Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām / (1.2) Par.?
prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat // (1.3) Par.?
śaśādasya tu dāyādaḥ kakutstho nāma vīryavān / (2.1) Par.?
anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ // (2.2) Par.?
viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān / (3.1) Par.?
ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ // (3.2) Par.?
jajñe śrāvastako rājā śrāvastī yena nirmitā / (4.1) Par.?
śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ / (4.2) Par.?
bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ // (4.3) Par.?
kuvalāśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ / (5.1) Par.?
sarve vidyāsu niṣṇātā balavanto durāsadāḥ // (5.2) Par.?
kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat / (6.1) Par.?
samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat / (6.2) Par.?
kuvalāśvaṃ mahārāja śūram uttamadhārmikam // (6.3) Par.?
putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ / (7.1) Par.?
jagāma tapase dhīmāṃs tapovanam amitrahā // (7.2) Par.?
atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira / (8.1) Par.?
vanaṃ samprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ // (8.2) Par.?
tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam / (9.1) Par.?
nyavārayad ameyātmā samāsādya narottamam // (9.2) Par.?
uttaṅka uvāca / (10.1) Par.?
bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi / (10.2) Par.?
nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi // (10.3) Par.?
tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā / (11.1) Par.?
bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi // (11.2) Par.?
pālane hi mahān dharmaḥ prajānām iha dṛśyate / (12.1) Par.?
na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī // (12.2) Par.?
īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate / (13.1) Par.?
prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ / (13.2) Par.?
rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi // (13.3) Par.?
nirudvignas tapaś cartuṃ na hi śaknomi pārthiva / (14.1) Par.?
mamāśramasamīpe vai sameṣu marudhanvasu // (14.2) Par.?
samudro vālukāpūrṇa ujjānaka iti smṛtaḥ / (15.1) Par.?
bahuyojanavistīrṇo bahuyojanam āyataḥ // (15.2) Par.?
tatra raudro dānavendro mahāvīryaparākramaḥ / (16.1) Par.?
madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ // (16.2) Par.?
antarbhūmigato rājan vasatyamitavikramaḥ / (17.1) Par.?
taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi // (17.2) Par.?
śete lokavināśāya tapa āsthāya dāruṇam / (18.1) Par.?
tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva // (18.2) Par.?
avadhyo devatānāṃ sa daityānām atha rakṣasām / (19.1) Par.?
nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ / (19.2) Par.?
avāpya sa varaṃ rājan sarvalokapitāmahāt // (19.3) Par.?
taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā / (20.1) Par.?
prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām // (20.2) Par.?
krūrasya svapatas tasya vālukāntarhitasya vai / (21.1) Par.?
saṃvatsarasya paryante niḥśvāsaḥ sampravartate / (21.2) Par.?
yadā tadā bhūś calati saśailavanakānanā // (21.3) Par.?
tasya niḥśvāsavātena raja uddhūyate mahat / (22.1) Par.?
ādityapatham āvṛtya saptāhaṃ bhūmikampanam / (22.2) Par.?
savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hyatidāruṇam // (22.3) Par.?
tena rājan na śaknomi tasmin sthātuṃ sva āśrame / (23.1) Par.?
taṃ vināśaya rājendra lokānāṃ hitakāmyayā / (23.2) Par.?
lokāḥ svasthā bhavantvadya tasmin vinihate 'sure // (23.3) Par.?
tvaṃ hi tasya vināśāya paryāpta iti me matiḥ / (24.1) Par.?
tejasā tava tejaś ca viṣṇur āpyāyayiṣyati // (24.2) Par.?
viṣṇunā ca varo datto mama pūrvaṃ tato vadhe / (25.1) Par.?
yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ / (25.2) Par.?
tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam // (25.3) Par.?
tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham / (26.1) Par.?
taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam // (26.2) Par.?
na hi dhundhur mahātejās tejasālpena śakyate / (27.1) Par.?
nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api // (27.2) Par.?
Duration=0.21194386482239 secs.