Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kalki(n), yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
evam uktāstu te pārthā yamau ca puruṣarṣabhau / (1.2) Par.?
draupadyā kṛṣṇayā sārdhaṃ namaścakrur janārdanam // (1.3) Par.?
sa caitān puruṣavyāghra sāmnā paramavalgunā / (2.1) Par.?
sāntvayāmāsa mānārhān manyamāno yathāvidhi // (2.2) Par.?
yudhiṣṭhirastu kaunteyo mārkaṇḍeyaṃ mahāmunim / (3.1) Par.?
punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim // (3.2) Par.?
āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara / (4.1) Par.?
mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau // (4.2) Par.?
asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama / (5.1) Par.?
samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati // (5.2) Par.?
kiṃvīryā mānavās tatra kimāhāravihāriṇaḥ / (6.1) Par.?
kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye // (6.2) Par.?
kāṃ ca kāṣṭhāṃ samāsādya punaḥ sampatsyate kṛtam / (7.1) Par.?
vistareṇa mune brūhi vicitrāṇīha bhāṣase // (7.2) Par.?
ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata / (8.1) Par.?
ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ // (8.2) Par.?
mārkaṇḍeya uvāca / (9.1) Par.?
bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha / (9.2) Par.?
kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me // (9.3) Par.?
kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ / (10.1) Par.?
vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣvabhavat purā // (10.2) Par.?
adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ / (11.1) Par.?
tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate // (11.2) Par.?
tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati / (12.1) Par.?
caturthāṃśena dharmas tu manuṣyān upatiṣṭhati // (12.2) Par.?
āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava / (13.1) Par.?
manuṣyāṇām anuyugaṃ hrasatīti nibodha me // (13.2) Par.?
rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira / (14.1) Par.?
vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ // (14.2) Par.?
satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ / (15.1) Par.?
satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati // (15.2) Par.?
āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum / (16.1) Par.?
vidyāhīnān avijñānāllobho 'pyabhibhaviṣyati // (16.2) Par.?
lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ / (17.1) Par.?
vairabaddhā bhaviṣyanti parasparavadhepsavaḥ // (17.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam / (18.1) Par.?
śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ // (18.2) Par.?
antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ / (19.1) Par.?
īdṛśo bhavitā loko yugānte paryupasthite // (19.2) Par.?
vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ / (20.1) Par.?
bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye // (20.2) Par.?
matsyāmiṣeṇa jīvanto duhantaś cāpyajaiḍakam / (21.1) Par.?
goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye // (21.2) Par.?
anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ / (22.1) Par.?
ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye // (22.2) Par.?
sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ / (23.1) Par.?
tāścāpyalpaphalās teṣāṃ bhaviṣyanti yugakṣaye // (23.2) Par.?
śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ / (24.1) Par.?
te 'pi lobhasamāyuktā bhokṣyantīha parasparam // (24.2) Par.?
pitā putrasya bhoktā ca pituḥ putras tathaiva ca / (25.1) Par.?
atikrāntāni bhojyāni bhaviṣyanti yugakṣaye // (25.2) Par.?
na vratāni cariṣyanti brāhmaṇā vedanindakāḥ / (26.1) Par.?
na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ // (26.2) Par.?
nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ / (27.1) Par.?
ekahāyanavatsāṃśca vāhayiṣyanti mānavāḥ // (27.2) Par.?
putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā / (28.1) Par.?
nirudvego bṛhadvādī na nindām upalapsyate // (28.2) Par.?
mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam / (29.1) Par.?
bhaviṣyati nirānandam anutsavam atho tathā // (29.2) Par.?
prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api / (30.1) Par.?
vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ // (30.2) Par.?
alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ / (31.1) Par.?
tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ / (31.2) Par.?
parigrahaṃ kariṣyanti pāpācāraparigrahāḥ // (31.3) Par.?
saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ / (32.1) Par.?
parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ / (32.2) Par.?
bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ // (32.3) Par.?
arakṣitāro lubdhāś ca mānāhaṃkāradarpitāḥ / (33.1) Par.?
kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye // (33.2) Par.?
ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca / (34.1) Par.?
bhokṣyante niranukrośā rudatām api bhārata // (34.2) Par.?
na kanyāṃ yācate kaścin nāpi kanyā pradīyate / (35.1) Par.?
svayaṃgrāhā bhaviṣyanti yugānte paryupasthite // (35.2) Par.?
rājānaś cāpyasaṃtuṣṭāḥ parārthān mūḍhacetasaḥ / (36.1) Par.?
sarvopāyair hariṣyanti yugānte paryupasthite // (36.2) Par.?
mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata / (37.1) Par.?
hasto hastaṃ parimuṣed yugānte paryupasthite // (37.2) Par.?
satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ / (38.1) Par.?
sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ // (38.2) Par.?
bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ / (39.1) Par.?
na viśvasanti cānyonyaṃ yugānte paryupasthite // (39.2) Par.?
ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam / (40.1) Par.?
adharmo vardhati mahān na ca dharmaḥ pravartate // (40.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa / (41.1) Par.?
ekavarṇas tadā loko bhaviṣyati yugakṣaye // (41.2) Par.?
na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā / (42.1) Par.?
bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana // (42.2) Par.?
ye yavānnā janapadā godhūmānnās tathaiva ca / (43.1) Par.?
tān deśān saṃśrayiṣyanti yugānte paryupasthite // (43.2) Par.?
svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate / (44.1) Par.?
anyonyaṃ na sahiṣyanti yugānte paryupasthite // (44.2) Par.?
mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira / (45.1) Par.?
na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ // (45.2) Par.?
na kaścit kasyacicchrotā na kaścit kasyacid guruḥ / (46.1) Par.?
tamograstas tadā loko bhaviṣyati narādhipa // (46.2) Par.?
paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa / (47.1) Par.?
tataḥ prāṇān vimokṣyanti yugānte paryupasthite // (47.2) Par.?
pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate / (48.1) Par.?
saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā // (48.2) Par.?
patyau strī tu tadā rājan puruṣo vā striyaṃ prati / (49.1) Par.?
yugānte rājaśārdūla na toṣam upayāsyati // (49.2) Par.?
alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati / (50.1) Par.?
na kaścit kasyacid dātā bhaviṣyati yugakṣaye // (50.2) Par.?
aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ / (51.1) Par.?
keśaśūlāḥ striyaścāpi bhaviṣyanti yugakṣaye // (51.2) Par.?
mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu / (52.1) Par.?
bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ // (52.2) Par.?
krayavikrayakāle ca sarvaḥ sarvasya vañcanam / (53.1) Par.?
yugānte bharataśreṣṭha vṛttilobhāt kariṣyati // (53.2) Par.?
jñānāni cāpy avijñāya kariṣyanti kriyās tathā / (54.1) Par.?
ātmacchandena vartante yugānte paryupasthite // (54.2) Par.?
svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ / (55.1) Par.?
bhavitāro janāḥ sarve samprāpte yugasaṃkṣaye // (55.2) Par.?
ārāmāṃścaiva vṛkṣāṃśca nāśayiṣyanti nirvyathāḥ / (56.1) Par.?
bhavitā saṃkṣayo loke jīvitasya ca dehinām // (56.2) Par.?
tathā lobhābhibhūtāś ca cariṣyanti mahīm imām / (57.1) Par.?
brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate // (57.2) Par.?
hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ / (58.1) Par.?
trātāram alabhanto vai bhramiṣyanti mahīm imām // (58.2) Par.?
jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ / (59.1) Par.?
yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam // (59.2) Par.?
āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca / (60.1) Par.?
pradhāvamānā vitrastā dvijāḥ kurukulodvaha // (60.2) Par.?
dasyuprapīḍitā rājan kākā iva dvijottamāḥ / (61.1) Par.?
kurājabhiśca satataṃ karabhāraprapīḍitāḥ // (61.2) Par.?
dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye / (62.1) Par.?
vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ // (62.2) Par.?
śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ / (63.1) Par.?
śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ // (63.2) Par.?
viparītaśca loko 'yaṃ bhaviṣyatyadharottaraḥ / (64.1) Par.?
eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ / (64.2) Par.?
śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye // (64.3) Par.?
āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca / (65.1) Par.?
devasthāneṣu caityeṣu nāgānām ālayeṣu ca // (65.2) Par.?
eḍūkacihnā pṛthivī na devagṛhabhūṣitā / (66.1) Par.?
bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam // (66.2) Par.?
yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā / (67.1) Par.?
bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam // (67.2) Par.?
puṣpe puṣpaṃ yadā rājan phale phalam upāśritam / (68.1) Par.?
prajāsyati mahārāja tadā saṃkṣepsyate yugam // (68.2) Par.?
akālavarṣī parjanyo bhaviṣyati gate yuge / (69.1) Par.?
akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā / (69.2) Par.?
virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha // (69.3) Par.?
mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt / (70.1) Par.?
karabhārabhayād viprā bhajiṣyanti diśo daśa // (70.2) Par.?
nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ / (71.1) Par.?
āśramān abhipatsyanti phalamūlopajīvinaḥ // (71.2) Par.?
evaṃ paryākule loke maryādā na bhaviṣyati / (72.1) Par.?
na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ // (72.2) Par.?
ācāryopanidhiścaiva vatsyate tadanantaram / (73.1) Par.?
arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ / (73.2) Par.?
abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati // (73.3) Par.?
diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca / (74.1) Par.?
jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā / (74.2) Par.?
ulkāpātāś ca bahavo mahābhayanidarśakāḥ // (74.3) Par.?
ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati / (75.1) Par.?
tumulāścāpi nirhrādā digdāhāś cāpi sarvaśaḥ / (75.2) Par.?
kabandhāntarhito bhānur udayāstamaye tadā // (75.3) Par.?
akālavarṣī ca tadā bhaviṣyati sahasradṛk / (76.1) Par.?
sasyāni ca na rokṣyanti yugānte paryupasthite // (76.2) Par.?
abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ / (77.1) Par.?
bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ // (77.2) Par.?
putrāś ca mātāpitarau haniṣyanti yugakṣaye / (78.1) Par.?
sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ // (78.2) Par.?
aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati / (79.1) Par.?
yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati // (79.2) Par.?
pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ / (80.1) Par.?
na lapsyante nivāsaṃ ca nirastāḥ pathi śerate // (80.2) Par.?
nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ / (81.1) Par.?
rūkṣā vāco vimokṣyanti yugānte paryupasthite // (81.2) Par.?
mitrasambandhinaścāpi saṃtyakṣyanti narās tadā / (82.1) Par.?
janaṃ parijanaṃ cāpi yugānte paryupasthite // (82.2) Par.?
atha deśān diśaścāpi pattanāni purāṇi ca / (83.1) Par.?
kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite // (83.2) Par.?
hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ / (84.1) Par.?
vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati // (84.2) Par.?
tatas tumulasaṃghāte vartamāne yugakṣaye / (85.1) Par.?
dvijātipūrvako lokaḥ krameṇa prabhaviṣyati // (85.2) Par.?
tataḥ kālāntare 'nyasmin punar lokavivṛddhaye / (86.1) Par.?
bhaviṣyati punar daivam anukūlaṃ yadṛcchayā // (86.2) Par.?
yadā candraśca sūryaśca tathā tiṣyabṛhaspatī / (87.1) Par.?
ekarāśau sameṣyanti prapatsyati tadā kṛtam // (87.2) Par.?
kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca / (88.1) Par.?
pradakṣiṇā grahāścāpi bhaviṣyantyanulomagāḥ / (88.2) Par.?
kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam // (88.3) Par.?
kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ / (89.1) Par.?
utpatsyate mahāvīryo mahābuddhiparākramaḥ // (89.2) Par.?
sambhūtaḥ sambhalagrāme brāhmaṇāvasathe śubhe / (90.1) Par.?
manasā tasya sarvāṇi vāhanānyāyudhāni ca / (90.2) Par.?
upasthāsyanti yodhāś ca śastrāṇi kavacāni ca // (90.3) Par.?
sa dharmavijayī rājā cakravartī bhaviṣyati / (91.1) Par.?
sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati // (91.2) Par.?
utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ / (92.1) Par.?
sa saṃkṣepo hi sarvasya yugasya parivartakaḥ // (92.2) Par.?
sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ / (93.1) Par.?
utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ // (93.2) Par.?
Duration=0.52045798301697 secs.