Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2778
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
āpasya muditā bhāryā sahasya paramā priyā / (1.2) Par.?
bhūpatir bhuvabhartā ca janayat pāvakaṃ param // (1.3) Par.?
bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim / (2.1) Par.?
ātmā bhuvanabharteti sānvayeṣu dvijātiṣu // (2.2) Par.?
mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ / (3.1) Par.?
bhagavān sa mahātejā nityaṃ carati pāvakaḥ // (3.2) Par.?
agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate / (4.1) Par.?
hutaṃ vahati yo havyam asya lokasya pāvakaḥ // (4.2) Par.?
apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ / (5.1) Par.?
bhūpatir bhuvabhartā ca mahataḥ patir ucyate // (5.2) Par.?
dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat / (6.1) Par.?
agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu // (6.2) Par.?
āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt / (7.1) Par.?
devās taṃ nādhigacchanti mārgamāṇā yathādiśam // (7.2) Par.?
dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt / (8.1) Par.?
devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ / (8.2) Par.?
atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me // (8.3) Par.?
preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat / (9.1) Par.?
matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt // (9.2) Par.?
bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām / (10.1) Par.?
atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ // (10.2) Par.?
anunīyamāno 'pi bhṛśaṃ devavākyāddhi tena saḥ / (11.1) Par.?
naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat // (11.2) Par.?
sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā / (12.1) Par.?
bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi // (12.2) Par.?
āsyāt sugandhi tejaś ca asthibhyo devadāru ca / (13.1) Par.?
śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā // (13.2) Par.?
yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ / (14.1) Par.?
nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam / (14.2) Par.?
śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa // (14.3) Par.?
evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ / (15.1) Par.?
bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā // (15.2) Par.?
bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī / (16.1) Par.?
dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam // (16.2) Par.?
tasmin naṣṭe jagad bhītam atharvāṇam athāśritam / (17.1) Par.?
arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ // (17.2) Par.?
atharvā tv asṛjallokān ātmanālokya pāvakam / (18.1) Par.?
miṣatāṃ sarvabhūtānām unmamātha mahārṇavam // (18.2) Par.?
evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā / (19.1) Par.?
āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā // (19.2) Par.?
evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn / (20.1) Par.?
vicaran vividhān deśān bhramamāṇas tu tatra vai // (20.2) Par.?
sindhuvarjaṃ pañca nadyo devikātha sarasvatī / (21.1) Par.?
gaṅgā ca śatakumbhā ca sarayūr gaṇḍasāhvayā // (21.2) Par.?
carmaṇvatī mahī caiva medhyā medhātithis tathā / (22.1) Par.?
tāmrāvatī vetravatī nadyas tisro 'tha kauśikī // (22.2) Par.?
tamasā narmadā caiva nadī godāvarī tathā / (23.1) Par.?
veṇṇā praveṇī bhīmā ca medrathā caiva bhārata // (23.2) Par.?
bhāratī suprayogā ca kāverī murmurā tathā / (24.1) Par.?
kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca / (24.2) Par.?
etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ // (24.3) Par.?
adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ / (25.1) Par.?
yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca // (25.2) Par.?
atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ / (26.1) Par.?
atriḥ putrān sraṣṭukāmas tān evātmanyadhārayat / (26.2) Par.?
tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ // (26.3) Par.?
evam ete mahātmānaḥ kīrtitās te 'gnayo mayā / (27.1) Par.?
aprameyā yathotpannāḥ śrīmantas timirāpahāḥ // (27.2) Par.?
adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam / (28.1) Par.?
tādṛśaṃ viddhi sarveṣām eko hyeṣa hutāśanaḥ // (28.2) Par.?
eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ / (29.1) Par.?
bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kratur yathā // (29.2) Par.?
ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā / (30.1) Par.?
pāvito vividhair mantrair havyaṃ vahati dehinām // (30.2) Par.?
Duration=0.22462892532349 secs.