Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vāmadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2750
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam // (1.2) Par.?
athācaṣṭa mārkaṇḍeyaḥ // (2.1) Par.?
ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat // (3.1) Par.?
tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat // (4.1) Par.?
athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat / (5.1) Par.?
tacca viveśa // (5.2) Par.?
tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata // (6.1) Par.?
athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat // (7.1) Par.?
tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot // (8.1) Par.?
sa śrutvācintayat / (9.1) Par.?
neha manuṣyagatiṃ paśyāmi / (9.2) Par.?
kasya khalvayaṃ gītaśabda iti // (9.3) Par.?
athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca // (10.1) Par.?
atha sā rājñaḥ samīpe paryakrāmat // (11.1) Par.?
tām abravīd rājā / (12.1) Par.?
kasyāsi subhage tvam iti // (12.2) Par.?
sā pratyuvāca / (13.1) Par.?
kanyāsmīti // (13.2) Par.?
tāṃ rājovāca / (14.1) Par.?
arthī tvayāham iti // (14.2) Par.?
athovāca kanyā / (15.1) Par.?
samayenāhaṃ śakyā tvayā labdhum / (15.2) Par.?
nānyatheti // (15.3) Par.?
tāṃ rājā samayam apṛcchat // (16.1) Par.?
tataḥ kanyedam uvāca / (17.1) Par.?
udakaṃ me na darśayitavyam iti // (17.2) Par.?
sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste // (18.1) Par.?
tatraivāsīne rājani senānvagacchat / (19.1) Par.?
padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat // (19.2) Par.?
paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā / (20.1) Par.?
svanagaram anuprāpya rahasi tayā saha ramann āste / (20.2) Par.?
nānyat kiṃcanāpaśyat // (20.3) Par.?
atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat / (21.1) Par.?
kim atra prayojanaṃ vartata iti // (21.2) Par.?
athābruvaṃstāḥ striyaḥ / (22.1) Par.?
apūrvam iva paśyāma udakaṃ nātra nīyateti // (22.2) Par.?
athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt / (23.1) Par.?
vanam idam udāram anudakam / (23.2) Par.?
sādhvatra ramyatām iti // (23.3) Par.?
sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat / (24.1) Par.?
sa kadācit tasmin vane ramye tayaiva saha vyavaharat / (24.2) Par.?
atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat // (24.3) Par.?
tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat // (25.1) Par.?
dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat // (26.1) Par.?
atha tāṃ devīṃ sa rājābravīt / (27.1) Par.?
sādhvavatara vāpīsalilam iti // (27.2) Par.?
sā tadvacaḥ śrutvāvatīrya vāpīṃ nyamajjat / (28.1) Par.?
na punar udamajjat // (28.2) Par.?
tāṃ mṛgayamāṇo rājā nāpaśyat // (29.1) Par.?
vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayāmāsa / (30.1) Par.?
sarvamaṇḍūkavadhaḥ kriyatām iti / (30.2) Par.?
yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti // (30.3) Par.?
atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat / (31.1) Par.?
te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan // (31.2) Par.?
tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat // (32.1) Par.?
upetya cainam uvāca / (33.1) Par.?
mā rājan krodhavaśaṃ gamaḥ / (33.2) Par.?
prasādaṃ kuru / (33.3) Par.?
nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti // (33.4) Par.?
mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta / (34.1) Par.?
ślokau cātra bhavataḥ / (34.2) Par.?
prakṣīyate dhanodreko janānām avijānatām // (34.3) Par.?
pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase / (35.1) Par.?
alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te // (35.2) Par.?
tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca / (36.1) Par.?
na hi kṣamyate tanmayā / (36.2) Par.?
haniṣyāmyetān / (36.3) Par.?
etair durātmabhiḥ priyā me bhakṣitā / (36.4) Par.?
sarvathaiva me vadhyā maṇḍūkāḥ / (36.5) Par.?
nārhasi vidvanmām uparoddhum iti // (36.6) Par.?
sa tad vākyam upalabhya vyathitendriyamanāḥ provāca / (37.1) Par.?
prasīda rājan / (37.2) Par.?
aham āyur nāma maṇḍūkarājaḥ / (37.3) Par.?
mama sā duhitā suśobhanā nāma / (37.4) Par.?
tasyā dauḥśīlyam etat / (37.5) Par.?
bahavo hi rājānastayā vipralabdhapūrvā iti // (37.6) Par.?
tam abravīd rājā / (38.1) Par.?
tayāsmyarthī / (38.2) Par.?
sā me dīyatām iti // (38.3) Par.?
athaināṃ rājñe pitādāt / (39.1) Par.?
abravīccainām / (39.2) Par.?
enaṃ rājānaṃ śuśrūṣasveti // (39.3) Par.?
sa uvāca duhitaram / (40.1) Par.?
yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti // (40.2) Par.?
sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt / (41.1) Par.?
anugṛhīto 'smīti // (41.2) Par.?
sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat // (42.1) Par.?
atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti / (43.1) Par.?
tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma // (43.2) Par.?
atha kadācicchalo mṛgayām acarat / (44.1) Par.?
mṛgaṃ cāsādya rathenānvadhāvat // (44.2) Par.?
sūtaṃ covāca / (45.1) Par.?
