UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2773
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī / (1.2)
Par.?
agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām // (1.3)
Par.?
āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate / (2.1)
Par.?
so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ // (2.2)
Par.?
cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ / (3.1)
Par.?
dīpto jvālair anekābhair agnir eko 'tha vīryavān // (3.2)
Par.?
śaṃyor apratimā bhāryā satyā satyā ca dharmajā / (4.1)
Par.?
agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ // (4.2)
Par.?
prathamenājyabhāgena pūjyate yo 'gnir adhvare / (5.1)
Par.?
agnis tasya bharadvājaḥ prathamaḥ putra ucyate // (5.2)
Par.?
paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam / (6.1)
Par.?
bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ // (6.2)
Par.?
tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ / (7.1)
Par.?
bharatas tu sutas tasya bharatyekā ca putrikā // (7.2)
Par.?
bharato bharatasyāgneḥ pāvakas tu prajāpateḥ / (8.1)
Par.?
mahān atyartham ahitas tathā bharatasattama // (8.2)
Par.?
bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ / (9.1)
Par.?
prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ // (9.2)
Par.?
haviṣā yo dvitīyena somena saha yujyate / (10.1)
Par.?
rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate // (10.2)
Par.?
sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot / (11.1)
Par.?
āgneyam ānayan nityam āhvāneṣveṣa kathyate // (11.2)
Par.?
yas tu na cyavate nityaṃ yaśasā varcasā śriyā / (12.1) Par.?
agnir niścyavano nāma pṛthivīṃ stauti kevalam // (12.2)
Par.?
vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan / (13.1)
Par.?
vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu // (13.2)
Par.?
ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim / (14.1)
Par.?
agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ // (14.2)
Par.?
anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ / (15.1)
Par.?
tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ // (15.2)
Par.?
yas tu viśvasya jagato buddhim ākramya tiṣṭhati / (16.1)
Par.?
taṃ prāhur adhyātmavido viśvajin nāma pāvakam // (16.2)
Par.?
antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām / (17.1)
Par.?
sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata // (17.2)
Par.?
brahmacārī yatātmā ca satataṃ vipulavrataḥ / (18.1)
Par.?
brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam // (18.2)
Par.?
prathito gopatir nāma nadī yasyābhavat priyā / (19.1)
Par.?
tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ // (19.2)
Par.?
vaḍavāmukhaḥ pibatyambho yo 'sau paramadāruṇaḥ / (20.1)
Par.?
ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ // (20.2)
Par.?
udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate / (21.1)
Par.?
tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ // (21.2)
Par.?
yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ / (22.1)
Par.?
krodhasya tu raso jajñe manyatī cātha putrikā / (22.2)
Par.?
svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati // (22.3)
Par.?
tridive yasya sadṛśo nāsti rūpeṇa kaścana / (23.1)
Par.?
atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ // (23.2)
Par.?
saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ / (24.1)
Par.?
samare nāśayecchatrūn amogho nāma pāvakaḥ // (24.2)
Par.?
uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ / (25.1)
Par.?
mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ // (25.2)
Par.?
Duration=0.11034083366394 secs.