Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām / (1.2) Par.?
vājimedhe mahāyajñe vidhivat kalpayiṣyati // (1.3) Par.?
sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ / (2.1) Par.?
vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati // (2.2) Par.?
tacchīlam anuvartsyante manuṣyā lokavāsinaḥ / (3.1) Par.?
vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati // (3.2) Par.?
kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca / (4.1) Par.?
sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca // (4.2) Par.?
saṃstūyamāno viprendrair mānayāno dvijottamān / (5.1) Par.?
kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ // (5.2) Par.?
hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ / (6.1) Par.?
vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam // (6.2) Par.?
tato 'dharmavināśo vai dharmavṛddhiśca bhārata / (7.1) Par.?
bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā // (7.2) Par.?
ārāmāś caiva caityāś ca taṭākānyavaṭās tathā / (8.1) Par.?
yajñakriyāśca vividhā bhaviṣyanti kṛte yuge // (8.2) Par.?
brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ / (9.1) Par.?
āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ // (9.2) Par.?
jāsyanti sarvabījāni upyamānāni caiva ha / (10.1) Par.?
sarveṣvṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati // (10.2) Par.?
narā dāneṣu niratā vrateṣu niyameṣu ca / (11.1) Par.?
japayajñaparā viprā dharmakāmā mudā yutāḥ / (11.2) Par.?
pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām // (11.3) Par.?
vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge / (12.1) Par.?
ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ // (12.2) Par.?
śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca / (13.1) Par.?
eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā / (13.2) Par.?
paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ // (13.3) Par.?
sarvalokasya viditā yugasaṃkhyā ca pāṇḍava / (14.1) Par.?
etat te sarvam ākhyātam atītānāgataṃ mayā / (14.2) Par.?
vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam // (14.3) Par.?
evaṃ saṃsāramārgā me bahuśaś cirajīvinā / (15.1) Par.?
dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham // (15.2) Par.?
idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta / (16.1) Par.?
dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama // (16.2) Par.?
dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara / (17.1) Par.?
dharmātmā hi sukhaṃ rājā pretya ceha ca nandati // (17.2) Par.?
nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha / (18.1) Par.?
na brāhmaṇe paribhavaḥ kartavyas te kadācana / (18.2) Par.?
brāhmaṇo ruṣito hanyād api lokān pratijñayā // (18.3) Par.?
vaiśampāyana uvāca / (19.1) Par.?
mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ / (19.2) Par.?
uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ // (19.3) Par.?
kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune / (20.1) Par.?
kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ // (20.2) Par.?
mārkaṇḍeya uvāca / (21.1) Par.?
dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ / (21.2) Par.?
apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ / (21.3) Par.?
cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya // (21.4) Par.?
pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya / (22.1) Par.?
alaṃ te mānam āśritya satataṃ paravān bhava // (22.2) Par.?
vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava / (23.1) Par.?
eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ // (23.2) Par.?
na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi / (24.1) Par.?
tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ // (24.2) Par.?
eṣa kālo mahābāho api sarvadivaukasām / (25.1) Par.?
muhyanti hi prajās tāta kālenābhipracoditāḥ // (25.2) Par.?
mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha / (26.1) Par.?
atiśaṅkya vaco hyetad dharmalopo bhavet tava // (26.2) Par.?
jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha / (27.1) Par.?
karmaṇā manasā vācā sarvam etat samācara // (27.2) Par.?
yudhiṣṭhira uvāca / (28.1) Par.?
yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam / (28.2) Par.?
tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho // (28.3) Par.?
na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ / (29.1) Par.?
kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho // (29.2) Par.?
vaiśampāyana uvāca / (30.1) Par.?
śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ / (30.2) Par.?
prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā // (30.3) Par.?
tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ / (31.1) Par.?
vismitāḥ samapadyanta purāṇasya nivedanāt // (31.2) Par.?
Duration=0.18298196792603 secs.