UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2778
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
āpasya muditā bhāryā sahasya paramā priyā / (1.2)
Par.?
bhūpatir bhuvabhartā ca janayat pāvakaṃ param // (1.3)
Par.?
bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim / (2.1)
Par.?
ātmā bhuvanabharteti sānvayeṣu dvijātiṣu // (2.2)
Par.?
mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ / (3.1)
Par.?
bhagavān sa mahātejā nityaṃ carati pāvakaḥ // (3.2)
Par.?
agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate / (4.1)
Par.?
hutaṃ vahati yo havyam asya lokasya pāvakaḥ // (4.2)
Par.?
apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ / (5.1)
Par.?
bhūpatir bhuvabhartā ca mahataḥ patir ucyate // (5.2)
Par.?
dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat / (6.1)
Par.?
agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu // (6.2)
Par.?
āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt / (7.1)
Par.?
devās taṃ nādhigacchanti mārgamāṇā yathādiśam // (7.2)
Par.?
dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt / (8.1)
Par.?
devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ / (8.2)
Par.?
atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me // (8.3)
Par.?
preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat / (9.1)
Par.?
matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt // (9.2)
Par.?
bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām / (10.1)
Par.?
atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ // (10.2)
Par.?
anunīyamāno 'pi bhṛśaṃ devavākyāddhi tena saḥ / (11.1)
Par.?
naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat // (11.2)
Par.?
sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā / (12.1)
Par.?
bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi // (12.2)
Par.?
āsyāt sugandhi tejaś ca asthibhyo devadāru ca / (13.1)
Par.?
śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā // (13.2)
Par.?
yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ / (14.1)
Par.?
nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam / (14.2)
Par.?
śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa // (14.3)
Par.?
evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ / (15.1)
Par.?
bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā // (15.2)
Par.?
bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī / (16.1)
Par.?
dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam // (16.2)
Par.?
tasmin naṣṭe jagad bhītam atharvāṇam athāśritam / (17.1)
Par.?
arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ // (17.2)
Par.?
atharvā tv asṛjallokān ātmanālokya pāvakam / (18.1)
Par.?
miṣatāṃ sarvabhūtānām unmamātha mahārṇavam // (18.2)
Par.?
evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā / (19.1)
Par.?
āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā // (19.2)
Par.?
evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn / (20.1)
Par.?
vicaran vividhān deśān bhramamāṇas tu tatra vai // (20.2)
Par.?
sindhuvarjaṃ pañca nadyo devikātha sarasvatī / (21.1) Par.?
gaṅgā ca śatakumbhā ca sarayūr gaṇḍasāhvayā // (21.2)
Par.?
carmaṇvatī mahī caiva medhyā medhātithis tathā / (22.1)
Par.?
tāmrāvatī vetravatī nadyas tisro 'tha kauśikī // (22.2)
Par.?
tamasā narmadā caiva nadī godāvarī tathā / (23.1)
Par.?
veṇṇā praveṇī bhīmā ca medrathā caiva bhārata // (23.2)
Par.?
bhāratī suprayogā ca kāverī murmurā tathā / (24.1)
Par.?
kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca / (24.2)
Par.?
etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ // (24.3)
Par.?
adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ / (25.1)
Par.?
yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca // (25.2)
Par.?
atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ / (26.1)
Par.?
atriḥ putrān sraṣṭukāmas tān evātmanyadhārayat / (26.2)
Par.?
tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ // (26.3)
Par.?
evam ete mahātmānaḥ kīrtitās te 'gnayo mayā / (27.1)
Par.?
aprameyā yathotpannāḥ śrīmantas timirāpahāḥ // (27.2)
Par.?
adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam / (28.1)
Par.?
tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ // (28.2)
Par.?
eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ / (29.1)
Par.?
bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kratur yathā // (29.2)
Par.?
ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā / (30.1)
Par.?
pāvito vividhair mantrair havyaṃ vahati dehinām // (30.2)
Par.?
Duration=0.47913503646851 secs.