmratalau tāta caraṇau supratiṣṭhitau / (119.1) Par.?
sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau // (119.2) Par.?
prayatena mayā mūrdhnā gṛhītvā hyabhivanditau / (120.1) Par.?
dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ // (120.2) Par.?
vinayenāñjaliṃ kṛtvā prayatnenopagamya ca / (121.1) Par.?
dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ // (121.2) Par.?
tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam / (122.1) Par.?
jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām // (122.2) Par.?
āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava / (123.1) Par.?
dṛṣṭavān akhilāṃllokān samastāñ jaṭhare tava // (123.2) Par.?
tava deva śarīrasthā devadānavarākṣasāḥ / (124.1) Par.?
yakṣagandharvanāgāśca jagat sthāvarajaṅgamam // (124.2) Par.?
tvatprasādācca me deva smṛtir na parihīyate / (125.1) Par.?
drutam antaḥ śarīre te satataṃ paridhāvataḥ // (125.2) Par.?
icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita / (126.1) Par.?
iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate / (126.2) Par.?
pītvā jagad idaṃ viśvam etad ākhyātum arhasi // (126.3) Par.?
kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha / (127.1) Par.?
kiyantaṃ ca tvayā kālam iha stheyam ariṃdama // (127.2) Par.?
etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā / (128.1) Par.?
tvattaḥ kamalapattrākṣa vistareṇa yathātatham / (128.2) Par.?
mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho // (128.3) Par.?
ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ / (129.1) Par.?
sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ // (129.2) Par.?
Duration=0.40971422195435 secs.