śīghraṃ māṃ vahasveti // (45.2) Par.?
sa tathoktaḥ sūto rājānam abravīt / (46.1) Par.?
mā kriyatām anubandhaḥ / (46.2) Par.?
naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti // (46.3) Par.?
tato 'bravīd rājā sūtam / (47.1) Par.?
ācakṣva me vāmyau / (47.2) Par.?
hanmi vā tvām iti // (47.3) Par.?
sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe / (48.1) Par.?
vāmadevasyāśvau vāmyau manojavāviti // (48.2) Par.?
athainam evaṃ bruvāṇam abravīd rājā / (49.1) Par.?
vāmadevāśramaṃ yāhīti // (49.2) Par.?
sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt / (50.1) Par.?
bhagavanmṛgo mayā viddhaḥ palāyate / (50.2) Par.?
taṃ saṃbhāvayeyam / (50.3) Par.?
arhasi me vāmyau dātum iti // (50.4) Par.?
tam abravīd ṛṣiḥ / (51.1) Par.?
dadāni te vāmyau / (51.2) Par.?
kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti // (51.3) Par.?
sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati / (52.1) Par.?
gacchaṃścābravīt sūtam / (52.2) Par.?
aśvaratnāvimāvayogyau brāhmaṇānām / (52.3) Par.?
naitau pratideyau vāmadevāyeti // (52.4) Par.?
evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat // (53.1) Par.?
atharṣiścintayāmāsa / (54.1) Par.?
taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate / (54.2) Par.?
na me pratiniryātayati / (54.3) Par.?
aho kaṣṭam iti // (54.4) Par.?
manasā niścitya māsi pūrṇe śiṣyam abravīt / (55.1) Par.?
gacchātreya / (55.2) Par.?
rājānaṃ brūhi / (55.3) Par.?
yadi paryāptaṃ niryātayopādhyāyavāmyāviti // (55.4) Par.?
sa gatvaivaṃ taṃ rājānam abravīt // (56.1) Par.?
taṃ rājā pratyuvāca / (57.1) Par.?
rājñām etad vāhanam / (57.2) Par.?
anarhā brāhmaṇā ratnānām evaṃvidhānām / (57.3) Par.?
kiṃ ca brāhmaṇānām aśvaiḥ kāryam / (57.4) Par.?
sādhu pratigamyatām iti // (57.5) Par.?
sa gatvaivam upādhyāyāyācaṣṭa // (58.1) Par.?
tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat / (59.1) Par.?
na cādād rājā // (59.2) Par.?
vāmadeva uvāca / (60.1) Par.?
prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam / (60.2) Par.?
mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ // (60.3) Par.?
rājovāca / (61.1) Par.?
anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva / (61.2) Par.?
tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti // (61.3) Par.?
vāmadeva uvāca / (62.1) Par.?
chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi / (62.2) Par.?
asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan // (62.3) Par.?
rājovāca / (63.1) Par.?
catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ / (63.2) Par.?
taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi // (63.3) Par.?
vāmadeva uvāca / (64.1) Par.?
ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ / (64.2) Par.?
ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā // (64.3) Par.?
rājovāca / (65.1) Par.?
ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā / (65.2) Par.?
te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ // (65.3) Par.?
vāmadeva uvāca / (66.1) Par.?
nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā / (66.2) Par.?
yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ // (66.3) Par.?
mārkaṇḍeya uvāca / (67.1) Par.?
evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ / (67.2) Par.?
taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm // (67.3) Par.?
ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi / (68.1) Par.?
notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti // (68.2) Par.?
evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ / (69.1) Par.?
tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan // (69.2) Par.?
rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ / (70.1) Par.?
dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam // (70.2) Par.?
bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau / (71.1) Par.?
etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt // (71.2) Par.?
ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam / (72.1) Par.?
yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ // (72.2) Par.?
vāmadeva uvāca / (73.1) Par.?
jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra / (73.2) Par.?
taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ // (73.3) Par.?
mārkaṇḍeya uvāca / (74.1) Par.?
evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna / (74.2) Par.?
sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe // (74.3) Par.?
ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya / (75.1) Par.?
ānīyatām aparastigmatejāḥ paśyadhvaṃ me vīryam adya kṣitīśāḥ // (75.2) Par.?
vāmadeva uvāca / (76.1) Par.?
yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi / (76.2) Par.?
na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra // (76.3) Par.?
rājovāca / (77.1) Par.?
ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum / (77.2) Par.?
na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ // (77.3) Par.?
vāmadeva uvāca / (78.1) Par.?
saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam // (78.2) Par.?
mārkaṇḍeya uvāca / (79.1) Par.?
tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe / (79.2) Par.?
yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam / (79.3) Par.?
brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam // (79.4) Par.?
vāmadeva uvāca / (80.1) Par.?
tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te / (80.2) Par.?
praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye // (80.3) Par.?
rājaputryuvāca / (81.1) Par.?
varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā / (81.2) Par.?
śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya // (81.3) Par.?
mārkaṇḍeya uvāca / (82.1) Par.?
śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra / (82.2) Par.?
tataḥ sa rājā mudito babhūva vāmyau cāsmai sampradadau praṇamya // (82.3) Par.?
Duration=0.56582188606262 secs.