Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2765
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
evaṃ tu sūkṣme kathite dharmavyādhena bhārata / (1.2) Par.?
brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ // (1.3) Par.?
brāhmaṇa uvāca / (2.1) Par.?
sattvasya rajasaś caiva tamasaś ca yathātatham / (2.2) Par.?
guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ // (2.3) Par.?
vyādha uvāca / (3.1) Par.?
hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi / (3.2) Par.?
eṣāṃ guṇān pṛthaktvena nibodha gadato mama // (3.3) Par.?
mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam / (4.1) Par.?
prakāśabahulatvācca sattvaṃ jyāya ihocyate // (4.2) Par.?
avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ / (5.1) Par.?
durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ // (5.2) Par.?
pravṛttavākyo mantrī ca yo 'nurāgyabhyasūyakaḥ / (6.1) Par.?
vivitsamāno viprarṣe stabdho mānī sa rājasaḥ // (6.2) Par.?
prakāśabahulo dhīro nirvivitso 'nasūyakaḥ / (7.1) Par.?
akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ // (7.2) Par.?
sāttvikas tvatha saṃbuddho lokavṛttena kliśyate / (8.1) Par.?
yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate // (8.2) Par.?
vairāgyasya hi rūpaṃ tu pūrvam eva pravartate / (9.1) Par.?
mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat // (9.2) Par.?
tato 'sya sarvadvaṃdvāni praśāmyanti parasparam / (10.1) Par.?
na cāsya saṃyamo nāma kvacid bhavati kaścana // (10.2) Par.?
śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ / (11.1) Par.?
vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca // (11.2) Par.?
ārjave vartamānasya brāhmaṇyam abhijāyate / (12.1) Par.?
guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi // (12.2) Par.?
brāhmaṇa uvāca / (13.1) Par.?
pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet / (13.2) Par.?
avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ // (13.3) Par.?
mārkaṇḍeya uvāca / (14.1) Par.?
praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira / (14.2) Par.?
vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane // (14.3) Par.?
vyādha uvāca / (15.1) Par.?
mūrdhānam āśrito vahniḥ śarīraṃ paripālayan / (15.2) Par.?
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate / (15.3) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ prāṇe pratiṣṭhitam // (15.4) Par.?
śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe / (16.1) Par.?
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ / (16.2) Par.?
mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ // (16.3) Par.?
evaṃ tviha sa sarvatra prāṇena paripālyate / (17.1) Par.?
pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ // (17.2) Par.?
vastimūle gude caiva pāvakaḥ samupāśritaḥ / (18.1) Par.?
vahan mūtraṃ purīṣaṃ cāpyapānaḥ parivartate // (18.2) Par.?
prayatne karmaṇi bale ya ekas triṣu vartate / (19.1) Par.?
udāna iti taṃ prāhur adhyātmaviduṣo janāḥ // (19.2) Par.?
saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ / (20.1) Par.?
śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate // (20.2) Par.?
dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ / (21.1) Par.?
rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati // (21.2) Par.?
prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate / (22.1) Par.?
ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām // (22.2) Par.?
apānodānayor madhye prāṇavyānau samāhitau / (23.1) Par.?
samanvitas tvadhiṣṭhānaṃ samyak pacati pāvakaḥ // (23.2) Par.?
tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ / (24.1) Par.?
srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām // (24.2) Par.?
agnivegavahaḥ prāṇo gudānte pratihanyate / (25.1) Par.?
sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam // (25.2) Par.?
pakvāśayas tvadho nābhyā ūrdhvam āmāśayaḥ sthitaḥ / (26.1) Par.?
nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ // (26.2) Par.?
pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā / (27.1) Par.?
vahantyannarasān nāḍyo daśa prāṇapracoditāḥ // (27.2) Par.?
yoginām eṣa mārgas tu yena gacchanti tatparam / (28.1) Par.?
jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ / (28.2) Par.?
evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu // (28.3) Par.?
ekādaśavikārātmā kalāsambhārasaṃbhṛtaḥ / (29.1) Par.?
mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam // (29.2) Par.?
tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ / (30.1) Par.?
ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam // (30.2) Par.?
devo yaḥ saṃsthitas tasminn abbindur iva puṣkare / (31.1) Par.?
kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam // (31.2) Par.?
jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā / (32.1) Par.?
jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam // (32.2) Par.?
sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam / (33.1) Par.?
tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta // (33.2) Par.?
evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate / (34.1) Par.?
dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ // (34.2) Par.?
cittasya hi prasādena hanti karma śubhāśubham / (35.1) Par.?
prasannātmātmani sthitvā sukham ānantyam aśnute // (35.2) Par.?
lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet / (36.1) Par.?
nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ // (36.2) Par.?
pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ / (37.1) Par.?
laghvāhāro viśuddhātmā paśyann ātmānam ātmani // (37.2) Par.?
pradīpteneva dīpena manodīpena paśyati / (38.1) Par.?
dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate // (38.2) Par.?
sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ / (39.1) Par.?
etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ // (39.2) Par.?
nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt / (40.1) Par.?
vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ // (40.2) Par.?
ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / (41.1) Par.?
ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam // (41.2) Par.?
satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet / (42.1) Par.?
yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam // (42.2) Par.?
yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā / (43.1) Par.?
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // (43.2) Par.?
yato na gurur apyenaṃ cyāvayed upapādayan / (44.1) Par.?
taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam // (44.2) Par.?
na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret / (45.1) Par.?
nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit // (45.2) Par.?
ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam / (46.1) Par.?
etad eva paraṃ jñānaṃ sadātmajñānam uttamam // (46.2) Par.?
parigrahaṃ parityajya bhava buddhyā yatavrataḥ / (47.1) Par.?
aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca // (47.2) Par.?
taponityena dāntena muninā saṃyatātmanā / (48.1) Par.?
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā // (48.2) Par.?
guṇāguṇam anāsaṅgam ekakāryam anantaram / (49.1) Par.?
etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham // (49.2) Par.?
parityajati yo duḥkhaṃ sukhaṃ cāpyubhayaṃ naraḥ / (50.1) Par.?
brahma prāpnoti so 'tyantam asaṅgena ca gacchati // (50.2) Par.?
yathāśrutam idaṃ sarvaṃ samāsena dvijottama / (51.1) Par.?
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // (51.2) Par.?
Duration=0.25265908241272 secs.