Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2755
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ / (1.2) Par.?
sa tapo 'tapyata mahan mahāvīryaparākramaḥ // (1.3) Par.?
atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ / (2.1) Par.?
tasmai brahmā dadau prīto varaṃ vavre sa ca prabho // (2.2) Par.?
devadānavayakṣāṇāṃ sarpagandharvarakṣasām / (3.1) Par.?
avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā // (3.2) Par.?
evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ / (4.1) Par.?
sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha // (4.2) Par.?
sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ / (5.1) Par.?
anusmaran pitṛvadhaṃ tato viṣṇum upādravat // (5.2) Par.?
sa tu devān sagandharvāñjitvā dhundhur amarṣaṇaḥ / (6.1) Par.?
babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam // (6.2) Par.?
samudro vālukāpūrṇa ujjānaka iti smṛtaḥ / (7.1) Par.?
āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha / (7.2) Par.?
bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho // (7.3) Par.?
antarbhūmigatas tatra vālukāntarhitas tadā / (8.1) Par.?
madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ // (8.2) Par.?
śete lokavināśāya tapobalasamāśritaḥ / (9.1) Par.?
uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ // (9.2) Par.?
etasminn eva kāle tu sabhṛtyabalavāhanaḥ / (10.1) Par.?
kuvalāśvo narapatir anvito balaśālinām // (10.2) Par.?
sahasrair ekaviṃśatyā putrāṇām arimardanaḥ / (11.1) Par.?
prāyād uttaṅkasahito dhundhos tasya niveśanam // (11.2) Par.?
tam āviśat tato viṣṇur bhagavāṃstejasā prabhuḥ / (12.1) Par.?
uttaṅkasya niyogena lokānāṃ hitakāmyayā // (12.2) Par.?
tasmin prayāte durdharṣe divi śabdo mahān abhūt / (13.1) Par.?
eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati // (13.2) Par.?
divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran / (14.1) Par.?
devadundubhayaścaiva neduḥ svayam udīritāḥ // (14.2) Par.?
śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ / (15.1) Par.?
vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ // (15.2) Par.?
antarikṣe vimānāni devatānāṃ yudhiṣṭhira / (16.1) Par.?
tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ // (16.2) Par.?
kuvalāśvasya dhundhośca yuddhakautūhalānvitāḥ / (17.1) Par.?
devagandharvasahitāḥ samavaikṣan maharṣayaḥ // (17.2) Par.?
nārāyaṇena kauravya tejasāpyāyitas tadā / (18.1) Par.?
sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam // (18.2) Par.?
arṇavaṃ khānayāmāsa kuvalāśvo mahīpatiḥ / (19.1) Par.?
kuvalāśvasya putrais tu tasmin vai vālukārṇave // (19.2) Par.?
saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ / (20.1) Par.?
āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat / (20.2) Par.?
dīpyamānaṃ yathā sūryas tejasā bharatarṣabha // (20.3) Par.?
tato dhundhur mahārāja diśam āśritya paścimām / (21.1) Par.?
supto 'bhūd rājaśārdūla kālānalasamadyutiḥ // (21.2) Par.?
kuvalāśvasya putrais tu sarvataḥ parivāritaḥ / (22.1) Par.?
abhidrutaḥ śarais tīkṣṇair gadābhir musalair api / (22.2) Par.?
paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ // (22.3) Par.?
sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ / (23.1) Par.?
kruddhaścābhakṣayat teṣāṃ śastrāṇi vividhāni ca // (23.2) Par.?
āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā / (24.1) Par.?
tān sarvān nṛpateḥ putrān adahat svena tejasā // (24.2) Par.?
mukhajenāgninā kruddho lokān udvartayann iva / (25.1) Par.?
kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ / (25.2) Par.?
sagarasyātmajān kruddhas tad adbhutam ivābhavat // (25.3) Par.?
teṣu krodhāgnidagdheṣu tadā bharatasattama / (26.1) Par.?
taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam / (26.2) Par.?
āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ // (26.3) Par.?
tasya vāri mahārāja susrāva bahu dehataḥ / (27.1) Par.?
tadāpīyata tat tejo rājā vārimayaṃ nṛpa / (27.2) Par.?
yogī yogena vahniṃ ca śamayāmāsa vāriṇā // (27.3) Par.?
brahmāstreṇa tadā rājā daityaṃ krūraparākramam / (28.1) Par.?
dadāha bharataśreṣṭha sarvalokābhayāya vai // (28.2) Par.?
so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram / (29.1) Par.?
suraśatrum amitraghnas trilokeśa ivāparaḥ / (29.2) Par.?
dhundhumāra iti khyāto nāmnā samabhavat tataḥ // (29.3) Par.?
prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā / (30.1) Par.?
varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā / (30.2) Par.?
atīva mudito rājann idaṃ vacanam abravīt // (30.3) Par.?
dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ / (31.1) Par.?
sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca / (31.2) Par.?
dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ // (31.3) Par.?
tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ / (32.1) Par.?
ṛṣibhiśca sagandharvair uttaṅkena ca dhīmatā // (32.2) Par.?
sabhājya cainaṃ vividhair āśīrvādais tato nṛpam / (33.1) Par.?
devā maharṣayaścaiva svāni sthānāni bhejire // (33.2) Par.?
tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan / (34.1) Par.?
dṛḍhāśvaḥ kapilāśvaśca candrāśvaścaiva bhārata / (34.2) Par.?
tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām // (34.3) Par.?
evaṃ sa nihatas tena kuvalāśvena sattama / (35.1) Par.?
dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ // (35.2) Par.?
kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ / (36.1) Par.?
nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat // (36.2) Par.?
etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / (37.1) Par.?
dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā // (37.2) Par.?
idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam / (38.1) Par.?
śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ // (38.2) Par.?
āyuṣmān dhṛtimāṃścaiva śrutvā bhavati parvasu / (39.1) Par.?
na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ // (39.2) Par.?
Duration=0.24202489852905 secs.