Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya, dharma, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2762
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira / (1.2) Par.?
pratyuvāca yathā vipraṃ tacchṛṇuṣva narādhipa // (1.3) Par.?
vyādha uvāca / (2.1) Par.?
vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate / (2.2) Par.?
tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama // (2.3) Par.?
tatas tadarthaṃ yatate karma cārabhate mahat / (3.1) Par.?
iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate // (3.2) Par.?
tato rāgaḥ prabhavati dveṣaś ca tadanantaram / (4.1) Par.?
tato lobhaḥ prabhavati mohaś ca tadanantaram // (4.2) Par.?
tasya lobhābhibhūtasya rāgadveṣahatasya ca / (5.1) Par.?
na dharme jāyate buddhir vyājād dharmaṃ karoti ca // (5.2) Par.?
vyājena carate dharmam arthaṃ vyājena rocate / (6.1) Par.?
vyājena sidhyamāneṣu dhaneṣu dvijasattama / (6.2) Par.?
tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati // (6.3) Par.?
suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama / (7.1) Par.?
uttaraṃ śrutisambaddhaṃ bravīti śrutiyojitam // (7.2) Par.?
adharmas trividhas tasya vardhate rāgadoṣataḥ / (8.1) Par.?
pāpaṃ cintayate cāpi bravīti ca karoti ca // (8.2) Par.?
tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ / (9.1) Par.?
ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ // (9.2) Par.?
sa tenāsukham āpnoti paratra ca vihanyate / (10.1) Par.?
pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu // (10.2) Par.?
yas tvetān prajñayā doṣān pūrvam evānupaśyati / (11.1) Par.?
kuśalaḥ sukhaduḥkheṣu sādhūṃścāpyupasevate / (11.2) Par.?
tasya sādhusamārambhād buddhir dharmeṣu jāyate // (11.3) Par.?
brāhmaṇa uvāca / (12.1) Par.?
bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate / (12.2) Par.?
divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me // (12.3) Par.?
vyādha uvāca / (13.1) Par.?
brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā / (13.2) Par.?
teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā // (13.3) Par.?
yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama / (14.1) Par.?
namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me // (14.2) Par.?
idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ / (15.1) Par.?
mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet // (15.2) Par.?
mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ / (16.1) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhaś ca tadguṇāḥ // (16.2) Par.?
teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam / (17.1) Par.?
pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu // (17.2) Par.?
ṣaṣṭhastu cetanā nāma mana ityabhidhīyate / (18.1) Par.?
saptamī tu bhaved buddhir ahaṃkāras tataḥ param // (18.2) Par.?
indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamas tathā / (19.1) Par.?
ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ // (19.2) Par.?
sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ / (20.1) Par.?
caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ / (20.2) Par.?
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // (20.3) Par.?
Duration=0.081740856170654 secs.