UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2765
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
evaṃ tu sūkṣme kathite dharmavyādhena bhārata / (1.2)
Par.?
brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ // (1.3)
Par.?
brāhmaṇa uvāca / (2.1)
Par.?
sattvasya rajasaś caiva tamasaś ca yathātatham / (2.2)
Par.?
guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ // (2.3)
Par.?
vyādha uvāca / (3.1)
Par.?
hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi / (3.2)
Par.?
eṣāṃ guṇān pṛthaktvena nibodha gadato mama // (3.3)
Par.?
mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam / (4.1)
Par.?
prakāśabahulatvācca sattvaṃ jyāya ihocyate // (4.2)
Par.?
avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ / (5.1)
Par.?
durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ // (5.2)
Par.?
pravṛttavākyo mantrī ca yo 'nurāgyabhyasūyakaḥ / (6.1)
Par.?
vivitsamāno viprarṣe stabdho mānī sa rājasaḥ // (6.2)
Par.?
prakāśabahulo dhīro nirvivitso 'nasūyakaḥ / (7.1)
Par.?
akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ // (7.2)
Par.?
sāttvikas tvatha saṃbuddho lokavṛttena kliśyate / (8.1)
Par.?
yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate // (8.2)
Par.?
vairāgyasya hi rūpaṃ tu pūrvam eva pravartate / (9.1)
Par.?
mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat // (9.2)
Par.?
tato 'sya sarvadvaṃdvāni praśāmyanti parasparam / (10.1)
Par.?
na cāsya saṃyamo nāma kvacid bhavati kaścana // (10.2)
Par.?
śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ / (11.1)
Par.?
vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca // (11.2)
Par.?
ārjave vartamānasya brāhmaṇyam abhijāyate / (12.1)
Par.?
guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi // (12.2)
Par.?
brāhmaṇa uvāca / (13.1)
Par.?
pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet / (13.2)
Par.?
avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ // (13.3)
Par.?
mārkaṇḍeya uvāca / (14.1)
Par.?
praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira / (14.2)
Par.?
vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane // (14.3)
Par.?
vyādha uvāca / (15.1)
Par.?
mūrdhānam āśrito vahniḥ śarīraṃ paripālayan / (15.2)
Par.?
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate / (15.3)
Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ prāṇe pratiṣṭhitam // (15.4)
Par.?
śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe / (16.1)
Par.?
sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ / (16.2)
Par.?
mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ // (16.3)
Par.?
evaṃ tviha sa sarvatra prāṇena paripālyate / (17.1)
Par.?
pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ // (17.2)
Par.?
vastimūle gude caiva pāvakaḥ samupāśritaḥ / (18.1)
Par.?
vahan mūtraṃ purīṣaṃ cāpyapānaḥ parivartate // (18.2)
Par.?
prayatne karmaṇi bale ya ekas triṣu vartate / (19.1)
Par.?
udāna iti taṃ prāhur adhyātmaviduṣo janāḥ // (19.2)
Par.?
saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣvapi tathānilaḥ / (20.1)
Par.?
śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate // (20.2)
Par.?
dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ / (21.1)
Par.?
rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati // (21.2)
Par.?
prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate / (22.1)
Par.?
ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām // (22.2)
Par.?
apānodānayor madhye prāṇavyānau samāhitau / (23.1)
Par.?
samanvitas tvadhiṣṭhānaṃ samyak pacati pāvakaḥ // (23.2)
Par.?
tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ / (24.1)
Par.?
srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām // (24.2)
Par.?
agnivegavahaḥ prāṇo gudānte pratihanyate / (25.1)
Par.?
sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam // (25.2)
Par.?
pakvāśayas tvadho nābhyā ūrdhvam āmāśayaḥ sthitaḥ / (26.1)
Par.?
nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ // (26.2)
Par.?
pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā / (27.1)
Par.?
vahantyannarasān nāḍyo daśa prāṇapracoditāḥ // (27.2)
Par.?
yoginām eṣa mārgas tu yena gacchanti tatparam / (28.1)
Par.?
jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ / (28.2)
Par.?
evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu // (28.3)
Par.?
ekādaśavikārātmā kalāsambhārasaṃbhṛtaḥ / (29.1) Par.?
mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam // (29.2)
Par.?
tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ / (30.1)
Par.?
ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam // (30.2)
Par.?
devo yaḥ saṃsthitas tasminn abbindur iva puṣkare / (31.1)
Par.?
kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam // (31.2)
Par.?
jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā / (32.1)
Par.?
jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam // (32.2)
Par.?
sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam / (33.1)
Par.?
tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta // (33.2)
Par.?
evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate / (34.1)
Par.?
dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ // (34.2)
Par.?
cittasya hi prasādena hanti karma śubhāśubham / (35.1)
Par.?
prasannātmātmani sthitvā sukham ānantyam aśnute // (35.2)
Par.?
lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet / (36.1)
Par.?
nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ // (36.2)
Par.?
pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ / (37.1)
Par.?
laghvāhāro viśuddhātmā paśyann ātmānam ātmani // (37.2)
Par.?
pradīpteneva dīpena manodīpena paśyati / (38.1)
Par.?
dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate // (38.2)
Par.?
sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ / (39.1)
Par.?
etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ // (39.2)
Par.?
nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt / (40.1)
Par.?
vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ // (40.2)
Par.?
ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / (41.1)
Par.?
ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam // (41.2)
Par.?
satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet / (42.1)
Par.?
yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam // (42.2)
Par.?
yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā / (43.1)
Par.?
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // (43.2)
Par.?
yato na gurur apyenaṃ cyāvayed upapādayan / (44.1)
Par.?
taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam // (44.2)
Par.?
na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret / (45.1)
Par.?
nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit // (45.2)
Par.?
ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam / (46.1)
Par.?
etad eva paraṃ jñānaṃ sadātmajñānam uttamam // (46.2)
Par.?
parigrahaṃ parityajya bhava buddhyā yatavrataḥ / (47.1)
Par.?
aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca // (47.2)
Par.?
taponityena dāntena muninā saṃyatātmanā / (48.1)
Par.?
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā // (48.2)
Par.?
guṇāguṇam anāsaṅgam ekakāryam anantaram / (49.1)
Par.?
etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham // (49.2)
Par.?
parityajati yo duḥkhaṃ sukhaṃ cāpyubhayaṃ naraḥ / (50.1)
Par.?
brahma prāpnoti so 'tyantam asaṅgena ca gacchati // (50.2)
Par.?
yathāśrutam idaṃ sarvaṃ samāsena dvijottama / (51.1)
Par.?
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // (51.2)
Par.?
Duration=0.24216914176941 secs.