Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2764
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
evam uktaḥ sa vipras tu dharmavyādhena bhārata / (1.2) Par.?
kathām akathayad bhūyo manasaḥ prītivardhanīm // (1.3) Par.?
brāhmaṇa uvāca / (2.1) Par.?
mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara / (2.2) Par.?
ekaikasya guṇān samyak pañcānām api me vada // (2.3) Par.?
vyādha uvāca / (3.1) Par.?
bhūmir āpas tathā jyotir vāyur ākāśam eva ca / (3.2) Par.?
guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān // (3.3) Par.?
bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam / (4.1) Par.?
guṇās trayas tejasi ca trayaś cākāśavātayoḥ // (4.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaśca pañcamaḥ / (5.1) Par.?
ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ // (5.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama / (6.1) Par.?
apām ete guṇā brahman kīrtitās tava suvrata // (6.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / (7.1) Par.?
śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca // (7.2) Par.?
ete pañcadaśa brahman guṇā bhūteṣu pañcasu / (8.1) Par.?
vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ / (8.2) Par.?
anyonyaṃ nātivartante sampac ca bhavati dvija // (8.3) Par.?
yadā tu viṣamībhāvam ācaranti carācarāḥ / (9.1) Par.?
tadā dehī deham anyaṃ vyatirohati kālataḥ // (9.2) Par.?
ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ / (10.1) Par.?
tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ / (10.2) Par.?
yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam // (10.3) Par.?
indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam / (11.1) Par.?
avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam // (11.2) Par.?
yathāsvaṃ grāhakānyeṣāṃ śabdādīnām imāni tu / (12.1) Par.?
indriyāṇi yadā dehī dhārayann iha tapyate // (12.2) Par.?
loke vitatam ātmānaṃ lokaṃ cātmani paśyati / (13.1) Par.?
parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati // (13.2) Par.?
paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā / (14.1) Par.?
brahmabhūtasya saṃyogo nāśubhenopapadyate // (14.2) Par.?
jñānamūlātmakaṃ kleśam ativṛttasya mohajam / (15.1) Par.?
loko buddhiprakāśena jñeyamārgeṇa dṛśyate // (15.2) Par.?
anādinidhanaṃ jantum ātmayoniṃ sadāvyayam / (16.1) Par.?
anaupamyam amūrtaṃ ca bhagavān āha buddhimān / (16.2) Par.?
tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi // (16.3) Par.?
indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau / (17.1) Par.?
nigṛhītavisṛṣṭāni svargāya narakāya ca // (17.2) Par.?
eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam / (18.1) Par.?
etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca // (18.2) Par.?
indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam / (19.1) Par.?
saṃniyamya tu tānyeva tataḥ siddhim avāpnute // (19.2) Par.?
ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati / (20.1) Par.?
na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ // (20.2) Par.?
rathaḥ śarīraṃ puruṣasya dṛṣṭam ātmā niyantendriyāṇyāhur aśvān / (21.1) Par.?
tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ // (21.2) Par.?
ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām / (22.1) Par.?
yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ // (22.2) Par.?
indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu / (23.1) Par.?
dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam // (23.2) Par.?
indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate / (24.1) Par.?
tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi // (24.2) Par.?
yeṣu vipratipadyante ṣaṭsu mohāt phalāgame / (25.1) Par.?
teṣvadhyavasitādhyāyī vindate dhyānajaṃ phalam // (25.2) Par.?
Duration=0.11062598228455 secs.