Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha / (1.2) Par.?
śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ // (1.3) Par.?
adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam / (2.1) Par.?
jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam // (2.2) Par.?
devāsurāḥ purā yattā vinighnantaḥ parasparam / (3.1) Par.?
tatrājayan sadā devān dānavā ghorarūpiṇaḥ // (3.2) Par.?
vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ / (4.1) Par.?
svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā // (4.2) Par.?
devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ / (5.1) Par.?
pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā // (5.2) Par.?
sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam / (6.1) Par.?
śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā // (6.2) Par.?
abhidhāvatu mā kaścit puruṣas trātu caiva ha / (7.1) Par.?
patiṃ ca me pradiśatu svayaṃ vā patir astu me // (7.2) Par.?
puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava / (8.1) Par.?
evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ // (8.2) Par.?
kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam / (9.1) Par.?
haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt // (9.2) Par.?
anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi / (10.1) Par.?
vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt // (10.2) Par.?
keśyuvāca / (11.1) Par.?
visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā / (11.2) Par.?
kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana // (11.3) Par.?
mārkaṇḍeya uvāca / (12.1) Par.?
evam uktvā gadāṃ keśī cikṣependravadhāya vai / (12.2) Par.?
tām āpatantīṃ cicheda madhye vajreṇa vāsavaḥ // (12.3) Par.?
athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat / (13.1) Par.?
tad āpatantaṃ samprekṣya śailaśṛṅgaṃ śatakratuḥ / (13.2) Par.?
bibheda rājan vajreṇa bhuvi tan nipapāta ha // (13.3) Par.?
patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ / (14.1) Par.?
hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ // (14.2) Par.?
apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt / (15.1) Par.?
kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane // (15.2) Par.?
kanyovāca / (16.1) Par.?
ahaṃ prajāpateḥ kanyā devaseneti viśrutā / (16.2) Par.?
bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā // (16.3) Par.?
sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam / (17.1) Par.?
āgacchāveha ratyartham anujñāpya prajāpatim // (17.2) Par.?
nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ / (18.1) Par.?
icchatyenaṃ daityasenā na tvahaṃ pākaśāsana // (18.2) Par.?
sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu / (19.1) Par.?
tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam // (19.2) Par.?
indra uvāca / (20.1) Par.?
mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama / (20.2) Par.?
ākhyātaṃ tvaham icchāmi svayam ātmabalaṃ tvayā // (20.3) Par.?
kanyovāca / (21.1) Par.?
abalāhaṃ mahābāho patis tu balavān mama / (21.2) Par.?
varadānāt pitur bhāvī surāsuranamaskṛtaḥ // (21.3) Par.?
indra uvāca / (22.1) Par.?
kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati / (22.2) Par.?
etad icchāmyahaṃ śrotuṃ tava vākyam anindite // (22.3) Par.?
kanyovāca / (23.1) Par.?
devadānavayakṣāṇāṃ kiṃnaroragarakṣasām / (23.2) Par.?
jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ // (23.3) Par.?
yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati / (24.1) Par.?
sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ // (24.2) Par.?
mārkaṇḍeya uvāca / (25.1) Par.?
indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam / (25.2) Par.?
asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate // (25.3) Par.?
athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ / (26.1) Par.?
somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram // (26.2) Par.?
amāvāsyāṃ sampravṛttaṃ muhūrtaṃ raudram eva ca / (27.1) Par.?
devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau // (27.2) Par.?
lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ / (28.1) Par.?
apaśyallohitodaṃ ca bhagavān varuṇālayam // (28.2) Par.?
bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ / (29.1) Par.?
havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram // (29.2) Par.?
parva caiva caturviṃśaṃ tadā sūryam upasthitam / (30.1) Par.?
tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam // (30.2) Par.?
samālokyaikatām eva śaśino bhāskarasya ca / (31.1) Par.?
samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat // (31.2) Par.?
eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā / (32.1) Par.?
somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ / (32.2) Par.?
janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet // (32.3) Par.?
agniś caitair guṇair yuktaḥ sarvair agniś ca devatā / (33.1) Par.?
eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet // (33.2) Par.?
evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ / (34.1) Par.?
gṛhītvā devasenāṃ tām avandat sa pitāmaham / (34.2) Par.?
uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa // (34.3) Par.?
brahmovāca / (35.1) Par.?
yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana / (35.2) Par.?
tathā sa bhavitā garbho balavān uruvikramaḥ // (35.3) Par.?
sa bhaviṣyati senānīs tvayā saha śatakrato / (36.1) Par.?
asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān // (36.2) Par.?
mārkaṇḍeya uvāca / (37.1) Par.?
etacchrutvā namas tasmai kṛtvāsau saha kanyayā / (37.2) Par.?
tatrābhyagacchad devendro yatra devarṣayo 'bhavan / (37.3) Par.?
vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ // (37.4) Par.?
bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare / (38.1) Par.?
pipāsavo yayur devāḥ śatakratupurogamāḥ // (38.2) Par.?
iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane / (39.1) Par.?
juhuvus te mahātmāno havyaṃ sarvadivaukasām // (39.2) Par.?
samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt / (40.1) Par.?
viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ / (40.2) Par.?
āgamyāhavanīyaṃ vai tair dvijair mantrato hutam // (40.3) Par.?
sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ / (41.1) Par.?
ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām // (41.2) Par.?
niṣkrāmaṃś cāpyapaśyat sa patnīs teṣāṃ mahātmanām / (42.1) Par.?
sveṣvāśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham // (42.2) Par.?
rukmavedinibhās tās tu candralekhā ivāmalāḥ / (43.1) Par.?
hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ // (43.2) Par.?
sa tadgatena manasā babhūva kṣubhitendriyaḥ / (44.1) Par.?
patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau // (44.2) Par.?
sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat / (45.1) Par.?
sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmyaham // (45.2) Par.?
naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ / (46.1) Par.?
gārhapatyaṃ samāviśya tasmāt paśyāmyabhīkṣṇaśaḥ // (46.2) Par.?
saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ / (47.1) Par.?
paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ // (47.2) Par.?
niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ / (48.1) Par.?
manas tāsu vinikṣipya kāmayāno varāṅganāḥ // (48.2) Par.?
kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ / (49.1) Par.?
alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ // (49.2) Par.?
svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā / (50.1) Par.?
sā tasya chidram anvaicchaccirāt prabhṛti bhāminī / (50.2) Par.?
apramattasya devasya na cāpaśyad aninditā // (50.3) Par.?
sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam / (51.1) Par.?
tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī // (51.2) Par.?
ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam / (52.1) Par.?
kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam / (52.2) Par.?
evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet // (52.3) Par.?
Duration=0.31268000602722 secs.