Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām / (1.2) Par.?
punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
katham agnir vanaṃ yātaḥ kathaṃ cāpyaṅgirāḥ purā / (2.2) Par.?
naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ // (2.3) Par.?
agnir yadā tveka eva bahutvaṃ cāsya karmasu / (3.1) Par.?
dṛśyate bhagavan sarvam etad icchāmi veditum // (3.2) Par.?
kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat / (4.1) Par.?
yathā rudrācca sambhūto gaṅgāyāṃ kṛttikāsu ca // (4.2) Par.?
etad icchāmyahaṃ tvattaḥ śrotuṃ bhārgavanandana / (5.1) Par.?
kautūhalasamāviṣṭo yathātathyaṃ mahāmune // (5.2) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (6.2) Par.?
yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ // (6.3) Par.?
yathā ca bhagavān agniḥ svayam evāṅgirābhavat / (7.1) Par.?
saṃtāpayan svaprabhayā nāśayaṃstimirāṇi ca // (7.2) Par.?
āśramastho mahābhāgo havyavāhaṃ viśeṣayan / (8.1) Par.?
tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan // (8.2) Par.?
tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā / (9.1) Par.?
bhṛśaṃ glānaś ca tejasvī na sa kiṃcit prajajñivān // (9.2) Par.?
atha saṃcintayāmāsa bhagavān havyavāhanaḥ / (10.1) Par.?
anyo 'gnir iha lokānāṃ brahmaṇā sampravartitaḥ / (10.2) Par.?
agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ // (10.3) Par.?
katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ / (11.1) Par.?
apaśyad agnivallokāṃs tāpayantaṃ mahāmunim // (11.2) Par.?
sopāsarpacchanair bhītas tam uvāca tadāṅgirāḥ / (12.1) Par.?
śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ / (12.2) Par.?
vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu // (12.3) Par.?
tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ / (13.1) Par.?
svasthānaṃ pratipadyasva śīghram eva tamonuda // (13.2) Par.?
agnir uvāca / (14.1) Par.?
naṣṭakīrtir ahaṃ loke bhavāñjāto hutāśanaḥ / (14.2) Par.?
bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ // (14.3) Par.?
nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava / (15.1) Par.?
bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca // (15.2) Par.?
aṅgirā uvāca / (16.1) Par.?
kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ / (16.2) Par.?
māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā // (16.3) Par.?
mārkaṇḍeya uvāca / (17.1) Par.?
tacchrutvāṅgiraso vākyaṃ jātavedās tathākarot / (17.2) Par.?
rājan bṛhaspatir nāma tasyāpyaṅgirasaḥ sutaḥ // (17.3) Par.?
jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam / (18.1) Par.?
upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata // (18.2) Par.?
sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt / (19.1) Par.?
pratyagṛhṇaṃstu devāśca tad vaco 'ṅgirasas tadā // (19.2) Par.?
atra nānāvidhān agnīn pravakṣyāmi mahāprabhān / (20.1) Par.?
karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣviha // (20.2) Par.?
Duration=0.12600803375244 secs.