Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2760
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
sa tu vipram athovāca dharmavyādho yudhiṣṭhira / (1.2) Par.?
yad ahaṃ hyācare karma ghoram etad asaṃśayam // (1.3) Par.?
vidhis tu balavān brahman dustaraṃ hi purākṛtam / (2.1) Par.?
purākṛtasya pāpasya karmadoṣo bhavatyayam / (2.2) Par.?
doṣasyaitasya vai brahman vighāte yatnavān aham // (2.3) Par.?
vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet / (3.1) Par.?
nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama // (3.2) Par.?
yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija / (4.1) Par.?
teṣām api bhaved dharma upabhogena bhakṣaṇāt / (4.2) Par.?
devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt // (4.3) Par.?
oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ / (5.1) Par.?
annādyabhūtā lokasya ityapi śrūyate śrutiḥ // (5.2) Par.?
ātmamāṃsapradānena śibir auśīnaro nṛpaḥ / (6.1) Par.?
svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama // (6.2) Par.?
rājño mahānase pūrvaṃ rantidevasya vai dvija / (7.1) Par.?
dve sahasre tu vadhyete paśūnām anvahaṃ tadā // (7.2) Par.?
samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ / (8.1) Par.?
atulā kīrtir abhavan nṛpasya dvijasattama / (8.2) Par.?
cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ // (8.3) Par.?
agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ / (9.1) Par.?
yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ / (9.2) Par.?
saṃskṛtāḥ kila mantraiśca te 'pi svargam avāpnuvan // (9.3) Par.?
yadi naivāgnayo brahman māṃsakāmābhavan purā / (10.1) Par.?
bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama // (10.2) Par.?
atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe / (11.1) Par.?
devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā / (11.2) Par.?
yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt // (11.3) Par.?
amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ / (12.1) Par.?
bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ // (12.2) Par.?
satyānṛte viniścitya atrāpi vidhir ucyate / (13.1) Par.?
saudāsena purā rājñā mānuṣā bhakṣitā dvija / (13.2) Par.?
śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te // (13.3) Par.?
svadharma iti kṛtvā tu na tyajāmi dvijottama / (14.1) Par.?
purākṛtam iti jñātvā jīvāmyetena karmaṇā // (14.2) Par.?
svakarma tyajato brahmann adharma iha dṛśyate / (15.1) Par.?
svakarmanirato yastu sa dharma iti niścayaḥ // (15.2) Par.?
pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati / (16.1) Par.?
dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye // (16.2) Par.?
draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā / (17.1) Par.?
kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt / (17.2) Par.?
karmaṇas tasya ghorasya bahudhā nirṇayo bhavet // (17.3) Par.?
dāne ca satyavākye ca guruśuśrūṣaṇe tathā / (18.1) Par.?
dvijātipūjane cāhaṃ dharme ca nirataḥ sadā / (18.2) Par.?
ativādātimānābhyāṃ nivṛtto 'smi dvijottama // (18.3) Par.?
kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā / (19.1) Par.?
karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn / (19.2) Par.?
jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te // (19.3) Par.?
dhānyabījāni yānyāhur vrīhyādīni dvijottama / (20.1) Par.?
sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te // (20.2) Par.?
adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca / (21.1) Par.?
vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija // (21.2) Par.?
jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca / (22.1) Par.?
udake bahavaś cāpi tatra kiṃ pratibhāti te // (22.2) Par.?
sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ / (23.1) Par.?
matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te // (23.2) Par.?
sattvaiḥ sattvāni jīvanti bahudhā dvijasattama / (24.1) Par.?
prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te // (24.2) Par.?
caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn / (25.1) Par.?
padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te // (25.2) Par.?
upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ / (26.1) Par.?
jñānavijñānavantaś ca tatra kiṃ pratibhāti te // (26.2) Par.?
jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā / (27.1) Par.?
avijñānācca hiṃsanti tatra kiṃ pratibhāti te // (27.2) Par.?
ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā / (28.1) Par.?
ke na hiṃsanti jīvan vai loke 'smin dvijasattama / (28.2) Par.?
bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ // (28.3) Par.?
ahiṃsāyāṃ tu niratā yatayo dvijasattama / (29.1) Par.?
kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet // (29.2) Par.?
ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ / (30.1) Par.?
mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca // (30.2) Par.?
suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ / (31.1) Par.?
samyak pravṛttān puruṣān na samyag anupaśyataḥ // (31.2) Par.?
samṛddhaiś ca na nandanti bāndhavā bāndhavair api / (32.1) Par.?
gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ // (32.2) Par.?
bahu loke viparyastaṃ dṛśyate dvijasattama / (33.1) Par.?
dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te // (33.2) Par.?
vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu / (34.1) Par.?
svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat // (34.2) Par.?
Duration=0.20738887786865 secs.