Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2773
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī / (1.2) Par.?
agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām // (1.3) Par.?
āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate / (2.1) Par.?
so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ // (2.2) Par.?
cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ / (3.1) Par.?
dīpto jvālair anekābhair agnir eko 'tha vīryavān // (3.2) Par.?
śaṃyor apratimā bhāryā satyā satyā ca dharmajā / (4.1) Par.?
agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ // (4.2) Par.?
prathamenājyabhāgena pūjyate yo 'gnir adhvare / (5.1) Par.?
agnis tasya bharadvājaḥ prathamaḥ putra ucyate // (5.2) Par.?
paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam / (6.1) Par.?
bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ // (6.2) Par.?
tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ / (7.1) Par.?
bharatas tu sutas tasya bharatyekā ca putrikā // (7.2) Par.?
bharato bharatasyāgneḥ pāvakas tu prajāpateḥ / (8.1) Par.?
mahān atyartham ahitas tathā bharatasattama // (8.2) Par.?
bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ / (9.1) Par.?
prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ // (9.2) Par.?
haviṣā yo dvitīyena somena saha yujyate / (10.1) Par.?
rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate // (10.2) Par.?
sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot / (11.1) Par.?
āgneyam ānayan nityam āhvāneṣveṣa kathyate // (11.2) Par.?
yas tu na cyavate nityaṃ yaśasā varcasā śriyā / (12.1) Par.?
agnir niścyavano nāma pṛthivīṃ stauti kevalam // (12.2) Par.?
vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan / (13.1) Par.?
vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu // (13.2) Par.?
ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim / (14.1) Par.?
agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ // (14.2) Par.?
anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ / (15.1) Par.?
tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ // (15.2) Par.?
yas tu viśvasya jagato buddhim ākramya tiṣṭhati / (16.1) Par.?
taṃ prāhur adhyātmavido viśvajin nāma pāvakam // (16.2) Par.?
antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām / (17.1) Par.?
sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata // (17.2) Par.?
brahmacārī yatātmā ca satataṃ vipulavrataḥ / (18.1) Par.?
brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam // (18.2) Par.?
prathito gopatir nāma nadī yasyābhavat priyā / (19.1) Par.?
tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ // (19.2) Par.?
vaḍavāmukhaḥ pibatyambho yo 'sau paramadāruṇaḥ / (20.1) Par.?
ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ // (20.2) Par.?
udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate / (21.1) Par.?
tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ // (21.2) Par.?
yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ / (22.1) Par.?
krodhasya tu raso jajñe manyatī cātha putrikā / (22.2) Par.?
svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati // (22.3) Par.?
tridive yasya sadṛśo nāsti rūpeṇa kaścana / (23.1) Par.?
atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ // (23.2) Par.?
saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ / (24.1) Par.?
samare nāśayecchatrūn amogho nāma pāvakaḥ // (24.2) Par.?
uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ / (25.1) Par.?
mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ // (25.2) Par.?
Duration=0.091969966888428 secs.