UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2776
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
gurubhir niyamair yukto bharato nāma pāvakaḥ / (1.2)
Par.?
agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati / (1.3)
Par.?
bharatyeṣa prajāḥ sarvās tato bharata ucyate // (1.4)
Par.?
agnir yas tu śivo nāma śaktipūjāparaś ca saḥ / (2.1)
Par.?
duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ // (2.2)
Par.?
tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat / (3.1)
Par.?
uddhartukāmo matimān putro jajñe puraṃdaraḥ // (3.2)
Par.?
ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate / (4.1)
Par.?
agniścāpi manur nāma prājāpatyam akārayat // (4.2)
Par.?
śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ / (5.1)
Par.?
āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham // (5.2)
Par.?
ūrjaskarān havyavāhān suvarṇasadṛśaprabhān / (6.1)
Par.?
agnis tapo hyajanayat pañca yajñasutān iha // (6.2)
Par.?
praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ / (7.1)
Par.?
asurāñjanayan ghorān martyāṃścaiva pṛthagvidhān // (7.2)
Par.?
tapasaś ca manuṃ putraṃ bhānuṃ cāpyaṅgirāsṛjat / (8.1)
Par.?
bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ // (8.2)
Par.?
bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā / (9.1)
Par.?
asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim // (9.2)
Par.?
durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati / (10.1)
Par.?
tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam // (10.2)
Par.?
yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ / (11.1)
Par.?
agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ // (11.2)
Par.?
darśe ca paurṇamāse ca yasyeha havir ucyate / (12.1)
Par.?
viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ // (12.2)
Par.?
indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam / (13.1)
Par.?
agnir āgrayaṇo nāma bhānor evānvayas tu saḥ // (13.2)
Par.?
cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ / (14.1)
Par.?
caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ // (14.2)
Par.?
niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā / (15.1)
Par.?
manor evābhavad bhāryā suṣuve pañca pāvakān // (15.2)
Par.?
pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ / (16.1)
Par.?
parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ // (16.2)
Par.?
asya lokasya sarvasya yaḥ patiḥ paripaṭhyate / (17.1)
Par.?
so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ / (17.2)
Par.?
tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ // (17.3)
Par.?
kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā / (18.1)
Par.?
karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ // (18.2)
Par.?
prāṇam āśritya yo dehaṃ pravartayati dehinām / (19.1)
Par.?
tasya saṃnihito nāma śabdarūpasya sādhanaḥ // (19.2)
Par.?
śuklakṛṣṇagatir devo yo bibharti hutāśanam / (20.1)
Par.?
akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ // (20.2)
Par.?
kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā / (21.1)
Par.?
agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ // (21.2)
Par.?
agnir yacchati bhūtāni yena bhūtāni nityadā / (22.1) Par.?
karmasviha vicitreṣu so 'graṇīr vahnir ucyate // (22.2)
Par.?
imān anyān samasṛjat pāvakān prathitān bhuvi / (23.1)
Par.?
agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān // (23.2)
Par.?
saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ / (24.1)
Par.?
iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye // (24.2)
Par.?
dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila / (25.1)
Par.?
iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye // (25.2)
Par.?
yadyagnayo hi spṛśyeyur niveśasthā davāgninā / (26.1)
Par.?
iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye // (26.2)
Par.?
agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam / (27.1)
Par.?
iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye // (27.2)
Par.?
mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā / (28.1)
Par.?
iṣṭir aṣṭākapālena kartavyābhimate 'gnaye // (28.2)
Par.?
ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ / (29.1)
Par.?
iṣṭir aṣṭākapālena kāryā syād uttarāgnaye // (29.2)
Par.?
darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam / (30.1)
Par.?
iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye // (30.2)
Par.?
sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam / (31.1)
Par.?
iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye // (31.2)
Par.?
Duration=0.11440992355347 secs.