Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
kaścid dvijātipravaro vedādhyāyī tapodhanaḥ / (1.2) Par.?
tapasvī dharmaśīlaś ca kauśiko nāma bhārata // (1.3) Par.?
sāṅgopaniṣadān vedān adhīte dvijasattamaḥ / (2.1) Par.?
sa vṛkṣamūle kasmiṃścid vedān uccārayan sthitaḥ // (2.2) Par.?
upariṣṭācca vṛkṣasya balākā saṃnyalīyata / (3.1) Par.?
tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari // (3.2) Par.?
tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ / (4.1) Par.?
bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā // (4.2) Par.?
apadhyātā ca vipreṇa nyapatad vasudhātale / (5.1) Par.?
balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām / (5.2) Par.?
kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ // (5.3) Par.?
akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ / (6.1) Par.?
ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ // (6.2) Par.?
grāme śucīni pracaran kulāni bharatarṣabha / (7.1) Par.?
praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ // (7.2) Par.?
dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ / (8.1) Par.?
śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī // (8.2) Par.?
etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam / (9.1) Par.?
bhartā praviṣṭaḥ sahasā tasyā bharatasattama // (9.2) Par.?
sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam / (10.1) Par.?
pādyam ācamanīyaṃ ca dadau bhartre tathāsanam // (10.2) Par.?
prahvā paryacaraccāpi bhartāram asitekṣaṇā / (11.1) Par.?
āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā // (11.2) Par.?
ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira / (12.1) Par.?
daivataṃ ca patiṃ mene bhartuś cittānusāriṇī // (12.2) Par.?
na karmaṇā na manasā nātyaśnān nāpi cāpibat / (13.1) Par.?
taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā // (13.2) Par.?
sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī / (14.1) Par.?
bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate // (14.2) Par.?
devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā / (15.1) Par.?
śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā // (15.2) Par.?
sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam / (16.1) Par.?
kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā // (16.2) Par.?
vrīḍitā sābhavat sādhvī tadā bharatasattama / (17.1) Par.?
bhikṣām ādāya viprāya nirjagāma yaśasvinī // (17.2) Par.?
brāhmaṇa uvāca / (18.1) Par.?
kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane / (18.2) Par.?
uparodhaṃ kṛtavatī na visarjitavatyasi // (18.3) Par.?
mārkaṇḍeya uvāca / (19.1) Par.?
brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā / (19.2) Par.?
dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt // (19.3) Par.?
kṣantum arhasi me vipra bhartā me daivataṃ mahat / (20.1) Par.?
sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā // (20.2) Par.?
brāhmaṇa uvāca / (21.1) Par.?
brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ / (21.2) Par.?
gṛhasthadharme vartantī brāhmaṇān avamanyase // (21.3) Par.?
indro 'pyeṣāṃ praṇamate kiṃ punar mānuṣā bhuvi / (22.1) Par.?
avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā / (22.2) Par.?
brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api // (22.3) Par.?
stryuvāca / (23.1) Par.?
nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ / (23.2) Par.?
aparādham imaṃ vipra kṣantum arhasi me 'nagha // (23.3) Par.?
jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām / (24.1) Par.?
apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ // (24.2) Par.?
tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām / (25.1) Par.?
yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati // (25.2) Par.?
brāhmaṇānāṃ paribhavād vātāpiś ca durātmavān / (26.1) Par.?
agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ // (26.2) Par.?
prabhāvā bahavaś cāpi śrūyante brahmavādinām / (27.1) Par.?
krodhaḥ suvipulo brahman prasādaś ca mahātmanām // (27.2) Par.?
asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha / (28.1) Par.?
patiśuśrūṣayā dharmo yaḥ sa me rocate dvija // (28.2) Par.?
daivateṣvapi sarveṣu bhartā me daivataṃ param / (29.1) Par.?
aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama // (29.2) Par.?
śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam / (30.1) Par.?
balākā hi tvayā dagdhā roṣāt tad viditaṃ mama // (30.2) Par.?
krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama / (31.1) Par.?
yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ // (31.2) Par.?
yo vaded iha satyāni guruṃ saṃtoṣayeta ca / (32.1) Par.?
hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ // (32.2) Par.?
jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ / (33.1) Par.?
kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ // (33.2) Par.?
yasya cātmasamo loko dharmajñasya manasvinaḥ / (34.1) Par.?
sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ // (34.2) Par.?
yo 'dhyāpayed adhīyīta yajed vā yājayīta vā / (35.1) Par.?
dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ // (35.2) Par.?
brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ / (36.1) Par.?
svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ // (36.2) Par.?
yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet / (37.1) Par.?
satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ // (37.2) Par.?
dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam / (38.1) Par.?
indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama / (38.2) Par.?
satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ // (38.3) Par.?
durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ / (39.1) Par.?
śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam // (39.2) Par.?
bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama / (40.1) Par.?
bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ / (40.2) Par.?
na tu tattvena bhagavan dharmān vetsīti me matiḥ // (40.3) Par.?
mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ / (41.1) Par.?
mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati / (41.2) Par.?
tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama // (41.3) Par.?
atyuktam api me sarvaṃ kṣantum arhasyanindita / (42.1) Par.?
striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ // (42.2) Par.?
brāhmaṇa uvāca / (43.1) Par.?
prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane / (43.2) Par.?
upālambhas tvayā hyukto mama niḥśreyasaṃ param / (43.3) Par.?
svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane // (43.4) Par.?
mārkaṇḍeya uvāca / (44.1) Par.?
tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau / (44.2) Par.?
vinindan sa dvija ātmānaṃ kauśiko narasattama // (44.3) Par.?
Duration=0.15829110145569 secs.