Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
sa evam ukto rājarṣir uttaṅkenāparājitaḥ / (1.2) Par.?
uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt // (1.3) Par.?
na te 'bhigamanaṃ brahman mogham etad bhaviṣyati / (2.1) Par.?
putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ // (2.2) Par.?
dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi / (3.1) Par.?
priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ // (3.2) Par.?
putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ / (4.1) Par.?
visarjayasva māṃ brahman nyastaśastro 'smi sāmpratam // (4.2) Par.?
tathāstviti ca tenokto munināmitatejasā / (5.1) Par.?
sa tam ādiśya tanayam uttaṅkāya mahātmane / (5.2) Par.?
kriyatām iti rājarṣir jagāma vanam uttamam // (5.3) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
ka eṣa bhagavan daityo mahāvīryas tapodhana / (6.2) Par.?
kasya putro 'tha naptā vā etad icchāmi veditum // (6.3) Par.?
evaṃ mahābalo daityo na śruto me tapodhana / (7.1) Par.?
etad icchāmi bhagavan yāthātathyena veditum / (7.2) Par.?
sarvam eva mahāprājña vistareṇa tapodhana // (7.3) Par.?
mārkaṇḍeya uvāca / (8.1) Par.?
śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa / (8.2) Par.?
ekārṇave tadā ghore naṣṭe sthāvarajaṅgame / (8.3) Par.?
pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha // (8.4) Par.?
prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ / (9.1) Par.?
suṣvāpa bhagavān viṣṇur apśayyām eka eva ha / (9.2) Par.?
nāgasya bhoge mahati śeṣasyāmitatejasaḥ // (9.3) Par.?
lokakartā mahābhāga bhagavān acyuto hariḥ / (10.1) Par.?
nāgabhogena mahatā parirabhya mahīm imām // (10.2) Par.?
svapatas tasya devasya padmaṃ sūryasamaprabham / (11.1) Par.?
nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ / (11.2) Par.?
sākṣāllokagurur brahmā padme sūryendusaprabhe // (11.3) Par.?
caturvedaś caturmūrtis tathaiva ca caturmukhaḥ / (12.1) Par.?
svaprabhāvād durādharṣo mahābalaparākramaḥ // (12.2) Par.?
kasyacit tvatha kālasya dānavau vīryavattarau / (13.1) Par.?
madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum // (13.2) Par.?
śayānaṃ śayane divye nāgabhoge mahādyutim / (14.1) Par.?
bahuyojanavistīrṇe bahuyojanam āyate // (14.2) Par.?
kirīṭakaustubhadharaṃ pītakauśeyavāsasam / (15.1) Par.?
dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā / (15.2) Par.?
sahasrasūryapratimam adbhutopamadarśanam // (15.3) Par.?
vismayaḥ sumahān āsīn madhukaiṭabhayos tadā / (16.1) Par.?
dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam // (16.2) Par.?
vitrāsayetām atha tau brahmāṇam amitaujasam / (17.1) Par.?
vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ / (17.2) Par.?
akampayat padmanālaṃ tato 'budhyata keśavaḥ // (17.3) Par.?
athāpaśyata govindo dānavau vīryavattarau / (18.1) Par.?
dṛṣṭvā tāvabravīd devaḥ svāgataṃ vāṃ mahābalau / (18.2) Par.?
dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate // (18.3) Par.?
tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau / (19.1) Par.?
pratyabrūtāṃ mahārāja sahitau madhusūdanam // (19.2) Par.?
āvāṃ varaya deva tvaṃ varadau svaḥ surottama / (20.1) Par.?
dātārau svo varaṃ tubhyaṃ tad bravīhyavicārayan // (20.2) Par.?
bhagavān uvāca / (21.1) Par.?
pratigṛhṇe varaṃ vīrāvīpsitaśca varo mama / (21.2) Par.?
yuvāṃ hi vīryasampannau na vām asti samaḥ pumān // (21.3) Par.?
vadhyatvam upagacchetāṃ mama satyaparākramau / (22.1) Par.?
etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai // (22.2) Par.?
madhukaiṭabhāvūcatuḥ / (23.1) Par.?
anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā / (23.2) Par.?
satye dharme ca niratau viddhyāvāṃ puruṣottama // (23.3) Par.?
bale rūpe ca vīrye ca śame ca na samo 'sti nau / (24.1) Par.?
dharme tapasi dāne ca śīlasattvadameṣu ca // (24.2) Par.?
upaplavo mahān asmān upāvartata keśava / (25.1) Par.?
uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ // (25.2) Par.?
āvām icchāvahe deva kṛtam ekaṃ tvayā vibho / (26.1) Par.?
anāvṛte 'sminn ākāśe vadhaṃ suravarottama // (26.2) Par.?
putratvam abhigacchāva tava caiva sulocana / (27.1) Par.?
vara eṣa vṛto deva tad viddhi surasattama // (27.2) Par.?
bhagavān uvāca / (28.1) Par.?
bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati / (28.2) Par.?
mārkaṇḍeya uvāca / (28.3) Par.?
vicintya tvatha govindo nāpaśyad yad anāvṛtam / (28.4) Par.?
avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ // (28.5) Par.?
svakāvanāvṛtāvūrū dṛṣṭvā devavaras tadā / (29.1) Par.?
madhukaiṭabhayo rājañ śirasī madhusūdanaḥ / (29.2) Par.?
cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ // (29.3) Par.?
Duration=0.1535530090332 secs.