Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
dhṛtarāṣṭrasya tad vākyaṃ niśamya sahasaubalaḥ / (1.2) Par.?
duryodhanam idaṃ kāle karṇo vacanam abravīt // (1.3) Par.?
pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata / (2.1) Par.?
bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā // (2.2) Par.?
prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ / (3.1) Par.?
kṛtāḥ karapradāḥ sarve rājānas te narādhipa // (3.2) Par.?
yā hi sā dīpyamāneva pāṇḍavān bhajate purā / (4.1) Par.?
sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha // (4.2) Par.?
indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire / (5.1) Par.?
apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ // (5.2) Par.?
sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt / (6.1) Par.?
tvayākṣiptā mahābāho dīpyamāneva dṛśyate // (6.2) Par.?
tathaiva tava rājendra rājānaḥ paravīrahan / (7.1) Par.?
śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ // (7.2) Par.?
tavādya pṛthivī rājan nikhilā sāgarāmbarā / (8.1) Par.?
saparvatavanā devī sagrāmanagarākarā / (8.2) Par.?
nānāvanoddeśavatī pattanair upaśobhitā // (8.3) Par.?
vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ / (9.1) Par.?
pauruṣād divi deveṣu bhrājase raśmivān iva // (9.2) Par.?
rudrair iva yamo rājā marudbhir iva vāsavaḥ / (10.1) Par.?
kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva // (10.2) Par.?
ye sma te nādriyanta ājñā nodvijante kadācana / (11.1) Par.?
paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ // (11.2) Par.?
śrūyante hi mahārāja saro dvaitavanaṃ prati / (12.1) Par.?
vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ // (12.2) Par.?
sa prayāhi mahārāja śriyā paramayā yutaḥ / (13.1) Par.?
pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā // (13.2) Par.?
sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ / (14.1) Par.?
asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa // (14.2) Par.?
mahābhijanasampannaṃ bhadre mahati saṃsthitam / (15.1) Par.?
pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam // (15.2) Par.?
yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate / (16.1) Par.?
paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta // (16.2) Par.?
samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate / (17.1) Par.?
jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham // (17.2) Par.?
na putradhanalābhena na rājyenāpi vindati / (18.1) Par.?
prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt // (18.2) Par.?
kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam / (19.1) Par.?
abhivīkṣeta siddhārtho valkalājinavāsasam // (19.2) Par.?
suvāsaso hi te bhāryā valkalājinavāsasam / (20.1) Par.?
paśyantvasukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ / (20.2) Par.?
vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā // (20.3) Par.?
na tathā hi sabhāmadhye tasyā bhavitum arhati / (21.1) Par.?
vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ // (21.2) Par.?
evam uktvā tu rājānaṃ karṇaḥ śakuninā saha / (22.1) Par.?
tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya // (22.2) Par.?
Duration=0.31941509246826 secs.