Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira / (1.2) Par.?
viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ // (1.3) Par.?
śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam / (2.1) Par.?
sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā // (2.2) Par.?
prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet / (3.1) Par.?
anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet // (3.2) Par.?
yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā / (4.1) Par.?
viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām // (4.2) Par.?
yat karotyaśubhaṃ karma śubhaṃ vā dvijasattama / (5.1) Par.?
avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ // (5.2) Par.?
viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam / (6.1) Par.?
ātmanaḥ karmadoṣāṇi na vijānātyapaṇḍitaḥ // (6.2) Par.?
mūḍho naikṛtikaś cāpi capalaśca dvijottama / (7.1) Par.?
sukhaduḥkhaviparyāso yadā samupapadyate / (7.2) Par.?
nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam // (7.3) Par.?
yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt / (8.1) Par.?
yadi syād aparādhīnaṃ puruṣasya kriyāphalam // (8.2) Par.?
saṃyatāś cāpi dakṣāśca matimantaśca mānavāḥ / (9.1) Par.?
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ // (9.2) Par.?
bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ / (10.1) Par.?
vañcanāyāṃ ca lokasya sa sukheneha jīvati // (10.2) Par.?
aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati / (11.1) Par.?
kaścit karmāṇi kurvan hi na prāpyam adhigacchati // (11.2) Par.?
devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ / (12.1) Par.?
daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ // (12.2) Par.?
apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ / (13.1) Par.?
vipulair abhijāyante labdhās tair eva maṅgalaiḥ // (13.2) Par.?
karmajā hi manuṣyāṇāṃ rogā nāstyatra saṃśayaḥ / (14.1) Par.?
ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva // (14.2) Par.?
te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ / (15.1) Par.?
vyādhayo vinivāryante mṛgā vyādhair iva dvija // (15.2) Par.?
yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ / (16.1) Par.?
na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara // (16.2) Par.?
apare bāhubalinaḥ kliśyante bahavo janāḥ / (17.1) Par.?
duḥkhena cādhigacchanti bhojanaṃ dvijasattama // (17.2) Par.?
iti lokam anākrandaṃ mohaśokapariplutam / (18.1) Par.?
srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā // (18.2) Par.?
na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ / (19.1) Par.?
nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet // (19.2) Par.?
uparyupari lokasya sarvo gantuṃ samīhate / (20.1) Par.?
yatate ca yathāśakti na ca tad vartate tathā // (20.2) Par.?
bahavaḥ sampradṛśyante tulyanakṣatramaṅgalāḥ / (21.1) Par.?
mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu // (21.2) Par.?
na kaścid īśate brahman svayaṃgrāhasya sattama / (22.1) Par.?
karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate // (22.2) Par.?
yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ / (23.1) Par.?
śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha // (23.2) Par.?
vadhyamāne śarīre tu dehanāśo bhavatyuta / (24.1) Par.?
jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ // (24.2) Par.?
brāhmaṇa uvāca / (25.1) Par.?
kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ / (25.2) Par.?
etad icchāmyahaṃ jñātuṃ tattvena vadatāṃ vara // (25.3) Par.?
vyādha uvāca / (26.1) Par.?
na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ / (26.2) Par.?
jīvas tu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ // (26.3) Par.?
anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī / (27.1) Par.?
yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ // (27.2) Par.?
apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti / (28.1) Par.?
naro 'nuyātas tviha karmabhiḥ svais tataḥ samutpadyati bhāvitas taiḥ // (28.2) Par.?
brāhmaṇa uvāca / (29.1) Par.?
kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ / (29.2) Par.?
jātīḥ puṇyā hyapuṇyāś ca kathaṃ gacchati sattama // (29.3) Par.?
vyādha uvāca / (30.1) Par.?
garbhādhānasamāyuktaṃ karmedaṃ sampradṛśyate / (30.2) Par.?
samāsena tu te kṣipraṃ pravakṣyāmi dvijottama // (30.3) Par.?
yathā saṃbhṛtasambhāraḥ punar eva prajāyate / (31.1) Par.?
śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu // (31.2) Par.?
śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet / (32.1) Par.?
mohanīyair viyonīṣu tvadhogāmī ca kilbiṣaiḥ // (32.2) Par.?
jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ / (33.1) Par.?
saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ // (33.2) Par.?
tiryagyonisahasrāṇi gatvā narakam eva ca / (34.1) Par.?
jīvāḥ samparivartante karmabandhanibandhanāḥ // (34.2) Par.?
jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ / (35.1) Par.?
tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute // (35.2) Par.?
tataḥ karma samādatte punar anyan navaṃ bahu / (36.1) Par.?
pacyate tu punas tena bhuktvāpathyam ivāturaḥ // (36.2) Par.?
ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ / (37.1) Par.?
tato 'nivṛttabandhatvāt karmaṇām udayād api / (37.2) Par.?
parikrāmati saṃsāre cakravad bahuvedanaḥ // (37.3) Par.?
sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ / (38.1) Par.?
prāpnoti sukṛtāṃllokān yatra gatvā na śocati // (38.2) Par.?
pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati / (39.1) Par.?
tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam // (39.2) Par.?
anasūyuḥ kṛtajñaś ca kalyāṇānyeva sevate / (40.1) Par.?
sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ // (40.2) Par.?
saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ / (41.1) Par.?
prājñasyānantarā vṛttir iha loke paratra ca // (41.2) Par.?
satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret / (42.1) Par.?
asaṃkleśena lokasya vṛttiṃ lipseta vai dvija // (42.2) Par.?
santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ / (43.1) Par.?
svadharmeṇa kriyā loke karmaṇaḥ so 'pyasaṃkaraḥ // (43.2) Par.?
prājño dharmeṇa ramate dharmaṃ caivopajīvati / (44.1) Par.?
tasya dharmād avāpteṣu dhaneṣu dvijasattama / (44.2) Par.?
tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai // (44.3) Par.?
dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati / (45.1) Par.?
sa maitrajanasaṃtuṣṭa iha pretya ca nandati // (45.2) Par.?
śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama / (46.1) Par.?
prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ // (46.2) Par.?
dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija / (47.1) Par.?
atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā // (47.2) Par.?
prajñācakṣur nara iha doṣaṃ naivānurudhyate / (48.1) Par.?
virajyati yathākāmaṃ na ca dharmaṃ vimuñcati // (48.2) Par.?
sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam / (49.1) Par.?
tato mokṣe prayatate nānupāyād upāyataḥ // (49.2) Par.?
evaṃ nirvedam ādatte pāpaṃ karma jahāti ca / (50.1) Par.?
dhārmikaś cāpi bhavati mokṣaṃ ca labhate param // (50.2) Par.?
tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ / (51.1) Par.?
tena sarvān avāpnoti kāmān yān manasecchati // (51.2) Par.?
indriyāṇāṃ nirodhena satyena ca damena ca / (52.1) Par.?
brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama // (52.2) Par.?
brāhmaṇa uvāca / (53.1) Par.?
indriyāṇi tu yānyāhuḥ kāni tāni yatavrata / (53.2) Par.?
nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam // (53.3) Par.?
kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara / (54.1) Par.?
etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika // (54.2) Par.?
Duration=0.32402396202087 secs.